________________
तुस
(२३४१) अन्निधानराजेन्द्रः।
तेव तुस-तुष-पु. कोकवादिषु, स्था. ग. आचा० । धा-तुरंत-स्वरमाण-त्रि०। प्राकृतत्वाच शतृप्रत्ययः।" त्यादिशत्रोन्यत्वचि, वाघ।
स्तूरः" ।।४। १७१। शति त्वरधातोः शतृप्रत्यये परत. तसमल-तषमन-मकाबीजस्य तुषमूलकणिकायाम,स्था०८०] स्तूर इत्यादेशः। संत्राम्यलि, प्रा०४ पाद । तुसागणि-तुषाग्नि-पुं०। तुषाः कोद्रवाऽऽदयस्तेषामग्निस्तद्दह-| तूरवश्-तूर्यपति-पुं० नटमहत्तरे, वृ०१०। नप्रवृत्तो बहिस्तुषाग्निः । कोजवाऽऽदिदहनप्रवृत्ते बह्रो, स्था०] तूरसह-तूर्यशब्द-पुं० । तूर्यशब्देनार्धािभते संनिनादे, विशे०। ८ग। जी।
तूल-तूल-न । अर्कतूले, स.प्र.१.पाहु । प्राचा• 1 भ० । तुसार-तुषार-पु.।हिमे, ज्ञा० १ ०१०। मौ०।
प्रा० म०। कल्प। तुसिणीय-तूष्णीक-त्रि० । मौनिनि, उत्स०२०। वचनरहि
| तूलकम-तूलकृत-त्रि०। अर्काऽऽदितूननिष्पन्चे, आचा०२४०१ ते, ज्ञा०११०२०वाचंयमे, उपेकके, स्था० ३ ग० ३ चू०५ अ०१उ०। उ.1 तूष्णीं शीले, उत्त०१०। माचा ।
| तत्रिणी-देशी-शाश्मल्याम, दे० ना०५ वर्ग १७ गाथा । तुसिय-तुषित-पुं०। षष्ठकृष्णराजिमध्यवर्तिसुराननामलोकान्ति-[तविया-तविका-स्त्री० । संस्कृतरुताऽऽदिभृते शयनोपकरणे, कविमानदेवे, भ०६ श०५० स्था० । ज्ञा० स०। असौ ग.३ अधिः । बालमय्यां, चित्रलेखनकूचिकायां च । झा० १
संज्ञाऽन्तरतो माम्तोऽप्यभिधीयते । प्रध०२६७ द्वार। आम-1| श्रु०००। तुसेअजज-देशी-दारुणि, दे० ना०५ वर्ग १६ गाथा। | तली-तली-स्त्री० । अप्रतिवेस्यदूण्यविशेषे, जीत० । जं० । तुसोदग-तुषोदक-न० । ब्रीह्यादिधावनजले, कल्प० एक्षण ।
संस्कृतरुताऽदिभृते अर्कतूलाऽऽदिभृते वा शयनोपकरणे, ग। स्था।
वृ० ३३०। तुह-तव-त्रिका" तश्-तु-ते-तुम्ह-तुह०-"||३॥ १९॥श्त्या.
तवर-तूबर-पुं० । कषाये, राणाकाले अजातशृक्ने गवि,अजातश्मदिना सा सहितस्य युष्मदस्तुद इत्यादेशः । प्रा. ३ पाद ।
शुके पुरुष, कषायरसवति,
त्रिपाटक्यां, सौराष्ट्रमृत्तिकायां त्वाम्-त्रि० । “तं-तु-तुमं-तुवं-तुह.." ॥ ८ ॥ ३॥ १२॥ इत्या.
च । स्त्री०। डीप् । बाच०। दिना प्रमा सहितस्य युष्मदस्तुह इन्यादेशः । प्रा० ३ पाद ।
तुस-तूष-धा0 1 तोपे, दिवा०-पर-प्रक--अनिट् । “रुषाssतुहं-तत्र-त्रि० । “तइ-तु-ते-तुम्ह-तुह-तुहं०-"||३||
दीनां दीर्घः"८।४।२३६ ॥ इति दीर्घः । 'तूसह ।'
तुष्यति । प्रा०४ पाद । इत्यादिना ङसा सहितस्य युष्मदः 'तुहं' इत्यादेशः। प्रा०३ पाद ।
तूह-तीर्थ-न। "पु:खदक्किणतीर्थे वा" ॥ ८।२।७२॥ इति तुहग-तुहक-पुं० । कन्दवनस्पतिविशेषे, उत्त०१०।
संयुक्तस्य तीर्थशब्दस्य र्थस्य हः । प्रा०४ पाद। "तीयें दे" तुहतो-स्वतः-त्रि०।"ततुव-तुम-तुह-तुम्मा सौ" ॥ ३॥
॥८।१।१०४॥ इति तीर्थशब्दे हे सति ईत ऊत्वम् । प्रा०४ १६ ॥ इति पञ्चम्येकवचने परतो युष्मदस्तुह इत्यादेशः। से. पाद । शास्त्रे, यके, केत्रे, उपाये, स्त्रीरजसि, नद्यादेरवतरणे, घ. स्तु'तो' इत्यादेशः। प्रा०३पाद ।
हाऽऽदौ, विद्याऽऽदिगुणयुतपात्रे, उपाध्याये, मन्त्रिणि, योनी, बुहाण-युष्माकम्-त्रि०"तु-चो-भे-तुन्भ-तुन्ज-तुम्भाण-तुवाण-1
दर्शने, ब्राह्मणे, आगमे, निदाने, अग्नौ, उपकृपजलाशये, दैतुमाण-तुहाण."||८|३।१०० ॥ इत्यादिना आमा सहि-| हिके मानसिके भौमिके त्रिविधे पवित्रस्थाने, घाच० । तस्य युष्मदस्तुहाण इत्यादेशः। प्रा०३पाद ।
तूहण-देशी-पुरुषे, दे० ना०५ वर्ग १७ गाथा । तुहार-युष्मदीय-त्रि० । “युष्मदादेरीयस्य मारः" ॥८।४
ता-तनु-स्त्री० । “ स्वराणां स्वराःप्रायोऽपभ्रंशे" ॥ ४॥ ४३४ ॥ श्यपञ्चशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार
३२६ ॥ इत्यपभ्रंशे स्वरस्थाने स्वरः । तणु । तिणु । तृणु । इत्यादेशः । प्रा०४ पाद ।
प्रा.४ पाद । देहे, अस्पे, विरले, कृशे च । त्रि०ावाच०। तुहिणाचल-तुहिनाचल-पु। हिमालयपर्वते, "वभार शिर
ते-खया-त्रिका“भे-दि-दे-ते०-" ॥ ७।३।१४॥ इत्यासा स्वर्ग--वाहिनी तुहिनाचलः।" आ. क.। त-देशी-इकुकर्मकरे, दे. ना०५ वर्ग १६ गाथा ।
दिना टासहितस्य युष्मदस्ते इत्यादेशः प्रा० ३ पाद । तूणइस-तृणावत-त्रि०। तूणानिधानवाद्यवति, जी०३ प्रति०४ | तव-त्रि०ा"त-तु-ते-" ॥८।३।९५॥ इत्यादिना असा । कल्प०। औ रा . प्रश्न अनु०। ज्ञा०।
सहितस्य युष्मदस्ते इत्यादेशः। प्रा० ३ पाद । दश। तूण-तूणा-खी। शराऽऽश्रये, जं० ३ वक्षः।तूणानिधानवाद्य- तस्मिन्-पुं०। प्राकृतशैलीवशात्तस्मिन्नित्यस्य स्थाने 'ते' इत्या. विशेषे, औ० । रा० अनु०। झा०।
देशः ।" तेणं कालेणं ते णं समए णं"। रा० ० । कल्प० । तर-स्वर-धा• वेगे, स्वादि-अक०-आत्म-सेट। " स्यादि-। ('काल' शब्दे व्याख्यातम्) तच्छब्दस्य प्रथमाबहुवचने इति । शत्रोस्तूरः"॥८।४।१७१॥ इति त्वरधातोस्त्यादिशतृप्र.
प्रश्न.१ श्राश्रद्वार। त्यये परतस्तूर इत्यादेशः । 'तूरइ ।' स्वरते । प्रा०४पाद । तेव-प्रदीप-धा. प्रकर्षण दीप्ता, दिवा०-श्रात्मक प्रक० सेट। तर्य-1.। "ब्रह्मचर्य-तूर्य-सौन्दर्य-शोराकीय या रः"।।८।२। “प्रदीपेस्तेअव--संदुम--सन्धुकारभुत्ताः " ॥८।४।१५२॥ ६३॥ इति यस्य सः । प्रा०२ पाद । वादिजेदे, उस० शति प्रोपसर्गसहितस्य दीपधातोः 'तेव' इत्यदिशः। तेअवश' कक्षा-1
पझे-- पत्नीवा।' प्रदीप्यते । प्रा०४पाद । प०६ Jain Education International For Private & Personal Use Only
www.jainelibrary.org