________________
(२३६६) तेरासिय प्राभिधानराजेन्द्रः ।
तेरासिय इत्यं प्रेरके उपसन्ने दृष्टान्तोपन्यासद्वारेण सारः प्रस्तुता
ति याचिते जलाऽऽदिरूपा पृथिव्यकदेशं देवो ददातीनिर्णयमाह
त्यर्थः ॥ २५०२ ॥ जह घढमाणय भणिए,न हि सव्वाऽऽयणसंजयो किंतु।
अथ प्रस्तुतार्थतात्पर्यमाह
नवयाराओ तिविहं, जुवमभुवं नोजुवं च सो दे । देसाइविसिटुंचिय, तमत्थवसओ समप्पे ॥ २४ ॥
निच्चयो जुवमनुवं, तह सावयवाइँ सवाई ॥२५०३।। पुढवि त्ति तहा भणिए, तदेगदसे वि पगरणवसाओ।
स कुत्रिकाऽऽपणदेवो याचितः सन् वस्तु ददाति कतिविधम्?, लेझुम्मि जायऽ मई, जहा तहा सेट्टदेसे वि ॥ २५०० ॥ किंवा तत? , इत्याह--त्रिविधं त्रिप्रकारं, चतुर्थस्य नोअयथा सामान्यम घटमानय[पटमानय] इत्युक्तेऽपि न खलु सर्व- नूपकस्य प्रथमपक्क एवान्तर्भावात् । तत्र भुवं लेटुम्, अनुवं स्याऽपि घटस्य सामान्यतयैवाऽऽनयनसंभवोऽस्ति, किं तु सर्व. जलाऽऽदि, नोनुवं तूम्येकदेशं ददाति । कुतः?, इत्याद-उपचारास्याऽऽनेतुमशक्यत्वात्, प्रायः सर्वेण प्रयोजनाभावाञ्च, अर्थव- दु-व्यवहारनयमताऽऽश्रयणादित्यर्थः स एव हि देशदेशिव्यव. शारसामर्थ्यत एव नियतदेशका बाऽऽद्यवच्छिन्नं विशिष्टमेव क
हारं मन्यते, न तु निश्चय इति नावः । अत एवा 556--(निच्चञ्चिद् घटमानीय समर्पयति, तथाऽत्रापि पुथ्वी देहीति जणिते भो इत्यादि) निश्चयतस्तु तुबमभुवं चत्येवं झिविधमेव वस्तु सर्वस्या पानेतुमशक्यत्वात, प्रायस्तया प्रयोजनाभावाच, यथा ददाति, तृतीयस्य नोनपकस्य देशदेशिव्यवहार एवोपपद्यतदेकदेशेऽपि पृथिव्येकांशेऽपि लेष्टो देवस्य समर्पणमति.. मानत्वातू, तस्य च निश्चयनयेनानच्युपगमादिति । तदेव "नूजर्जायते । कुतः?, इत्याह-प्रकरणवशाद्, 'अनेनाऽपि तदेकदेशेन लजलण" (२४६०) इत्यादा पृथिव्याः प्रथम निर्दिष्टत्वात्तामधि. लेषुना प्रस्तुतार्थः सेत्स्यति' इत्येवं प्रस्ताववशादित्यर्थः । कृत्योक्तम् । अथ शेषाणि जलाऽऽदिवस्तून्यधिकृत्याऽऽह-(तह प्रकृतमाह-(तहा लेदेसे वित्ति ) यथा पृथिवी देहीत्युक्ते
सावयवाई ति )न केवलमित्थं भुवं ददाति, तथा शेषाण्यपि सति प्रतिपादितन्यायेन तदेकदेशेऽपि लेष्टौ समर्पणमति
जलाऽऽदिवस्तूनि "पगईप अगारेणं" (२४६४) इत्यादिप्रकारेण र्जायते । तथा तेनैव प्रकारेण नोपृथ्वी देहीत्युक्ते तत्खामरूपे
विशेष्य याचितः सन् व्यवहारनयमतेन यथोक्तविधिना त्रितदेकदेशेऽपि समर्पणबुद्धिरुत्पद्यत इति ।। २४६९ ॥२५०० ।।
प्रकाराणि ददाति । कुतः ?. इति चेत्। उच्यते-यतः सावयवानि
सदेशान्येतानि सर्वाण्यपि जलाऽऽदिवस्तूनि, अतस्तृतीयोऽपि आह-ननु " इहरा पुढवि चिय सो, लेहब्ब
देशविषयो दानप्रकार एतेषु संभवतीति भावः । निश्चयनसमाणजाइल क्खणभो।" (२४६७) इति
यमतेन तु देशदेशिव्यवहाराभावादेतान्यपि जबाऽऽदीनि द्विप्रवचनालेष्ट्येकदेशः पूर्व भवद्भिः पृथिवी
कारारपेव ददातीति । तदेवं सावयवे वस्तुनि प्रकारत्रयेण प्रकात्वेनोक्तः स कमिदानीं नोपृथिवी
रद्वयन च यथोक्तरीत्या दानं संभवति ॥ २५०३।। स्याद् ?, इत्याशझ्याऽऽह--
अथ निरवयवे वस्तुनि प्रकारद्वयेनेच दानसंजव ति लेहदव्बावेक्खाए, तह वी तद्देसनावो तम्मि ।
दर्शयन्नाद
जीवमजीवं दाउं, नोनीवं जाओ पुणरजीवं । उवयारो नो पुढवी, पुढवि च्चिय जाइलक्खणो २५०१॥
दे चरिमम्मि जीवं, न तु नोजीवं सजीवदनं ॥२५०४|| यद्यपि बेष्टुकदेशः पृथिव्येव, तथाऽपि (उवयारोत्ति ) त
जीवं देदीति याचितः सुरो जीव शुकसारिकाऽऽदिक दवा, स्मिन् सेष्ट्येकदेशे नोपृथिवीत्वस्योपचारः क्रियत इत्यर्थः । कया?,
'अजीवं देहि' इति याचितस्त्वजीवमुपलखएडाऽऽदिकं दावा कृ. श्त्याह-लेटण्यापेक्षया लेष्टोः प्रागुक्तन्यायेन यत्पृथिवीऽव्य
तार्थो जायते, नोजवं याचितः पुनरजीवमुपलखरामाऽऽदिकमे. त्वमारोपित, तदपेक्तयत्यर्थः। कुतः?, इत्याह-तद्देशभावतो लेछु
व ददाति, नोशब्दस्य सर्वनिषेधपरत्वात् । चरमे तु नोअजी७व्यैकदेशत्वादित्यर्थः । प्रागुक्तन्यायेन तावल्लेष्टुरेवेह पृथ्वी
बलवणे विकल्पे जीवमेव शुकाऽऽदिकं ददाति, द्वयोर्नोःप्रकृ. व्यं, तदक्कया च तदेकदेशे नोपृथ्वीत्युपर्यत इति भावः । तार्थगमकत्वात् , नोशब्दस्य च सर्वनिषेधकत्वादिति, न तु परमार्थतस्त्वियं लेष्ट्येकदेशलकणं नोपृथिव्येव मन्तव्यम्,
स कुत्रिकाऽऽपणदेवो जीवं जीवदलं जीवखण्डरूपं क्वापि समानजातिलक्षणत्वादिति को वैन मन्यते, अस्माभिरेव
विकल्पे ददाति । इति जीवाजीवरकणो द्वादेव राशी, न तु प्रागुक्तस्वात्, इदानीमपि च मर्यमाणत्वादिति ? ॥ २५०१ ॥
तृतीयः, असवात्, खरविपाणवदिति ॥२५.४॥ नोअकारोभयनिषेधपक्कमधिकृत्याऽऽह
ततः किमभूदित्याहपमिसेहगं पगई, गमे जं तेण नोअपुदवि त्ति। तो निग्महिमो छलुओ, गुरू वि सकारमुत्तमं पत्तो। भणिए पुढवि त्ति गई, देसनिसेहे वि तद्देसो।। २५०शा घिधिकारोवहो, बोविसभाहि निच्बूढो॥२५०५।। "द्वौ नौ प्रकृतमर्थ गमयतः" इति वचनाद् नोकाराकार.
ततो यदा कुत्रिकाऽऽपणसुरेण जीवव्यतिरिक्तो नोजीवो न दलकणं प्रतिषेधद्वयं यस्मात्प्रकृतिं गमयति-प्रकृतमेवार्थ प्रतिपाद
ता, असवात, तदा निगृहीतो निर्जितः षडबूकः । गुरुरपि यतीत्यर्थः। तेन कारणेन ' नोअपृथ्वी' इति नाणते नोशब्दस्य
श्रीगुप्ताचार्यों नरनाथाद् लोकाच सत्कारमुत्तमं प्राप्तः । षडलू. सर्वनिषेधपरत्वात् पृथिवीगतिर्भवति-पृथिव्याः प्रतिपत्तिर्भ
कोपि गुरुप्रत्यनीकत्वाज्जनप्रयुक्तधिकारोपहतो राजसभातो वतीत्यर्थः । (देसनिसेहे वि तद्देसो ति) देशनिषधेवाचके तु
निष्काशित इति ॥ २५०५॥ नोशब्दे तस्या जसाऽऽदिरूपाया अपृथिव्या एबोत्तरपदे भूयमा.
ततः किम् ?, इत्याहणाया देशस्तद्देशो गम्यते, देशनिषेधके नोशब्दे नोअपृथ्वी-
वाए पराजिमो सो, निविसओ कारिओ नरिंदेण । बाए पराजिमा सा, निाबस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org