________________
तेलकाश्य अतिधानराजेन्द्रः।
तेनक्काश्य रसस्पर्शाऽऽदेशैः सहस्राप्रशो निद्यमानाः सङ्ग्येययोनिप्रमु- प्रवृत्ता गृहिणो यत्वाभासा वा सुखैषिणस्तेजस्कावजन्तून् खशतसहस्रभेदपरिमाणा भवन्ति । तत्रैषां संवृता योनिरुष्णा हिंसन्तीति दर्शयितुमादच सचित्ताऽचित्तमिश्रभेदात् त्रिधा । सप्त चैषां योनिसका एपी कारणेहिं, हिंसंति न तेनुकाइए जीवे । भवन्ति ॥ ११ ॥
सायं गवेसमाषा, परस्स मुक्खं उदीरंति॥१२॥ साम्प्रतं चशब्दसमुचितं लकणद्वारमाह
(पहिं इत्यादि ) एतदहनादिभिः कारणैस्तेजस्कायिकान् जहदेहप्परिणामो, रत्तिं खज्जोयगस्स सा जवमा । जावान् हिंसन्तीति संघटनपरितापनाभ्यद्रावणानि कुर्वन्ति, जरियस्स य जह उम्हा, तह नवमा तेउजीवाणं ॥११॥
सातं सुखं तदात्मनोन्विष्यन्तः परस्व बादराग्निकायस्य, (जहेत्यादि) ययेतिदृष्टान्तोपन्यासार्थः । देहपरिणामः प्रति.
दुःखमुदीरयन्त्युत्पादयन्तीति ॥ १२॥ विशिष्टा शरीरशक्तिः, राताविति विशिष्टकालनिर्देशः। खद्योत
साम्प्रतं शस्त्रद्वारम्, तच द्रव्यभावशस्त्रजेदात् द्विधा,
कन्यशनमपि समासाविभागनेदात् विधव, क इति प्राणिविशेषपरिग्रहः । यथा तस्याऽसौ देहपरिणामो जीवप्रयोगनिर्वृचशक्तिराविश्वकास्ति, एवमहाराऽऽदीनामपि
तत्र समासतो द्रव्यशप्रतिपादनायाऽऽहप्रतिविशिष्ट प्रकाशाऽऽदिशक्तिरनुमीयते जीवप्रयोगविशेषा
पुढवी आउकाए, उवाय वणस्सई तसा पाणा । ऽऽचिर्भावितेति । यथा वा-ज्वरोधमा जीवप्रयोग नातिवर्तते, बायरतेउकाए, एयं तु समासो सत्थं ॥ १५३ ।। जीवाधिष्ठितशरीरकानुपात्येव नवप्ति, एवोपमाऽऽनेयजन्तू. पृथिवी धूलिः,अप्कायश्च पार्षश्च वनस्पतिः प्रसाश्च प्राणिनः, नाम, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्य. एतद् बादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रतिरेकाभ्यामग्नेः समितता मुक्तकप्रन्थोपपत्तिमुखेन प्रतिपा- मिति ।। १२३॥ दिता । संप्रति प्रयोगमारोप्यतेऽयमेवार्थ:-जीवशरीराण्य.
विभागतो यशस्लमाहकाराऽऽदयः, बेचत्वाऽऽदिहेतुगणान्वितत्वात, सास्मावि. किंची सकायसत्यं, किंची परकाएँ तभयं किंची। पाणाऽऽदिसघातवत्, तथा आत्मसंयोगाऽऽविर्भूतोऽङ्गारा
एयं तु दव्वसत्थं, जावे य असंजमो सत्थं ॥ १२४ ॥ ऽऽदीनां प्रकाशपरिणामः, शरीरस्थत्वात् , खद्योतकदेहपरिणामवत्, तथा-श्रात्मसंप्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीर- |
(किंचीत्यादि) किञ्चिच्चा स्वकाय एब अग्निकाय एवा. स्थत्वात, ज्वरोष्मवत् । न चाऽऽदित्यादिजिरनेकान्तः । सर्वेपा- |
ग्निकायस्य । तद्यथा-तार्णोऽम्निः पारणाझेः शस्त्रमिति। किञ्चित्र मात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मानानेकान्तः,
परकायशामुदकाऽऽदि । उभयशस्त्र पुनस्तुषकरीषाऽऽदिव्यति. तथा सचेतनं तेजो, यथायोग्याऽऽहारोपादानेन वृझिविशे.
मिश्रोऽग्निरपराग्नेः । तुशब्दो भावशस्त्रापेकया विशेषणाधः । षतद्विकारवश्वात्, पुरुषवत् । एवमादिना लकणेनाऽऽग्नेया ज.
पतत्तु पूर्वोक्तं समासविभागरूपं पृथवाखकायाऽऽदिव्यशत्रन्तवोऽवसेयाः ॥ ११६ । इत्युक्तं लक्षणद्वारम ।
मिति । भावशस्त्रं दर्शयति-भावे शस्नमसंयमो दुःप्रणिदि
तमनोवाकायलकण इति ।। १२४ ॥ अथ परिमाणबारमाह
अयोपसंहारमाह. जे बायरपज्जत्ता, पलियस्स असंखजागमेत्ता उ। .
सेसाई दाराई, ताई जाई हवति पुढवीए । सेसा तिमि वि रासी, वीमुं लोगा असंखज्जा ॥१०॥
एवं तेउद्देसे, निज्जुत्ती कित्तिया एसा ।।। १२५ ।। (जे बायरेत्यादि ) ये बादरपर्याप्ताऽनलजीवाः केत्रपस्योपमा.
(सेसाणीत्यादि) उक्तशेषाणि द्वाराणि तान्येव, यानि पृथिव्युसंख्येयभागमात्रवत्ति प्रदेशराशिपरिमाणा भवन्ति, ते पुनर्वा
देशकेऽनिहितानि । एवमुक्तप्रकारेण, तेजस्कायानिधानोद्देशके दरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, शेषास्त्रयोऽपि
नियुक्तिः कीर्तिता व्यावर्णिता नवतीति ॥१२५॥ राशयः पृथ्वीकायद्भावनीयाः। किंतु बादरपृथिवीकायापर्या
साम्प्रतं सूत्रानुगमे स्खलिताऽऽदिगुणोपेतं सुत्रमुचारतकेन्यो बादराऽऽग्नेयपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृ.
- णीयम् । तदम्थिवीकायापर्याप्तकेभ्यः सूदमाऽऽग्नयापर्याप्तका विशेषहीना,
से बेमि एव सयं लोग अभाइक्वेजाणेच अत्तासूदमपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माऽऽग्नेयपर्याप्तका विशेषहीना इति ॥ १२०॥
नाइक्खेजा,जे लोयं अभाइक्खइसे अत्ताणं अब्भाइक्खसाम्प्रतमुपनोगद्वारमाह
इ, जे अत्ता अब्भाइक्खइ से लोयं अन्भाइक्खइ ॥३१॥ दहणे पयावणपगा-सणे य सेए यजत्तकरणे य।
(से बेमीत्यादि) अस्य च संबन्धः प्रारबद्वाच्य इति । येन वायरतेनकाए, नवभोगगुणा माणुस्साणं ॥११॥
मया सामान्याऽऽत्मपदार्थपृधिव्यप्कायजीवप्रविभागव्यावर्णन
मकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजोजीबस्वरूपोपल(दहणेत्यादि) दहन-शरीराऽऽद्यवयवस्य वाताऽऽद्यपनयनाथ, म्भसमुपजनितजिनवचनसंमदो ब्रवीमि । किं पुनस्तदिति दर्शयप्रकृष्ट तापमं प्रतापनं-शीतापनोदाय, प्रकाशकरणमुदयोतक- ति-(नैवेत्यादि ) इह दि प्रकरणसंबन्धाल्लोकशब्देनाग्निकायरण-प्रदीपाऽऽदिना, नक्तकरणमोदनाऽऽदिरन्धनम्, स्वेदो- लोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव स्वयमात्मज्वरविशचिकादीनाम । इत्येवमादिध्वनेकप्रयोजनेषूपस्थितेषु नाऽभ्याचक्कीत, नैवापबीतेत्यर्थः। एतदन्याख्याने ह्यात्मनोऽपि मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपनो. झानाऽऽदिगुणकलापनुमितस्याभ्याख्यानमवाप्नोति । अधच गगुणा भवन्तीति ।। ११॥
प्राक साधितत्वादभ्याख्यानं नवाऽऽत्मनो न्याय्यम,एवं तेजस्कातदेवमेवमादिनिः कारणैः समुपस्थितः सततमारम्भ- | यस्यापि प्रसाधित्वात् अभ्याख्यानं क्रियमाणं न युक्तिपका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org