________________
( १३६७ ) अभिधानराजेन्द्रः ।
तेरासिय
घोसावियं चनयरे, जय जिलो कमाणो चि २५०६ । तेथा जिनिवेसाओ, समयविगवियपयत्यमादाय
सेसि पणीयं फाकयमत्रमहिं ।। २५०७ ॥
स रोड गुप्त गुरुणा वादे पराजितः सन् नरपतिना निर्विषयः समाज्ञातः, पटहकेन च वाद्यमानेन घोषापितं समस्तनगरे "जयति जिनः श्रीमान्बर्द्धमानः" इति । रोद्गुप्तस्य च वादे निजितस्यापि प्रत्यनीको जितेन गुरुणा शि स्फोटितः । ततो भस्मरनिय तेनाभिनिवेशाथ कापतान्याऽऽदिपदार्थांनात्यवैशेषिकमतं प्रणीत धान्याऽऽदिनिरियन्तं कालं यावतिमानीत मिति || २५०६ || २५०७ ॥
ननु रोहगुप्त इत्येवास्य नाम, तत्कथं षमुलूक इत्यत्यागुकोऽसौ ? इत्याहनामेल रोडगुतो, गुत्तेशय झप्प सोओ। दव्वाsssछप्पयत्थो - वएसओ बलूओ त्ति ।। २५०८ || नानासी गोत्रेण च पुनरुको सम्भूत्वादसा कालयइन्यकर्मसामान्यविशेषमा
पदार्थप्ररूपणेन प्रधान उलूकः क इत्यं य दिश्यते ।। २५०८ ॥ विशे० । सूत्र० । कल्प० स० अ० म० । श्र० चू० । नपुंसके, पिं तेरितैरनिर्यग्योन त्रि० विर्यग्योनियो वस्तै स्थानः तिर्यग्योनिकृते विशे०
।
झ-पुं० प्रायम्। द्विस्य विकारः, अए तैल- न० । । " तैलाऽऽदौ वा " || ८|२६|| इत्यनादौ वर्तमानस्य व्यञ्जनस्य या विम्प्रा०२ पाद "तिलादिस्निग्धवस्तूनां स्नेह मुदाहृतम् । ” इत्युक्ते तिलसर्षपातसप्रिभृतीनां स्निग्धवस्तूनां स्नेहरूपे विकारे, वाव "बसारि दोति तेला, विल यसिकुसुंभसरिसवाणं च बिगोसाईन । वि गई भो ॥१॥ " पं०व० २ द्वार । स्था० । उत्तरत्र स्थितस्य चात्र संबन्धात् तैलानि चत्वारि जवन्ति । केषां संबन्धीनि । तत्राऽऽहतिला सर्वपाणां शेषाणां होलाऽऽदीनां मधूकफसाऽऽदीनाम, श्रादिशब्दा नालिकेर परएक शिशपाऽऽदीनां संबन्धीनि तैलानि न विकृतयः । प्रव० ४ द्वार घ० । अनु० सूत्र० । ज्ञा० । श्रा० चू० । निo चू० | नि० । श्रव० । तेलकेला तैलकेला - स्त्री० । सौराष्ट्रप्रसिद्धे मृन्मये तैलजाजनविशेषे, स च जङ्गभयात् सुष्ठु संगोप्यते । ज्ञा० १ ० १ ० । भ० । तं । नि० ।
तेल चम्मच १० तैलाभ्यस्य यत्र स्थितस्य संवाध ना क्रियते तचैलचर्म । ० १ ० १ ० । तैलायकस्य संवाधनाकरणसाधने चर्मणि, औ० ।
तेलुक - त्रैलोक्यन० श्यो बोकाखिलोका, त्रिलोकलाक्यम् । जादिवासनार्थे र प्रत्ययः नं०"" ॥ ८ । १ । १४८ ॥ इत्यादौ वर्त्तमानस्यैकारस्य त्वम् । प्रा० १ पा । त्रनपतिभ्यन्तरविद्याधरज्योतिष्क वैमानिकेषु, नं० । स्वर्गमत्यपातालगणे, ग०१० जुवनत्रये, प्रश्न०५ सम्बद्वार। "तेलुकणमिय कमजुयला । " त्रै.
Jain Education International
तेलसुरभियाकरण
लोक्पेन स्पर्गमत्पाणेन विप्रापणेनेत्यर्थः । नमितं कमयुग येषां ते
अधि०। “ तेलुक्करंगमज्जे । " त्रैलोक्यमेव यो रङ्गः । मल्लयुद्धमएमपे, कल्प०५ कृण ।
तेलुकगुरु- त्रैलोक्यगुरु- पुं० । त्रैलोक्यवासिसत्वेभ्यो गृणाति शास्त्रार्थमिति वैगुरवः सद्गुणाधिकत्वाम्मासमीपस्थाद्वा । तीर्थकरेषु, पं० सू० १ सूत्र ।
तेयुकसि (ए) वैज्ञोक्पदानि पुं०, २० तेलुकनिरिक्खियमयि त्रैलोक्य निरीक्षितमहितपूजित० निरीहता महिला पूजिताश्रेति निरीक्षितमहितपूजि ये ते तपासण
-
ते कमत्थपत्थ- त्रैलोक्यमस्तकस्य पुं० [लोक्यस्य मस्तकं सर्वोपरिवर्ती सिद्धिक्षेत्रविभागस्तस्मिस्तिष्ठतीति त्रैलोक्यम. स्तकस्थः । बो० १५ विव० | सकललोकचूकामणिभूते, पं०
व० ४ द्वार ।
तेलुकसुंदर त्रैलोक्यसुन्दरपुं०
प्रधान, ०१५
विव० । त्रैलोक्यसुन्दरतायाम्, त्रैलोक्ये सर्वस्मिन्नपि जगति शेषवस्तुच्यः सुन्दरता शोभनता तां तथोक्ताम् । पो०१५ विव तेलोकदेवमपि त्रैलोक्यदेवमाद्दित पुं० हयनत्रयवासिभिः सुरासुरैरभ्यर्चितेषु, बृ० ३ उ० । त्रिभुवनवासिभिर्भवन पत्यादिभिर्देवैर्महितेषु व्य० २ उ० ।
तेल-तैल-पुं० । 'तेल' शब्दार्थे, प्रा० २ पाद | तेल केसा तैलकेला स्त्री तेलकेला शब्दायें, ०१
. ।
'
--
श्रु० १ ० ।
तेलग-तैलक-पुं० । सुराविशेषे, जी० ३ प्रति० ४ उ० । तेखचम्य-वैलचर्म १० 'तेलचम्म' शब्दार्थे ०१०१० तेसपन तैपन्य-२० तैलपेदाऽये सौराष्ट्रप्रसिके गृम्मवे । तैलस्य भाजनविशेषे, स च भङ्गनयात्सुष्ठु सङ्गोष्यते । दशा० १० अभ्या० ।
तेलपाश्या तैलपायिका - स्त्री० । जीवभेदे, "तेल पाइयातो तातो तिक्खेदि तुहि अतीव दंसंति ।" श्र० म० १ ० २ ख । तेपूप-तैलपूप पुं० तेप्रधाने पूरे चाचा २०१० १
अ० ६ उ० । जी० ।
तेलपाणात्रिय-तैलपूपसंस्थानसंस्थित-पुं० तैलेन प
पूलेन दि को प्रायः परिपूर्णो भवति न कति विशेषसाम्यम, तस्येव संस्थानं तेन स्थितः। तस्मिन् अत्र तैलादिवाकारस्य द्वित्वम् ज० १ वक० । जी० ।
मुग्गय वैज्ञसमुक पुं० सुगन्धितैलधारविशेषे उकं मायाम"समुद्रः सुगन्धिमा
रः । " जी० ३ प्रति० ४ उ० । रा० ।
ते सुरभियाकरण तैलसुरभिकाकरण नः श्रीणां पि त्कायां कलायाम्, कल्प० 9 कृण ।
For Private & Personal Use Only
www.jainelibrary.org