________________
थं मिल
अणमगमिते अतीय सच्चरियं दवेज सेण धोत्रेणेति भणि होति तेण सुछति असु दिठे उड्डाहो, सेहो वा विपरिणमेज्ज । श्रह अजुसेण बहुणा दवेण घोषति तो पलाचनादिदोसा, पते अपुंजित दोसा । श्रविधीप पुंछिते इमं पन, अविधिविपहिं श्रायविराहणा । श्रह जीवकाओ चि संजमविराणा य ।
श्मा अविधी
( २३०१ ) अभिधानराजेन्द्र
कट्ठे कलिवेरण व पत्तसलागाएँ अंगुलीए वा । एसा अविधी भणिता, मगलगमादी विधी चैव ।।३०५ || पं पापादिगले वा चीरेण वा वास तिविधा विधीला दुविधा संवाद हुआ म संबद्धा वा होज । जे श्रसंबा ते तिविधा उक्कोसा तिउबला लेट्ठू मसिणा मज्जिमा, इट्टालं जहराणं । जम्दा एते दोसा
तम्हा पुंगदाणं, काऊ डगलगाण बडज्जा । उत्थाणोसहपाणे, सती व सण कुज्ज आदाणं ॥ ३०६ ॥ पाषाणं मगनगादीण इमेज उपचारं योसिरिया वि तियपदं गाड़ा पच्बषं-उत्थाणं अतिसारो, श्रसहपीतो वाण गेति प्रती वाण ति जे भिक्खू उच्चारपासवाणं परिहविचा शायमा, थायमंतं वा साइज्जइ ॥ १४४ ॥
जे भिक्खू उच्चार पासवणं परिवित्ता तत्थेव आयमति, आयतं वा साइज ।। १४५ ।। जे भिक्खू उच्चारपावणं परिद्ववित्ता अइदूरे प्राथमति, आयतं वा साइज्जइ ॥ १४६ ॥
तिथि सुताचारे बोसिरिमाणे अस्सं पासव भवति तेण गदितं पाप पुंछाओ अगर मंति जहा उच्चारे तत्थेव ति; मिले जत्थ सराणा ओसरिया, भतिदूरे दत्थसय पमाणमेत्ते ।
गाहा
उच्चारं बोसिरिता ने भिक्खू नेव आयमेला वि। दूरे अच्चासरणे, सो पापति भाणमादीथि ||३०७ ।। श्रयमणं णिलेवणं, आसपणं तत्थेव मंडिले । अणायते श्मे दोस्रा - अपमोपपाणी, विष्परिणामेव मेहऍ गुंग । दोसा अयं दूराऽऽसएणाऽऽवर्धते व ॥ २०० ॥
सोमे असोत पति पयंत म पणे विपचयं वारेति । पचयणहाणी- हंसणे चरित्ते वा अन् वगमं कालं कामस्स विष्परिणामो भवति, सेक्षण वा मा एतेहिं विसिद फार्स करे, पसा कुछ दूरे विपते दोसा, आसव एते से दोसा कई सामाजि पोखितिं दूरंगतो. सागरियो विवि पराभ णणिवंत लोगस्स कहेति । श्रासो तत्थेव संजतो पिल्लेवेनं सामारि जमुखियं पेक्खति तं संकातिश्रंण शिवेवितं पच्छा लोगस्स कदैति ।
५०६
Jain Education International
,
गाड़ा..
उत्थाणोसहपाणे, दवे असती व पायमेजाहि ।
मिलस्सव असती असणे वा विदूरे वा । ३० । प्रश्नस्स थंमिलस्स असति तत्थेव निल्लेवेति, थंमिलाओ वा दूरंतु निवेति सामारियो पुणो या सेवावेति । जे जिक्यू उचारपासव परिहविचा पर लिए यात्रापूराणं आयम, प्राक्मंतं वा साइज्जइ ॥ १४७ ॥ पायचि पती, ताहि तिहिं प्रायमिति जीणातिहा करोति, अवयवे विचित् विति शावापूर तिहा करेसा सम्मावयवं विसोहिति ततियं णावा पूरं विदा करेला तिथि कप्पे करेति सुकं अतो परं जति तो मासलडु ।
पंजणय
गाहा
उचारमापरिचा, परेण लिएदं तु खानपुराणं ।
जे भिक्खू आयामति, सो पावति श्राणमादीणि ॥ ३१० ।। इमे दोसा
उच्छोलणुपिलावण- परुणं तसपाणतरुगणादीगां । कुरुपपदोसा च पुणो, परेण तरहाऽऽयमंतस्म ॥। ३११ ।। उबोलना पथोचित सोषितारिपच्या दोसा भवंति, पिपीलिगाऽऽहीणं वा पासणाण उपिलावणावति, जिल्लगंधे तसा पति, तरुगणपताणि वा पुप्फाणि वा फ माणि या पति प्रतिग्ाहणं पुढविधा पाऊण य यत्राग्निस्तत्र वायुना भवितयमिति कृत्वा ऊरुवयकरणे य पाबसत्तं भवति ।
कारणे अतिरिसे ण श्रायमेवितियपद मसहरो - गरिमा सागार सोयवादीसु | उत्यायोसहपाणे परेण दिएदाऽऽयमेनासि ॥ ३१२ ॥ जेण वा जिल्लेवं जिग्गंधं भवतीत्यर्थः । नि० चू० ४ उ० । यदुदयेनारमा सदसद्विवेक विकलत्वात् स्थण्डिलबद् भवति स स्थण्डिलः । क्रोधे, सुत्र• १ ० ६ अ० । मिदेशीले ०५ वर्ग २५ गाया। यंब - देशी - विषमे दे० ना० ५ वर्ग २४ गाथा ।
यंभ स्तम्न- पुं० | [चापदे ॥ ८ | २ | ए ॥ इति स्पन्दावस्तस्तस्य कारक 'नो' जी" ० २ पाद उच्चजातीयोऽहं कथमेतेषां भिखावराणां होनाश्रीयानां पार्श्वे गजात्याद्यभिमाने, आ० म० १ अ० २ स्वराम । उत्स० । आव० दश० । श्रहङ्कारे, उत्त० ११ ० । अवमाननायाम, न० १२०५ उ० । गर्ने, सूत्र० १ श्रु० १३ श्र० । शैलदारुमयाऽऽदौ, आचा० २ ० १ ० १ ० ७ उ० । स्थाणी, स्था० वा० २ ० । पंजण स्तम्भन न करणे, औ पंजणय स्वम्जनक नवभयपार्श्वनाथपुर भैदे, ती० ४३ कल्प ।
" थंभणयकप्पमज्जे, जं संगहियं न वित्थरभरणं । सिरिज
कर१॥"
-
For Private & Personal Use Only
www.jainelibrary.org