________________
यापुबंधि (णू)
66
|
।
तह तिप्पको खोदा उलरस भूषवाचणमराजं परवरणचित्तं परोगा बायनिरवेक्खं ॥ १ ॥ दर्श० ४ तस्व । तेयाली - तेयालिन् - पुं० । वृकभेदे, " ताले तमासे तक्कलितेयालीसालिसारको "प्रझा० १ पाद । तेरसी - त्रयोदशी - स्त्री० । चन्द्रस्य त्रयोदशकला क्रियारूपेति धौ, वाच० । त्रयोदश्यां यात्रा शुभकर । तदुक्तम्-" जे विहु हुति श्रमित्ता, ते तेरसिपट्टिश्रो जिगर । " द० प० । ज्यो० । तेरह - पोदश (न्) -पुं० त्रयोदशी स्वरस्य स स्वरय्यञ्जनेना" || छ ॥। ८ । १ । १६५ ॥ त्रयोदशन्नित्येवंप्रकारेषु संख्याशब्देष्वादेः स्वरस्य परेण सस्वरव्यञ्जनेन सहैकारः । प्रा० १ पाद | "संख्याग दे रः ॥ ८ । १ । २१ ॥ इति दस्य रः । प्रा० १ पाद । व्यधिकदशसंख्याऽन्विते, वाच० । तेरासिय- त्रैराशिक - पुं० । जीवाजीवनाजीवभेदास्त्रयो राशयः समताखितिप्रयोजनं येषां ते वैराशिकाः स्था० ७ aro | आ० म० । श्रीनू राशीन् जीवाजीवनोजीवरूपान् वदन्ति ये ते त्रैराशिकाः । श्र० । जीवोऽजीवो जीवाजीवश्च, लोकोऽलोको लोकालोकश्च सत् असत् सदसत् । नयचिमायामपि त्रिविधं नयमिति तद्यथा-व्यास्तिकम पर्यायास्तिकम्, उभयास्तिकं च । उक्तं च-त्रिभी राशिनिश्व रन्तीति वैराशिका | मं० त्रिराशिनिर्दोष्यतिजिगीषन्तीति त्रैराशिकाः । उत्त० ३ श्र० । जीवाजीवनोजीवराशित्रयवादिरोगुप्तमतानुसारिषु षष्ठेषु निवेषु, आ० क० ।
अथ षष्ठवक्तव्यतामभिधित्सुराह
पंच सया चोयाला, तझ्या सिद्धिं गयस्स वीरस्स । पुरिमंतरंजिया तेरासियादिकि उपमा ||२४५१ ।। पञ्चशतानि चतुधारिदधिकानि तदा सिद्धि] गतस्य श्रीमन्महावीरस्य अत्रान्तरे अन्तरजिकार्या पुर्यो राशिक ष्टिरुत्पन्नेति ॥ २४५१ ।।
( २३६०) निधानराजेन्द्रः ।
66
Jain Education International
कथमुत्पन्ना ?, इत्याद
पुरिमंतरंज गिद्द बलमिरि सिरिगुत रोहगुते य । परिवायपोट्टसाले, घोसा पमिसेदणा वाए || २४५२ ॥ संप्रद्गाथेयम् । अस्याश्च कथानकादर्थोऽवसेयः । तच्चेदम्अन्तरजिका नाम नगरी, तस्याश्च बहिर्भूतगृहं नाम चैत्यम् । रात्र व श्रीगुप्तनामाऽध्यायः स्थितः । तस्यां च नगर्यो ब
म राजा श्री गुप्ताऽऽचार्याणां च रोगुतो नाम शिष्यो ग्रामे स्थित मासीत्। गुरुवन्दनार्थमन्तकायामा गतः । तत्र चैकः परिवाजको लोहपट्टकेनोदरं बद्धा जम्बूवृकशाला च हस्ते दीपानाम्यति । किमेतदिति लोग बदति मदीयोरतीय ज्ञानेन ि
33
तिलोपन बरु जम्बूदीपमध्ये च मम प्रतिवादी ना स्ति इत्यस्यार्थस्य सूचनायें जम्बूवृकशाखा हस्ते गृहीता । ततस्तेन परियाजन सर्वस्यामपि नगर्यो " सुम्याउन परप्रवादाः, नास्ति कश्चिन्मम प्रतिवादी । इत्युद्घोषणा पूर्वकः पटाम्बूायोगात स्य लोकेोब" इति नाम जान पदको नगरी प्रविशता रोहन, उषा श्रुता । ततोऽहं तेन सार्द्धं
तेरासिय
याददास्यामीत्यभिधाय गुरुनाऽपि निचिनास प कः । गुरुसमीपं चाऽऽगत्याऽऽलोचयता कथितोऽयं व्यतिकरस्तेषाम् । श्राचार्यैः प्रोकमन युकं स्वयाऽनुष्ठितम् दिप रियाजको वादे निर्जितोऽपि विद्यास्पतिकुरानिपतिठते, तस्य चैताः सप्त विद्या वाढं स्फुरन्ति ॥ २४५२ ॥ काः पुनस्ताः ?, श्याह
बिच्छु यसप्पे मूसग, मिगी वराही य काग पोयाई । एयादिविज्जाहिं मो व परिव्यामो कुसलो ॥ २४५३|| (विष्णुवति) वृश्चिकप्रधान विद्यागृहाते (सध्ये शि प्रधानविद्या (मूल नि मूकप्रधान तथा मृगीना म विद्या मृगीरूपेणोपघातकारिणी । एवं वराही च । (फाग पो याइति) काकविद्या, पोताकीविद्या न्र । पोताक्यः शकुनिकाः । एतासु विश्वासु, एतानिर्वा विद्याभिः स परिवाजकः कुशल इति ततो रोगलेनो कम्-पद्येवं तस्किमिदानीं काफि शक्यते नियितु। ततः सूरिभिः प्रोक, तहिं पठितसिद्धा एवेताः सप्तपि या गृहाण || २४५४ ॥
1
काः पुनस्ताः ?, इत्याह
बिराली, बम्बी सीड़ीय बुगि चोलावी । विज्जाओ, गिएह परिव्वायमहणीओ || २४२४|| वृश्चिका प्रतिपक्षभूता मयूरी विद्या, सर्पाणां तु प्रतिपक नकुली सूचकाणां विमाली एवं स्यानी, सिदी की (लाचिति) पोता की प्रतिपक्षता विद्ये. स्वर्थः। ताः परिवाजकमधनीर्दिया दास्यम् इति सू रिणा प्रोक्ते गृह्णाति रोद्गुप्तः । तथा रजोहरणं चाभिमन्त्रय सूरिभिस्तस्य समर्पितम् । अभिदितश्च यथा - यद्यन्यदपि कितिविधानमुपसर्गज्ञातमुपतिष्ठते तदा तनिवारणार्थमेतन्मस्तकस्योपरि भ्रमणीयम् । ततश्चेन्द्राणाम प्यजेयो भविष्यसि, किमुत मनुष्यमात्रस्य तस्येति ? । ततश्च गतो राजसनां रोदगुप्तः । प्रोक्तं च तत्र तेन किमेष अमकः परिवाजको जानाति ? करोत्यमेव वा पूर्वपक्षम येनाहं निराकरोमि ततः परिवतितम-निपुणाः ख ल्वमी भवन्ति तदमीषामेव सम्मतं पक्षं परिगृह्णामि, येन निराकर्तुं न शक्नोति विग्त्यमयापि जीवा जीवामेति द्वावेव राशी तथैवोपलभ्यमानावात शुभा दिराशिद्वयवत् इत्यादि ततो रोहन परिभवनार्थ स्वसंमतोऽप्ययं पक्को निराकृतः । कथम् ? इति चेत् ? । उच्यतेअस्तिकोऽयं हेतु अन्धोपन जीवा अजीवा नोजवा ति राशिदर्शनात्त जीवा नरकतिर्यगादयः अजीवास्तु परमाणु घटाइ नोजी वास्तु युद्ध कोकिलाच्यः ततो जीवाजीनीयरूपा रायः तथैवोपलभ्यमानस्याद. अधममध्यमो मदिराशित्रयवद् इत्यादियुक्तिभिः निष्प्रश्नव्याकरणः कृत्वा जितः परिवाजको रोहगुप्तेन । ततोऽसौ
I
वृश्चिकविद्यया रोहतविनाशार्थं वृकान्मुति । ततो रोहगुप्तस्तत्प्रतिपकनूतमयूरीविद्यया मयूरान्मुञ्चति । तै श्च वृश्चिकेषु हतेषु परिव्राजकः सर्पान्मुञ्चति । इतरः तत्प्रतिघातार्थ नकुलबसृजति एवं मूषिकाणां बालान् मृगी णां व्याघ्रान् शूकराणां सिंहान्, काकाना मुलूकानू, पोती
मोरी न या
For Private & Personal Use Only
www.jainelibrary.org