________________
(२४) प्रमिधानराजेन्का।
तुवाब
था कुम्भिकायाः, आयतं दीर्घ यथा दासस्य । तत्रेधा,श्रेपयाब्धिमात्रापेक्कया (पत्तानो ति) प्राप्तास्तव्यपरिच्छेदतः।
यतप्रतराऽऽयतघनाऽऽवतभेदात् । पुनरेकैकं द्विधा,समसमस्या(अनिसमागयाो सि) अनिसमन्वागतास्तद्गुणपर्याय.
देशासमसइख्यप्रदेशभेदात् । इदञ्चपञ्चविधमपि विलाप्रपरिच्छेदतः । अयमत्र गर्भार्यः-अनुत्तरोपपातिकदेवा वि. शिष्टावधिना मनोरुम्यवर्गणा जानन्ति, पश्यन्ति च तासां
योगाभ्यां भवति । जीवसंस्थानं तु संस्थानाभिधाननामको. चावयोरयोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति ।
त्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा । तत्राऽs
धम्-(समच उरंसे ति) तुल्याऽऽरोहपरिणाहं सम्पूर्णाकाबततचाऽऽबयो वितुल्यतालक्षणमर्थ जानन्ति पश्यन्ति चेति
यवस्वाङ्गलाष्टशतोच्यं समचतुरस्त्रं, तुल्याऽऽरोहपरिणाहत्न व्यपदिश्यत इति । तुल्यताप्रक्रमादेवेदमाह:(कविहेत्यादि)
समत्वात्पूर्णावयवत्वेनच चतुरनत्वातस्य चतुरनत्वं सतमिति तुल्यं समं,तदेव तुल्यकमा (दम्पतुझएति) कन्यत एकाएका
पर्यायौ। (एवं परिमंडले विति) यथा समचतुरस्रमुक्कं तथा ऽऽद्यपेक्कया तुल्यकं भव्यतुल्यकम्। अथवा-व्यं च तत्तुल्यकं च
न्यग्रोधपरिमामलमपीत्यर्थः । न्यग्रोधो वटवृकस्तद्वत्परिमास कव्यान्तरेणेति द्रव्यतुल्यकं,विशेषणव्यत्ययात् । (खेत्ततुबपत्ति)
वं नानीत उपरि चतुरस्रबहमयुक्तमधश्च तदनुरूपं न भवति केत्रत एकप्रदेशाबगाढत्वाऽदिना तुल्यकं केत्रतुल्यकम् । एवं
तस्मात्प्रमाणाधीनतरमिति । (पवं जाव हुंमे न्ति) इह यावत्कशेषाएयपि,नवरं भवो नारकाऽऽदिः,भावो वर्षाऽऽदिः,ौदयि काऽऽदिवा,संस्थानं परिमएमलाऽऽदि । श्ह च तुल्यन्यतिरिक्त
रणात-"सासुजे वामणे ति" दृश्यम् । तत्र (साह ति) सा.
दोनोभितोऽधश्चतुरस्रलक्षणयुक्तमुपरिच तदनुरूपं न भवति । मतुल्यं भवतीति तदपीह व्याख्यास्यते। (तुसंखेज्जपपसि.
(खुज ति) कुजं ग्रीवाऽऽदौ हस्तपादयोश्चतुरनलकपयुक्तं पत्ति) तुल्याः समानाः संख्येयाः प्रदेशा यत्र स तया, तुल्यग्र
संक्किप्तविकृतमध्यम् । (वामधे ति) वामनं लक्षणयुक्तमध्यं हणमिह सङ्ख्यातत्वस्व संख्यातनेदत्वान्न सरख्यातमात्रेण तु.
प्रीवाऽऽदो हस्तपादयोरप्यादिलक्षणन्बूनम् । (दमे सि) दुएम ल्यताऽस्य स्यात,अपितु समानसंस्थत्वेनेत्यस्वार्थस्य प्रतिपाद
प्रायः सर्षावयवेषु आदिबक्षसविसंवादोपेतमिति । भ० १४ नार्थम् । एवमन्यत्रापीति। यह-अनन्तकेत्रप्रदेशावगाढवमन
श•७१०॥ तसमयस्थायित्वं च नोक्तं, तदवगाहप्रदेशानां स्थितिसमयानां च पुद्रमानाश्रित्याऽनन्तानामभावादिति । (भवच्याप ति) चचारि पएसग्गेणं तुझा पत्ता । तं जहा-धम्मस्थिकार, जब एवार्थों भवार्थः, तदभावस्तत्ता, तया भवार्थतया (सदस्य अधम्मत्थिकाए, लोगागासे, एगजीचे । भावे ति) उदयः कर्मणां विपाकः,स एवौदायिकः क्रियामात्रम।
'चत्तारि' इत्यादि कराव्यम्, नवरं प्रदेशाग्रेस प्रदेशप्रमाअथवा-बदयेन निष्पन्न भौदायिकोभावो नारकत्वाऽऽदिपर्यायवि.
जेनेति तुल्याः समानाः, सर्वेषामेषामसंख्यातप्रदेशत्वात्। (लो. शेषः, औदयिकस्य भावस्य नारकत्वाऽऽदेभीवतो भावसामान्य.
गागासे सि) आकाशस्थानन्तप्रदेशत्वेन धर्मास्तिकायाऽऽदिमाश्रित्य तुल्यः समः। (पवं उपसमिए ति)ौपशमिकोऽप्ये.
भिः सहातुल्यताप्रसक्तलोकग्रहणम् । (एगजीव तिसबं वाच्यः। तथाहि-"उवसमिए जावे उपसमियस्स भाबस्स
वैजीवानामनन्तप्रदेशत्वाद विवक्तितुल्यताजावप्रसङ्गादे. भावनोतुले, उपसमिप भावे नवसमियवरित्तस्स भाबस्स भाबोनो तुल्वे त्तिा" एवं शेषेष्वपि वाच्यम्। तत्र नपशम उदीर्ण
कग्रहणमिति । स्वा०४ ग.३. स्थ कर्मणः कयोऽनुदीर्णस्य विपकम्मितोदयत्वं, स एव औपतुव-तब-त्रिका "त-तु-ते-तुम्ह-सुह-तुहं-तुव.."|३|एEL शमिकः क्रियामात्रम् । उपशमेन वा निर्वृत्त औपशमिकः स- इत्यादिना उसा सहितस्य युष्मदस्तुब इत्यादेशः । प्रा०३ पाद। म्यग्दर्शनादिः। (वश्पत्ति)कयः कर्मानावः स एव कायिकः, येण वा निर्वृत्तःकायिका केवलज्ञानाऽऽदिः।(खोवसमिए
तुवं-त्वाम्-त्रिका "त-हुँ-तुम-तुबं." ५।३।९२॥ इत्यादिना सि) येणोदयप्राप्तकर्मणो विनाशेन सहोपशमो विष्क
| अमा सहितस्य युष्मदस्तुवं इत्यादेशः। प्रा० ३ पाद । जितादयत्वं कयोपशमः, स एव कायोपशमिका क्रियामात्रमे- तुवतो-त्वत्त:-त्रि०1"त-तुव०-"॥८।३।६॥ इत्यादिना ब।क्षयोपशमेन बा निर्वृत्तःकायोपशमिको मतिज्ञानाऽऽदिः पयावविशेषः । नन्वपिशमिकस्य कायोपशमिकस्थ च कः प्रति.
से परतो युष्मदस्तुव इत्यादेशः । प्रा० ३ पाद । विशेषः, उभयत्रापिडदीर्णस्व वयस्यानुदीर्णस्य चोपशमनावा
तुवर-स्वर-धा० । वेगे, ज्वादि०-आत्म-अक०-सेट् । “त्वरत् .. उच्यते-काबोपशमिक विपाकवेदनमेव नास्ति, प्रदेशवेदक
स्तुवरजश्रमों"।।४।१७०॥ इति त्वरधातोः 'तुवर' इत्यापुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति। (परिणा- देशः। प्रा०४ पाद । कुसुम्भोदकाऽऽदिके, वृ०३ उ. वृतविमिप ति) परिणमनं परिणामः, स एव पारिणामिकः । ( स.
शेष, औका निचू० । श्रीमविजिनस्य यके, स च चतुर्मुख भिवाइए त्ति) सन्निपात प्रौदयिकाऽऽदिभावानां यादिमं यो
इनकायुधवों गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदकिगः,तेन निर्वृत्तः सानिपातिकः। (संठानतुल्लए ति) संस्थान
णपाणिचतुष्टयो,बीजपूरकशक्तिमुद्राकसूत्रयुतवामपाणिचतुष्ट. माकतिविशेषः। तच द्वेधा, जीवाजीवभेदात् । तत्र अजीवसंस्थान यश्च । प्रव०२६ द्वार। पञ्चधा । तत्र (परिमंडलसंग चि) परिमएमसं संस्थान बहि- तुवरपत्त-तुवरपत्र-न । पलाशपत्राऽऽदिषु, नि.चू०१ उ०। स्ताद्वृत्ताऽऽकार मध्ये सुषिरं यथा वल्लयस्यातच वेधा, घनप्रतरभेदात् । ( बट्टे त्ति) वृत्तं परिमरमसमेवान्तःशुषिररहितं
तुवरफल-तुवरफल-न० । हरीतक्यादिषु, नि० ०१.०। यथा कुलालचक्रस्य । इदमपि द्वेधा, धनप्रतरभेदाता पुनरेकैकं तुवाण-युष्माकम्-त्रि• । “तु-वो-ने-तुन्भ-तुम्भ-तुम्भाणविधा, समसळयविषमसङ्स्यप्रदेशजेदात् । एवं ध्यनं.चतुरनं तुबाखo-" ॥७।३।१००॥ इत्यादिना प्रामा सहितस्य युष्मदर च, नवरं ध्यन त्रिकोणं शृनाटकस्यैव, चतुरतं तु चतुष्कोणं, य. 'तुवाण' इत्यादेशः । प्रा०३ पाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org