________________
( १४२५ ). अभिधानराजेन्द्रः ।
जयागांद
प्रयाणंद- जयानन्द पुं०रिशिष्ये "हरिभ पुनरेव मानदेवगुरुः विश्व
स्मात्सूरिर्जयानन्दः " | ग०४ अधि० । सोमतिलकसूरिशिष्ये च । तथाहितेषां त्रयो विनेयाः, तत्र श्रीचन्द्रशेखरः प्रथमः । यानन्दोऽस्तृतीयका देवन्द गुरवः ।
श्री सोमतिलकसूरे-स्त पत्र पट्टाम्बरादित्याः । ग० ४ अधि० । जर-ज-धा० जरायाम्, दिवा० पर० अक० सेट् । वाच० । “ऋ वर्णस्यारः " ॥ ८६ । ४ । २३४ ॥ इति प्राकृतसूत्रेण ऋकारस्यारादेशः । ' जर ' जीर्यते । प्रा० ४ पाद ।
जर - पुं० ० भावे अप् । जरायां, विनाशनं च । वाच० । ज्वर - पुं० । उवर भावे घञ् । स्वनामख्याते रोगभेदे, वाच० । विपा० । ० । जकुमार जर कुमार जग्ग- जरत्क- त्रिo | जीर्णे, " जरग्गश्रवाणहे शिवाज रस्का जरती जीर्णेत्यर्थः सा चासौ उपानब जरत्कोपानत् । ० ३ वर्ग ।
श्रीकृष्णागि०२०।
जरग्गर-जरऊ-पुं० कर्म टच् वाख० जीवतीय १० १४० । सूत्र० । “जरग्गवपाए" जरफषपादः । श्र० ३ वर्ग० बरन-जरठ- शि० कृ-या-अ-कर्क, कठिने, पाडनु पुं० जीर्णे, त्रि० । जरायाम, "नीरन्ध्रास्तनुमानिखन्तु जरठच्छेदामनप्रन्धयः "" अयमतिजरठा प्रकामगुर्वी " परिणते च । "जर कमलकन्द छेगीरिर्मयूखै:" वाच" जिरत पंमुपता" वृत्तिः-निर्धूतानि अपनी तानि जरठानि पाएरुपत्राणि येज्यस्ते निर्धूतजरउपारामुपत्राः । रा० मौ० जरपाग-जरापाक-पुं० [पष्टवर्षपर्याय सप्ततिवर्षजन्म के मानुषे
।
शेषे, स्था० ६ ठा० । खरयावसिद्ध-जरकावशिष्ट १० दक्षिणदिगावलीगतमहालर
कविशेषे, स्था० ६ ० ।
जरसति भो देशी-०३ वर्ग जरल नियो- देशी - प्रामाणे, दे० ना० ३ वर्ग । जर समण - ज्वरशमन - न० । ज्वरापहारे, "जरसमणाई रयणा,
पायगुणावि ते समिति जहा " वृत्तिः- ज्वरशमनादीनि ज्वरापहारप्रभृतीनि श्रादिशब्दातूलशमनादिप्रहो रत्नानि माणिक्यान्यज्ञातगुणाम्पपि रोगिभिरविदितश्रादिशमनसामध्यपन गुणवान् रामयन्ति विनाशयन्ति । पञ्चा०४ विव० । जरा-जरा-बी०। - श्रङ्ग-गुणः । वाच० । 'जू' वयोहानौ " इति वचनात् । जरणं जरा । वयोहानौ, न० १६ श० २ उ० । श्रा० म० । उत्त० । भात्र० । पं० सू० । प्रज्ञा० । ल० | द्वा० । सू० प्र० । वृद्धत्वे, संथा० । तं० । स्था० । ० ।
३५७
Jain Education International
जीवानां जराशीकादिको धर्मः
जीवाणं भंते! किं जरा सोगे १ । गोयमा ! जीवाणं जरा वि सोगे वि से केणणं जेते !० जाव सोगे हैं। गोयमा ! जेणं जीवा सारीरवेदणं वेदेति । तेसि णं जीवाणं जरा, जेणं जीवा माणसं वेदवेदेति तेजीवाणं सांगे से देखा जब सोगे वि एवं रवि एवं जाव वशिषकुमाराणं पुढविकाश्याणं ते! जरासोगे ?। गोयमा ! पुचिकायाणं जरा, जो सोगे से केप्पा
० जाव णो सोगे है। गोयमा ! पुढवीकाइयाणं सारीरं वेद वेदेति । यो माणसं वेदलं वेदेति । से तेण द्वेषं जान णां सोगे एवं जाव चढरिंदियाणं मे जहा जीवानं ० जान बेमाणियाणं सेवं भंते! भंते! ति०जाब पजुवास
।
डय० ७ स० ।
जरय-ज्वरक - न० | मावलीगतमहानरकविशेषे, स्था० ६ ठा०| जरयमक्क जरकमध्य-५० चरगावलीगतमहाकवि
शेषे, स्था० ६ ठा० ।
जरयावत- जर कावर्त - न० पश्चिमदिगावलीगतमहानरकवि- जल-जल-धा०। श्राच्छादने, चुराउन सक० सेट् । जालयति ।
35
जीणीने जीवनोपयोगिक्रियायां च अक० भवा० पर० सेट् । जलति । अजालीत्। जजाल । जेलतुः । ज्वलादि । जनः जालः वाश्च० जल । अनच् त्रि० । वाच० । "बोलः ॥ ८ । ४ । ३०८ ॥ इति लक्ष्य लः पैशाच्याम् । मस्य सो वा । प्रा० ४ पाद । जडे, वाच० । उदके, सुत्र० १० ५ अ० २.उ० । पानीये, उत्त० ३५ श्र० । जलकान्तेन्द्रस्य प्रथमे लोकपाले, स्था० ४ ० १ ० । ० । अष्कायजीवे, कर्म० ४ कर्म० । प्रइन० । ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्तं लग्नावधिके पूर्वापादानत्रे न०" दनिष्यन्दज लेन लोचने " " जलाभिलाषी जलमाददानाम् "" न तज्जलं न सुचारुपङ्कजम " तृषिताय रोगिणेऽपि जलं देयस् ।
( जर ति) 'जू' वयोहानौ इति वचनात् । जरणं जरा वयोदानिः शारीरस्वरूपा या पमतो यदन्यदपि शारीरं दुः खं तदनयोपलकितम्, ततश्च जीवानां किं जरा भवति । (सोगेति) शोचनं शोको दैन्यमुपलक्षणत्वादेव चास्य सकलमानलदुःखपरिग्रहस्ततश्च तत शोको जवतीति । चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनोऽप्यस्ति तेषामु भयमिति । भ० १६ श० २ उ० । जराभिभूतविग्रहा जघन्यतरामवस्थामनुभवन्ति रणपरिणामे "तु यस्वयोपकृतं मम " हा० २१ अष्ट० । जरासंघ जरासंघ नाम राजन श्रीमनेमिपत्रि - पुं०। स्वनामख्याते कृष्ण जरासन्धाधिकारे जरामांबनावराना धनय नाधिकारः कथं नोक्तः सोऽधिकारः शास्त्रीयो नवेति प्रश्ने, उत्तरमतीर्थकरोतीति शास्त्रीय एवेति । २३० प्र० । सेन० ३ बला० । पाएकव चरित्रे जरासन्धसत्करिण्यनाजसेनानी भीमेन हतो मायनेमिचरितादौ चानादृष्टि सेनाम्याद्दत इति कथं मिलतीति प्रश्ने, उत्तरम् अत्रापि मतान्तरमवसेयमिति । ९२ प्र० । सेन० १ उल्ला० ।
जल
तथा च
" पानीयं प्राणिनां प्राणास्तदायतं हि जीवनम् । तस्मात्सर्याश्वयस्यासु न रिवायते ॥१॥
नापि विना जन्तुः, प्राणान् धारयते चिरम् । तोयाभावेपिपासा कणादयते ॥ २ ॥
For Private & Personal Use Only
"
www.jainelibrary.org