________________
(२३) तेनकाइय भाभधानराजन्ः।
तेनकाश्य चतरति । एवं चास्य युक्त्यागमबलप्रसिकस्याभ्याण्याने क्रि. तं पश्वपयावट्ठा, संजया किंचि नारजे ॥३५॥" (दश०६०) यमाणे सत्यात्मनोऽप्यप्रत्ययसिम्स्याभ्याख्यानं जवतःप्राप्तम् । मथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्याएवमस्त्विति चेत्, तक्षेति दर्शयति-(नेव अत्ताणं अभाइक्ने.
दयो जीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा, ला) नेवाऽऽत्मानं-शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंचेचं प्र
इतरेषां पृथिव्यप्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदत्याचक्षात, तस्य शरीराधिष्ठातृत्वेनाऽऽहतमिदं शरीरं केनचि
शवर्षसहस्रपरिमाणा दीघा भवसेया ति । अतो दर्घिलोक:दनिसन्धिमता,तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतवेत्ये- पृथिव्यादिः, तस्य शस्त्रमग्निकायः, तस्य क्षेत्रको निपुणोऽग्निबमादिभितुभिः प्रसाधितत्वात् । न च प्रसाधितप्रसाधनं पिष्ट
कायं वर्णाऽऽदितो जानातीत्यर्थः । खेदज्ञोवा,स्वेदः-तव्यापार पेषणवद् विद्वजनमनांसि रजयति । एवञ्च सत्यात्मवत्प्रसाधि.
सर्वसरवानां दहनाऽऽत्मकः पाकाऽऽधनेकशक्तिकलापोपचितः तमग्निसोकं यः प्रत्याचकीत सोऽतिसाहसिक आत्मानमभ्या
प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनार. ख्याति निराकरोति, यश्चाऽऽत्माभ्याख्यानप्रवृत्तःस सदैवामिन
म्भणीयः, तमेवंविधं खेदमग्निव्यापार जानातीति खेदशः, अतो लोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणाम, सति यात्म
य एव दीर्घलोकशस्त्रस्य खेदकः स एवाशस्त्रस्य सप्तदशजेदस्य सामान्ये पृथिव्याद्यात्मविजागः सिद्ध्यति, नान्यथा, सामान्यस्य
संयमस्य खेदज्ञः। संयमो दिन कञ्चिजीचं व्यापादयति, अतोविशेषव्यापकत्वात; व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्य
शस्त्रम। एबमनेन संयमेन सर्वसत्वाभयप्रदायिनाऽनुष्ठीयमानेभाविनी विनिवृत्तिरिति कृत्वा । एवमयमग्निलोकः सामान्या- नाम्निजीवविषयः समारम्भः शक्यः परिहर्तु पृथिव्यादिकाय3ऽत्मवन्नाभ्याख्यातव्य ति प्रदर्शितम ।
समारम्भश्चेत्येवमसौ संयमे निपुणमतिनवति, तत निपुअधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्नकटुकफल- णमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद व्यावृत्य संयमापरिदारोपन्यासाय सूत्रमाह
नुष्ठाने प्रवर्तते। जे दीहलोगसत्थस्स खेयो, से असत्थस्स खेयो। ।
इदानी गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थ बिप.
र्ययेण सूत्रावयवपरामर्श करोति(जे दीदेत्यादि) य इति मुमुक्षुर्दीघेलोको-वनस्पतिर्यस्मादसा कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्धिये
जे असत्थस्स खेयले, से दीहलोगसत्थस्स खेयो॥३॥ ज्यो दीघों वर्तते । तथाहि-कायस्थित्या तावत् “वणस्सश्काइ- (जे असत्थस्स इत्यादि) यश्चाशस्त्रे संयमे निपुणः, स खलु पण नंते ! वणस्सइकाए त्ति कालो केवधरं होइ?। गोयमा ! दीर्घलोकशस्त्रस्याग्नेः, क्षेत्रमः खेदको वा, संयमपूर्वकं ह्यग्निअतं कालं अणंताओ उस्सप्पिणिअवसप्पिणीओ, खेत्तत्रो विषयखेदकत्वम् । अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठाअणंता लोया असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा नम्, अन्यथा तदसंभव एवेत्येतस्तप्रत्यागतफलमाविर्भावितं श्रावलियाए असंखेजश्भागे।" परिमाणतस्तु-"पमुप्यन्नवण- भवति। स्सश्काइयाएं भंते ! फेवतिकासस्स निलेवणा सिया? गो.
कैः पुनरिदमेवमुपलब्धमित्यत आहयमा! पमुष्पन्नवणस्सश्काइयाणं नत्यि निछेवणा।" तथा श.
वीरेहिं एवं अभिन्नूय दि, रीरोच्छया- दीर्घो बनस्पतिः। “वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा पम्मता?। गोयमा! सारेग जोयण.
(बीरहीत्यादि) अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिसहस्सं सरीरोगाहणा।" न तथाऽन्येषां एकेन्छियाणाम, अतः
भिवति, इत्यत उपदिश्यते-(वीरेदीत्यादि ) घनघातिकर्मस्थितमेतत्सर्वथा दीर्घलोको वनस्पतिरिति । अस्य च शस्त्रमग्निः,
संघातविदारणानन्तरप्राप्तातुलकेवलधिया विराजन्त इति यस्मात्स हि प्रवृरूज्वालाकलापाऽऽकुलःसकसतगणप्रध्वंस
बीरा:-तीर्थकराः, तैर्वीरैरर्थतो दृष्टमेतणधरैश्च सूत्रतोऽग्निशनाय प्रभवति, अतोऽसौ तपुत्सादकत्वाच्न म् । ननु च स
संरष्टम्, अशस्त्रं संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः?, किं वा प्रयोजनमुररी
तैरुपलब्धमिति ?। अत्रोच्यते-(माभिजूयेति ) अजिभवो कृत्योक्तं दीर्घलोकशस्त्रमिति अत्रोच्यते-प्रेक्षापूर्वकारितया, न
नामाऽऽदिश्चतु , कल्यात्रिभवो रिपुसेनाऽऽदिपराजयः, प्रा. निरभिप्रायमेतत्कृतमिति। यस्मादयमुत्पाद्यमानो ज्वास्वमानोषा
दित्यतेजसा वा चन्द्रग्रहनकत्राऽऽदितेजोऽभिन्नवा, जावाभिन.
वस्तु-परीषहोपसर्गानीककानदर्शनाऽऽवरणमोहान्तरायकर्महव्यवादः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्त
निर्दलनं, परीषहोपसर्गाऽऽदिसेनाविजबाद्विमलं चरणं, च. स्तु बहुविधसत्वसंहतिविनाशकारी विशेषतःस्यात, यतो वनस्पती कृमिपिपीलिकाभ्रमरकपोतश्वापदाऽऽदयः संजवन्ति, त.
रणाद्धर्शानाऽऽवरणाऽऽदिकर्मवयः, ततक्यालिरावरणमप्रतिया पृथिव्यपि तरुकोटरव्यवस्थिता स्यात, मापोऽप्यवश्यायरू
हतमशेषकेयनाहि, केवलज्ञानमुपजायते । श्दमुक्तम्भवतिपाः, वायुरपीपावनस्वन्नावकोमलकिशनयानुसारी संभाब्यते।
परीषहोपसर्गशानदर्शनाऽऽवरणीयमोहान्तरायाएपनिभूय केवतदेवमम्निसमारम्भप्रवृत्त एतावतो जीवानाशयति, अस्यार्थ
लमुत्पाद्य तैरुपलब्धमिति । स्य सूचनाय दीर्वलोकशस्त्रग्रहणमकरोत् सूत्रकार शति ।
यथाभूतैस्तैरिदमुपसन्धं तदर्शयति. तथा चोक्तम्
संजएहि सया जत्तेहिं सया अप्पमत्तेहिं ॥३३॥ "जायतेय न इच्छति, पावगं जलश्त्तए ।
सम्यग यताः संयताः प्राणातिपाताऽऽदिभ्यस्तैः, तथा सदा तिक्त्रमन्त्रयरं सत्थं, सव्वो वि दुरासयं ॥ ३३॥
सर्वकासं चरणप्रतिपत्तो मूलोत्तरगुणभेदायां निरतिचारत्वापाईणं पमिणं वा वि, उहुं अणुदिसामबि ।
यत्नवन्तस्तैः, तथा सदा सर्वकालं न विद्यते प्रमादो मद्यविषय. अहे दाहिणो बा वि, दहे उत्तरमो विय ॥ ३४॥ कषायविकथानिकाऽऽख्यो येषां ते प्रमत्ताः, तैरेवंभूतैर्महावीरैः भूयाण-मेस-माघाओ, हब्बवाहो न संसभो।
केवलझनचकुषेदं दीर्घलोकशस्त्रम्, अशस्त्रं च संयमो दृष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org