________________
जयगा
अन्य महंतो सन्चो सो धम्म चि" ।। ५३ ।।
पर
खानमेव प्रतिपद्यपि महात् मेहेतुः स्थानानयोगादिति प्रति
जयना-त्रो० । जयनशीलायाम्, "जयणाए गए" । वृत्तिःशेषगतिजयनशीलया । कल० २ कृण ।
- 1
जयणात पतनायुक्त बनते १० जयणाम - जयनामन - पुं० । जयाऽभिधाने एकादशे चक्रवर्तिनि
स्था० १० ठा० । आव० ।
चारित्रविशेषयन्त
( १४२४)
अभिधानगजेन्
सावरथिन-पतनावरणीय
रायलकणे कर्मणि, भ० ए ० ३१ ३० ।
जय तिलगमूरि- जयतिलकसूरि०येनसिंह रिशिष्ये, तेन च मलवसुन्दरीपरिषं तथा सारि निर्ममे । जै० ६० ।
जयदेव जयदेव - पुं० । षनदेवस्वामिनश्चतुरशीतितमे पुत्रे,
कल्प० 9 कण ।
जयदेववागरण - जयदेव व्याकरण - न० । जयदेवकृतव्याकरणे, कल्प० १ ऋण ।
जयदेवसूरि-जयदेवसूरि-पुं० । प्रक्तामरकर्तुमनतुङ्गसूरेः पट्ट बर्तिनो वीरसुरेः शिष्ये, ग०४ अधि० ।
ते रम्यनगरे च । पिं० । जयप्य-पतास्मन् पुं० ध्यानैमिषराणे, आ० म० । जयप्पथ नवमन-पुं० प्रवचनसारोकार वयमपटीकाकरणे उदयप्रभसूरेः साहाय्यकारके आचार्य, जै० ६० । जयमंगला-जयमङ्गलाखी०कथानकप्रसा
०३ त
जयमाण - यतमान- त्रि० । क्रियायां यत्नपरे, दश० ६ श्र० १०
घ० । संयमानुष्ठाने परि समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वति, सुत्र० १ ० ६ अ० । श्राचा। संविग्ने, व्य०१ उ० । “जतमाणा तत्थ निहा, नाणत्या दंसणचरिते । " आ० म० प्र० । -जयराम जयराम - ० मुनिमेरे, जयरामादिराज र्षिकोटि त्रयमिहागमत् " । ती० १ कल्प । जगवल्लह - जयवब्लभ-पुं० । नृपनंदे, "जलयसुंदरं नाम नयरं तत्थ जयवल्लहो राया, कंतिकंदली से नारिया, दुडिया बीलालया " दर्श० १ तस्व० । जगन्लन - वि० | सर्वजनप्रिये च । दर्श० १ तत्त्व ।
Jain Education International
6
शोद्भवे गुजरनृपे ती० ५ कल्प। जीवा० । जयसिंहमूर जयसिंहमूरि-पुं० [सर्वदेवशिध्ये दश०५ तत् । प्रश्नवाहनकुले हर्षपुरीयगच्कसंजाते अनुयोगद्वार - प्रवृत्तिही ममचन्द्राचार्यमसुरो, अनु म्यो ऽप्येतन्नामा अञ्चलगच्छीय श्रार्यरक्तिसुरेः शिभ्यो धर्मघोषसूरेर्गुरुरासीत् । अस्य च पिता वाहनामा नाघीनाम्नी च मा ता को देश सापारकनगरेऽयं विक्रमसंवत् १९७६ बर्षे जातः, सं०११९० वर्षे ऽयं दीक्षितः, सं० १११२ वर्षे सूरिपदं प्राप्तः स० १२५० वर्षे (G० वयसि) स्वर्गमगमत् । जै० ३० ।
जयद्दढ़-जयद्रथ-पुं० । सिन्धुदेशाधिपवृरू केत्रसुते राजप्रेवे, जयसिरि- जयश्री - स्त्री० । बिजयलक्ष्म्याम, आ० प्र० प्र० । स च घृतराष्ट्रम्प कश्यामुपयेमे स "जयइयो नाम यदि ते भगे स एषः । arao | गंगेनविडुरहोणजयद्ददं " ज्ञा० १ ० १६ श्र० । जयपुर-जयपुर-न० नगरविशेषे यत्र किस धर्मविनिर्मा लादाहत्य भिकां दातुमुद्यतां वसुमतीं निवारितवान् । दर्श० ३
स्वानामथ जयसेहर-जयशेखर०यरिशिष्ये स विक्रमसंवत् १४३६द्यमान उपसमिणिप्रबोधचिन्तामणि जैन कुमारसंभवधम्मिल्लचरित्रादीनां काव्यानां कर्ताऽभवत् । जै० ६० । जयसोमसूरि-जयमोमसूरि पुं० । स्वनाम के प्रमोदमाणिक्यसूरिगुरौ, अयमाचार्यः विक्रमसंवत् १६५७ मासीत् । विचाररनसंग्रदनामानं च प्रन्थं चकार । जै० इ० ।
जया - जया स्त्री० । वासुपूज्य जिनमातरि, प्र०११ द्वार । आव० । तृतीयाऽष्टमीत्रयोदशीरूपासु निथिषु, सू० प्र० १० पाहु० जी० । ६० प०। चं०प्र० । मघवनाम्नः स्तृतीयचक्रवर्तिनः स्त्रीरी, स० । पाजिनाधिष्ठात्री देवी कल्प जयन्ती रोगजयात्तस्यास्तथात्वम् । वाच० । सा च गुच्छाकारा, तथाहिगुच्छास्तु ताकी कर्पासीजीपी नीलादयः । श्राचा० १ ० १ अ०५ उ० । हरीतक्याम्, विजयायाम्, "भंग" इति नाम्ना लोके ख्यातायाम् । नीलदूर्वायाम्, अनि पताकादेवाच
जयाच जयादित्य पुं० पाणिनिस्याकरणे काशिकाकरणे बामनाचार्य सा०३०
जयाइच्च पुण्डरीकनृपस्यामात्ये, “जयसंघो
जयसंघ - जयसन्ध - पुं० अमच्चो ” श्र० चू० ४ श्र० १ जयसंधि-जयमपि पुं० पुरमनुपस्यामात्ये "जयचिणा श्रमचेण" श्राव० ४ ४० ।
जयसद्द - जयशब्द- पुं० । जयसुचकः शब्दः । शाक० त० । जय वन, उद्घुष्टनैकजयशब्दविराधितायाम्, वाच०। "मंगलजयसद्दकयालोए" मंगलाय जयशब्दः कृतो जनेनालीके यस्य स तथा। भी० । “जयसग्यो सप" जयेतिशब्दस्य व उद्घोषः उदूघोषणं तेन मिश्रो यः स तथा तेन । ज० ६ श० ३३ ३० । जयसिंह जयसिंह पुं० मधुरो, अभिकापुत्रमाता
महे वणिग्भेद, दर्श० ४ तस्व । ती० । जयसिंहदेव - जयसिंहदेव पु० सिकराजेोपाये चौथं
जयसुंदरी - जयसुन्दरी - न० । कृतमङ्गलापुरीयधनश्रेष्ठिसुतायाम । " कयमंगलापुरीप, धणलिट्टिसुया उ बालविहवाssसी । जयसुंदरि ति तीस, भतिजुया भायरा पंच ॥ १ ॥ " सङ्घा० ।
For Private & Personal Use Only
www.jainelibrary.org