________________
थ
-
-- पुं० | दन्तस्थानोऽयं स्पर्शसंज्ञको वर्णः । पका । घुमव्याधिभेदेभयनिक
डः भवा
-
ले, भये च । न० । वाच० १
66
थः पुमानिन्दुकल्लोल - विरामेषु महीघरे (४५ ) स्यादास्फालनशब्दे च ज्वाले या तु स्त्रियां नदी || थं नपुंसकलिङ्गेतुन ४६ ॥ बिलियन कासी सितासित" इति
माधवः । एका० ।
मध्यावाचके धान्ते, शोके धारव्यवस्तुनि । निमग्ने चातिगम्जीरे, यं स्तोकार्थे नपुंसकम् ॥ ६४ ॥ मरुदेशप्रदेशेऽपि थाऽऽवन्तः स्थलयोषिति । देवकूटे कषाये स्त्री, दृढे परिवृढेऽपि था ॥ ६५ ॥ भुः पितेो मान् विभूते तो जाजने भुवि ।। ६६ ।। " इति विश्वदेवशंजुमुनिः । एका० । वाक्यालङ्कारे, झा० १ श्रु० ८ श्र० । पादपूरणे च । अव्य० । पञ्चा० ११ विव० ।
थनड्डु - देशी-भलातके, दे० ना० ५ वर्ग २६ गाथा ।
मिल स्थण्डिल न० परानुपरोधाप्राके मागे ग० २ अधि० । श्राव० ।
अथ स्थनिमात्र गमनविधिरुचाव त्सर्जनं च । तत्र च स्थरिमाने वक्तव्ये येऽर्थाधिकारास्तानभिचिरगाथामाद
थकारः
-
Jain Education International
या सोधि अपाया जणया लघु तहा अच्छा य कारण विजय मिले होति अहिगारा।। ४२१ ।। प्रथमतो भेदाः स्थण्डिलस्य वक्तव्याः, तदनन्तरं स्थएिमले व्युत्सृजतः शोधिः प्रायश्चित्तम् ततोऽपायाः, तदनन्तरं वजैनद्रारम्, ततः परमनुझा, ततः कारणविधिः, तदनन्तरं य. तना । एते वयमाणाः स्थरिम अधिकाराः।
प्रतिपादनार्थमाद
( २३७० ) अभिधानराजेन्द्रः ।
"
चित् अचित्तं मीमेण अचित्त कमीसेणं । सचित्त छक्कणं, अचित्त चउजंग एकेके || ४२२ ॥ अस्पतिमले पन्थानमधित्यो स्थ रिमलमचित्तेन पथा गम्यते । अचित्तं मिश्रेण पथा २, केन मिथेपण, इत्यत आह-कायमिश्रेण २ तथा श्रचित्तं सचित्तेन पथा इस पन्थाः सवितः कथम्? इत्यादयमभिजनका
-
थंडिल
वैः ३ । एवमचि स्थमिले यो भेदाः। एवं मिधे ३। सचि चरे । एतेषामचित्तमिव सवित्तानामेकैकस्मिन् भङ्गे चतुङ्गी । सामेवोपदर्शयति
अमझो, अचार व होति संलोए ।
त्रायमलोए, आप चैव संझोए ।। ४२३ ।। अनापातमसंलोकमिति प्रथमो भङ्गः । श्रनापातं संलोकव दिति द्वितीयः । आपात लोकमिति तृतीयः पातयत् लोकवदिति चतुर्थः । गाधायां मत्वर्थीयप्रत्ययस्य लोपः प्राकृतत्वाद्, अभ्राऽऽदित्वाद्वा अकारप्रत्ययः । अमीषां चतुर्ण भङ्गानां प्रथमो नङ्गोऽनुज्ञातः । शेषाः प्रतिक्रुष्टाः । निर्ग्रन्थीनां तृतीयोऽनुतः।
चतुर्थ स्थएिमलं व्याख्यानयतितत्थाssवायं विहं, सपक्ख- परपक्वतो न गायव्वं । हिं होइ सपक्ले, संजय तह संमतीयं च ॥४२४|| संविग्गमसंविग्गा, संविग्गमणुष्प - एतरा चैत्र ।
त्रिवि विहा, तपक्खिऍ एयरा चैन | ४२५|| पापात्तमध्ये आपतमापात
व्यम् । तद्यथा-स्वपक्कतः, परपचतश्च; स्वपक्काऽऽपातवत्, प
रपकाऽऽपातवच्चत्यर्थः ः। तत्र स्वपक्के स्वपकविषये द्विविधमापासंतानां संयतीनां चसंयतात् संयत्यापातवच्चेति भावः । संयता श्रपि द्विविधाः संविग्नाः-उ द्यतविहारिणः संविग्नाः शिथिताः पार्थस्थादयः । संविनापि द्विविधाः- मनोज्ञाः सांयोगिका, इतरे अमनोशा असांजोगका असविना अपि द्विविधाः तत्याक्षिकाः संविग्नपाक्षिकाः, इतरे असंविग्नपाक्षिकाः । उक्तं स्वपक्षाऽऽपातवत् ॥ ४२५ ॥
।
सम्प्रति परपक्षाऽऽपातवत्प्राऽऽहपरकरखे वियदुविहं माणुस तेरिच्छगं च नाय एजे पि यतिविहं पुरिसिथिनपुंसगं चैव ॥। ४२६ ॥ परचक्रेऽपि परपकविषयावद्विविधम्-मा नुष्यं तैरथं च मनुष्यमास चेत्यर्थः । कै कमपि मानुषं तैरश्चं च त्रिविधम । तद्यथा-पुरुषवत्, स्त्रीवत, नपुंसकवच्च । पुरिसाssवातं विविधं दंमिएँ को मंत्रिए य पागतिए । ते सोय सोपवाई एसइबी ।। ४२७ ॥ पुरुषाऽवविधम् तद्यथा दधिर के कोटुम्बिके, प्राकृते च दगिमा कोयिक पुरुषायान वन् प्राकृतरूपार्थः दरिडका - राजकुबानुग ता कोयिकाः शेषा महाका तरे प्राकृताः । ते च त्रयोऽपि प्रत्येकं द्विधा- शौचवादिनः शचवादिनश्च यमेव अनेनैव प्रकारेण नपुंसकोिरवयम् । किमुक्तं भवति ? - नपुंसकाऽऽपातवच्च प्रत्येकं प्रथमतो दण्डिकादिन ततः शौचाद्यशौयवादिनेदतः पुनरेकैकं विविधम् । उक्तं मनुष्याऽऽपातवत् ।
अधुना तिर्यगापातवदाह
दिचमदित्ता तिरिया, जहएको समाजमा विविधा |
For Private & Personal Use Only
www.jainelibrary.org