________________
(१२) थंडिल अभिधानराजेन्द्रः।
यांडिल "से" इत्यादि । स भिकुरभिनवासु मृत्वनिषु, तथा नवा- (स्थरिमलयतना नगरोपरोधे 'वरोह' शब्दे द्वितीयत्नागे सु गोप्रलेह्यासु गवादनीषु, सामान्येन वा गवादनीषु वा खनिषु ६१. पृष्ठे उक्ता) ('पज्जुसणा' शब्दे तात्कालिक्यो हमनोचाराऽऽदि विध्यादिति ।
यो प्रायाः) (स्थण्डिले उच्चारप्रस्रवणपरिष्ठापना परिहवणा' शब्द दर्शयिष्यते ) ( स्थरिकलविषये शिष्यपरी
का 'आलोयणा'शब्दे द्वितीयन्नागे ४१० पृष्ठे गता ) संज्ञा से भिक्खू वा निक्खुणी वा सेजं पुण मित्रं जाणे- |
प्युत्सृज्याचार्येण वसती रक्कणीयेति 'बसहि' शब्दे पकाज्जा-ढागवच्चंसि वा सागवच्चंसि वा मूलगवच्चंसि वाह- किनां वसतिरकणप्रस्तावे बक्ष्यते) स्थकरवध्वंसि वा अप्पयरंसि वा तहप्पगारंसि मिले
गोचरचर्याविषयःणो नच्चारपासवणं वोसिरेजा।
गोअरग्गपविको य, वच्चं मुत्तं न धारए । "से" इत्यादि । 'मागे त्ति' मागप्रधानं शाकं पत्रप्रधानं तु शाक- प्रोगासं फासुग्रं नचा, अन्नविन वोसिरे ॥ १५ ॥ मेव, तद्वति स्थाने मूलगाऽऽदिवति च नोचारादि कुर्यादिति । गोचराग्रप्रविष्टस्तु वर्गों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं तथा
सात्वाऽनुज्ञाप्य व्युत्सजेदिति । अस्य विषयो वृक्षसंप्रदायादव
सेयः । स चाऽयम-पुत्वमेव साहुणा सन्नाकारोवयोगं कासे जिक्रव वा भिक्खुणीवा सेज्जं पुण थंडिलं जाणेज्जा
कण गोयरे पविसिव्वं । कहंचि ण को, कप वा पुणो असणवणंसि वा सणवणंसि वा धायइवणं सि वा केयइ
दोना, ताहे वच्चं मुलं न धारयन्व, जो मुत्तनिरोहे वर्षसि वा अंबवणंसि वा असोगवणं सि वा णागवणंसि चक्खुवघाओ भवति । वश्चनिरोहे जीविभोवघामो असो. वा पुस्मागवणंसि वा चुगवणसि वा एणयरेसु वा तह
हणा अ भायविराहणा । जो भणिभं-" सम्वत्थ संजम
मित्यादि । अओ संघामयस्स सयन्नाणाणि समप्पिन पप्पगारेमु वा पत्नोवएमु वा पुष्फोवएस वा फलोवएसु वा
मिस्सए पाणयं गहाय सन्नाभूमीए विहिणा बोसिरिज्जा । विवीओवएसु वा हरिओवएमु वा यो उच्चारपासवणं
स्थरो जहा ओहणिज्जुत्तीए ॥” इति सूत्रार्थः ॥१५॥ वोसिरेज्जा।
दश०५ अ.। "से" इत्यादि । प्रशनो बीयकः, तनाऽऽदौ च नोचारा- आचार्येणानेकवारं स्थपिडलभूमौ न गन्तव्यमिति ' परऽऽदि कुर्यादिति।
सेस' शब्द प्रथमभागे १५ पृष्ठे उक्तम् ) (ग्लानार्य गच्छतो तथा पत्रपुष्पफबाऽऽद्युपवेष्टिते कथं वोच्चाराऽऽदि मध्ये व्युत्लगों ‘गोयरचरिया' शब्दे तृतीयभागे ६६६ पृष्ठे उक्तः) कुर्यादिति दर्शयति स्वपात्रं गृहीत्वा यथा
धाबकस्य मलोत्सर्गःकर्तव्यमुच्चारप्रस्रवणम्
तत्र च मलोत्सर्गों मौनेन निरवद्याईस्थानाऽऽदिविधिनैवोसे निक्रव वा जिक्खणी वा सयपाययं वा परपाययं वा |
चितः। यत:-"मुत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । स
अध्याऽऽदिकर्म पूजां च, कुर्यात् पश्चच मौनवान'॥१॥विवेकगहाय से तमायाए एगंतमवकमेज्जा, अणावायसि असं- बिलासेऽपि-" मौनी वस्त्राऽऽवृतः कुर्याद, दिनसन्ध्याक्ष्येऽपिसोइयंसि अप्पपाणं सिजाव मक्कडासंताणयंसि अहारामंसि | च। उदङ्मुखः शकुन्मूत्रे, रात्रौ याम्याननः पुनः॥ १॥ इति । वा नवसायंसि ततो संजयामेव नच्चारपासवणं वोसिरे
ध०२ अधि।
भत्राऽऽहजा,वोसिरित्ता से तमादाय एगतमवक्कमेज्जा,अणावायंसि०
जे भिक्खू उच्चारपासवणं परिदृविता ण पुति, ण पुंजाव मक्कमासंताणयंसि अहारामंसि वा कामथंमिलसि |
छतं वा साइज्ज ॥१४॥ वा अहायरंसि वा तहपगारसि थंडिलंसि अचित्तंसि ततो
ण बति ण णिपुगवेति । संजयामेव जच्चारपासवणं परिहवेज्जा, इयं खलु तस्स
जे निक्खू उच्चारपासवणं परिहवित्ता कडेण वा कनिनिक्खुस्स वा जिक्खणीए वा सामरिगयं जाव जएज्जा ।
वेण वा अंगुलियाए वा सिलागरण वा पुंब, पुंछतं वा सित्ति वेमि।
साइज्जइ ॥१४३ ॥ "से" इत्यादि। स निक्षुः स्वकीय परकीय वा पात्रकं समा- कलिवा-बसकप्परी एणतरकटुघमिया सलागा, तस्स धिस्थानं गृहीत्वा स्थरिमलमनापातमसंलोकं गत्वोच्चार,प्रसव- माससहूं। ण वा कुर्यात्प्रतिष्ठापयेदिति । शेषमध्ययनसमाप्तिं यावत् पूर्वव
गाहादिति। प्राचा०२ ७०२ चू०३००। (स्थविरकल्पिकाः स्थ- नच्चारमायरित्ता, जे निक्खू ण पुंबती अहिहाएं। एिमले गुदप्रमार्जनं कुर्वन्ति,न तु जिनकल्पिका इति'लेव' शब्द
पुंछिज्ज व अविहीए, सो पावति आणमादीणि ॥३०॥ बक्ष्यते)(सार्थेन सहगमने रात्रिविहारे सर्वथैव स्थएिमसं न प्रार्थयन्ते, धर्माधर्माऽऽकाशास्तिकायप्रदेशेषु अपि व्युत्सृ.
आयरित्ता बोसिरित्ता, प्रविधी कट्ठातिया विदियसुत्ते । जन्ति 'विहार' शब्दे वक्ष्यन्ते)(निग्रन्थानां निग्रंथीनां च
गाहा: मिथ उपाश्रयगमने स्थरिमलदोषा 'वसहि' शब्दे वक्ष्यन्ते)
पखालणं दवेणं, जुत्तमजुत्तेण जावणादोसा । (रात्री विचारभूमौ न गन्तव्यमिति 'विहार' शन्दे वक्ष्यते) |
संजम आयविराहण, अविधीय पुत्रणे दोसा ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org