________________
तेरासिय
नामुलावकान् मुञ्चति । ततो गर्दभी मुक्ता, तां चाऽगच्छन्तीं eg रोहगुप्तेन रजोहरणं मस्तकस्योपरि भ्रमयित्वा तेनैव रजोरम साडिता सती परिवाजकस्योपरि मूत्रपुरीषोस कृत्वा गताऽसौ । ततः सनापतिना, सभ्यैः, समस्तलोकेन च निन्द्यमानो नगरानिर्वासितः परिवाजकः ॥ २४५४ ॥
(२३३१) अभिधानराजेन्द्रः ।
इतः परं यदत्तद्भाष्यकारः प्राऽऽह
"
नेऊरा पोहसाल, यूओं भणगुरुमूलमागंतुं । बायमिमए जिओ सुणह जहा सो महामते । २४२५ | रासिदुगगहिय पक्खो, तड़यं नोजीवरासिमादाय । गिरको किलाइ पुच्छच्छे प्रोदाहरण प्रोऽभिहिए | २४५६ | भाइ गुरु कर्य, किं पुरा जेऊ फीस नाभिहिये । मुटु ? यतो तओ नोजीवरासिनि ।। २४५७ ॥ एवं गए वि गंतुं, परिसामज्झम्मि जासु नायं णे । सितो किंतु मए बुद्धिं परिय सो समिश्र ॥ २४५० ।। बहुसो समायो गुरुणा परिभता किमवसितो है। ज नाम जीवदेसो, नोजीवो हुज्ज को दोसो १ ।। २४५५ ।। पोशाल परिक्षा जिल्ला गुरुवरणमूलमागत्य रोद्रगुप्तोऽ धरनाम्ना तु खडुबुको भणति स परिव्राजकाधमः समस्तनृपसभामध्ये यथा बादे मया विजितस्तथा शृणुत यूयम, कयामीति देवाराशियतका परिवाजको मया वादे विजित इति प्राक्तनेन संबन्धः । किं कृत्वा ?, इत्याद् - तृतीयं नोजीवराशिमादाय पक्कीकृत्य, कुतो दृष्टान्तादसी पकीकृत्य इत्याह-कोकिलाऽऽदीनां पुच्छमेव ि श्रत्वाच्छेदः, तदुदाहरणतस्तदृष्टान्तादित्यर्थः । एवं रोहगुनाजिहिते गुरुर्भणति सुष्ठु कृतं त्वया यदसौ जितः कि तु तत्रोसिष्ठना त्वया किमेतनाभिहितम् १ 1 किम् ? स्वाद तृतीयो नोजीवर शिरिस्ययं (ति) मो उस्माकमपसिद्धान्तः, जीवाजीवल कणराशिद्वयस्यैवाऽस्म सिद्धान्तेऽभिहितत्वादिति । तस्मादेवं गतेऽपि एतावत्यपि गते इत्यर्थः, तत्र परिषन्मध्ये गत्वा भण प्रतिपादय, ( नायं सि) नाकं नायं सिद्धान्त कि तु सपरिवाफदि परिय तिरस्कृत्य शमित उपशमं मोद त्याजित इत्यर्थः । एवं बहुशोऽनेकधा गुरुणा भण्यमानः स रोगुप्तः प्रतिभणति प्रत्युत्तरतिबाचा किमयमसि व्रतः ? यदि हि नोजी वलकण तृतीय राश्यभ्युपगमे कोऽपि दोषः स्यात्तदा स्यादयमपसिद्धान्तः, न चैतदस्ति । कुतः १, इत्यादयदि नाम कोकिलादि जीवदेशो नोजीयो भवेत्री. जीवनात सर्दि को दोषः स्यात् है न कमपि दोषमत्र पश्याम इत्यर्थः । ततः किमित्यपसिद्धान्तत्वे दोषपरिहा पुनम तत्र प्रेयसीति भावः ।
-
कस्मान्न दोष: ?, इत्याह
3
Jain Education International
देसनिसेहपरो, नोसदो जीवबदेसोय । गिकोइलाड़पुच्छं विलक्खषं तेरा नोजीवी ॥२४६० || यद्यस्मान्नीय इत्यत्र नोशब्दो देशनिषेधपरो न तु सर्वनिषेधपरः, नोजीवो जीवैकदेशो, न तु सर्वस्यापि जीवस्या -
,
५६१
तेरासिय
भाव इत्यर्थः । भवत्वेवं देशनिषेधको नोशब्दः, परं गृहको किसादिपु जीवदेशो न भविष्यतीत्याह देशको कादियुष्म. आदिशदानपुरुषादि हस्त परिगृह्यन्ते कथं गृहको पुच्छ मणिम् जीवा इति नायटोकिदि जीवन व्य स्कायेदेसलिया जीवापा येते, स्फुरणाऽऽदिभिस्तेयोऽपि विलक्षणत्वात् येन तेन कारणेम पारिशेष्यान्नोजीव एतदुच्यत इति ॥ २४६० ॥
".
सिद्धान्तेऽपि धर्मास्तिकायाऽऽदिदेशवचनाडुक्तएव नोजीवः । कथम ?, इत्याह
For Private & Personal Use Only
त
धम्मासविहाऽऽदे - सओ य देसो विजं पिहुं वत्युं । किं पुण, निंगि कोलियापुच्छं १ । २४६१। इच्छ जीवपणसं, नोनी में च समजिरू । तेस्थित समय परदेसो नोपटो जड़ वा ।। २४६२ ।।
कारस्य किमत्याद्ययस्मात्कारणादे सोऽपीत्यपिशब्दा पिजि मस्तिकायादिदेशनः अपितु सि अथ ध्येयमादेशाः (पिहुंवर सि) सिफा पृथ वस्तु नर्णित इति शेषः पृथग निर्दि इत्यर्थः । किं पुनर्यच्छन्नमात्मनः पृथग्भूतं कृतं तद् गृह कोकिलाऽऽदिपुच्छं पृथग् वस्तुन भविष्यति ? भविष्यत्येवेति । तच्च जीवच्छिन्नत्वेन पृथस्फुरणादिना जीवविलक्षणत्वात्सामर्थ्या नोजीव एवेति जावः । कुतः पुनवेचनाऽऽदेशसिद्धान्ते पृथ ग् वस्तु भणितः १ इत्यादावहादेव सि) प मस्तिका 5581 मनोजीवानां विचादेशो दश विधत्वणनात् । एतदुक्तं भवति श्रजीवप्ररूपणां कुर्वद्भिरुक्तं परममुनिनि:- "अजीवा दुविहा पत्ता । तं जहा- रूविश्रजीवाय, अरुविअजीवा य। रुविअजीवा चनाहा पत्ता । तं जड़ा खंधा, देसा, परसा, परमाणुपोग्गला । अरूविश्रजीवा दसविहा पन्नता । तं जहा धम्मत्थिकाए, धम्मत्थिकायस्स देसे, ध म्मत्यिका यस्तपसे, एवं अस्मत्धिकार वि. धागाधिका वि. श्रासमए । " तदेवं धर्मास्तिकायाऽऽदीनां दशविधत्वभ• णनेन तद्देशस्य पृथग्वस्तुत्वमुक्तमेव, अन्यथा दशविधत्वानुपपत्तेः यदा च मोतिकादीनां देशस्तेभ्योऽपि पृथग्भूतो पिपृथग्वच्यते तदादिकं भवेन जी. चात् पृथग्भूतं सुतरां वस्तु भवति; तश्च जीवाजीवविकत्वाप्रोजीवति । अपि च यद्यस्मात्कारणीदे नोजीवं समभिरूढनयोऽपीच्छति, तेन तस्मात्तकोऽसौ नोजीवः समये सिद्धान्तेऽप्यस्ति न पुनर्मयैव केवलेनोच्यते, तथा चानुयोगद्वारेषु प्रमाणद्वारान्तर्गत नयप्रमाणं विचारयता प्रोक्तम्-" समभिरूढो सद्दतयं भणश्-जइ कम्मधारपण भ णसि तो एवं भणाहि-जीचे य से परसे य, से सपए से नोजी
" इति तदमेन प्रदेशलकृष्ण जीयेकदेशो नोजीच उक्तः, यथा घटेकदेशो नोघट इति । तस्मादस्ति नोजीवलक्षणस्तृतीयराशिः, युक्त्याऽऽगमसिद्धत्वात् जीवाजीवाऽऽदितत्वदिति ॥ २४६१ || २४६२ ॥
तदेवं गो बाचार्यः प्रतिविधानमाहजइसे सुपमा तो रासी तेसु ते सुतेमु ।
"
www.jainelibrary.org