________________
तोल
(२३६५) अन्निधानराजेन्दः।
तोसिय सोन-तोल-पुं० । न० । मगधदेशप्रसिद्ध पले, तं० । गुञ्जाशी- | मख्याते प्राचार्य, प्राचा०ा अत्र कथानकामिदम-"तोसली नामातिपरिमाणे करें, वाच०। स्वार्थे कन्, एवुय बा। तोलकम- ऽऽचार्योऽरएयमहिषीभिः प्रारब्धः, तोसलिदश वा बह्वयो महिप्यत्र । वाचः।
प्यःसम्वन्ति, ताभिश्च कदाचिदेकः साधुरटव्यम्तर्वारब्धः। तोझण-तोलन-न•| माने, प्राचा०१७०४० १ ० । स च ताभिः कुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाऽऽहारं प्रत्यापुरुषे, देना.५ वर्ग १७ गाथा ।
ख्यातवानिति । आचा०१ श्रु० ८ ० १ ००। तोवड-देशी-कर्णाऽऽभरणनेदे, कमलकर्णिकायां च । दे० ना०५सोसलिपुत्त-तोसलिपुत्र-पुं० । दशपुरनगरस्थे स्वनामख्याते वर्ग १३ गाथा ।
प्राचार्य, यत्र सोमदेवव्राह्मणस्य रुक्सेनायां नायर्यायामुत्पन्नश्चतोस-तोष-पुं० । प्रमोदे, पञ्चा. २विव०।धने, दे० ना० ५ वर्ग | तुर्दशविद्यापारगोरक्षितो नाम पुत्रो बनूव । तेन च मातृप्रेरितेन १७ गाथा।
तोसलिपुत्राचार्याणां समीपे दीका प्रतिपन्ना। बिशे। आ. तोसग-तोसक-पु. वनामख्यातेऽवन्तिराजे, ति०।
म० । प्रा००। प्रा० क०। तोषक-त्रि० । परितोषकारके, वाच ।
तोसलिय-तोसलिक-पुं० । तोसलिग्रामाधपे कृत्रिये, प्रा. म० तोसलि (ण)-तोसनिन्-पुं० । स्वनामख्याते ग्रामे, यत्र गच्छन् |
| १०१ खण्ड । आ० । वीरः सप्त वारान् रज्ज्वा बद्धः, ततस्तोसबिकक्षत्रियण मोचितः। तोसिय-तोषित-त्रि० । संतोषं प्रापिते, श्रा० म.१०१ आ०म०११०२खएम। पा.चू० । तोसलिदेशस्थे स्वना.। खएम ।
444444444444444444444444444444444444444 ek stoelootoolooloolaslodeslooto en otroleelontoeloeloeloelosteotoolooloolcolodoalcatootestoslostratuetootpotcolootesto
इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकल्पश्रीमद्भट्टारक-जैन श्वेताम्बराऽऽचार्य-श्री १००० श्रीविजयराजेन्द्रसूरीश्वरविरचिते 'अनिधानराजेन्'
तकाराऽऽदिशब्दसङ्कलनं समाप्तम् ।
SPOR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org