________________
( १५) गुण्डाण भनिधानराजेन्षः।
गुणहारा योनसियति सोऽयव मिथ्यात्व नति। तत इत्थं साग स्थानकविचारनिर्दिनन्यायेन प्राप्तसास्वादनाव भिसमरोग्मषट्पशिखया सामयतो मिश्रान्तमुहर्तनरभवाधिकमुक. येकमवतिष्ठते, अन्यस्तु द्वौ समयो, अपरस्तु त्रीन् समयार । मिथ्यात्वस्यान्तरानं नवतीति । (श्यरगुण ति) इतरगुणस्थान- एवं यावत्कोऽपि षमावलिकाः,तत ऊर्द्धमवश्यं मिथ्यात्वमुपगकविषये। कोऽर्थः-मिय्यारष्टिगुणस्थानकापेक्षयाऽन्यगुणस्थान- जति तत परमेकस्य जीवस्य सास्वादनगुणस्थानककालो केषु सास्वादनादिषूप्रशान्तमोहान्तेषु गुरु अन्तरमुत्कृष्टोऽन्त-| जघन्यतः समयः प्राप्यते, उत्कर्षतः षडावनिकाः, तथा रालकालो भवति। कियदित्या-(पुग्गलरून्त त्ति) सूचकत्या | मिश्रोपशमौ मिश्रगुणस्थानकौपशमिकसम्यक्त्वे जघन्यत उसत्रस्य पुनस्य पुनपरावर्तस्याई पुझपरावर्ताई, तस्या- कर्वतश्चान्तर्मुहूर्तप्रमाणम् । तथाहि-सम्यग्मिथ्यादृष्टिगुणस्थातर्मभ्यं पुद्गल परावर्तान्तिःकिश्चिद्नं पुद्गलपरावामित्यर्थः।। नकं जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणं सुप्रसिद्धम्, “ सम्मादिमत्र तात्पर्यम्-सास्वादनादय उपशमश्रेणिगतापूर्वकरणाद्युप- मिच्गदिकी, अंतो मुहुतं इत्यादि " वनप्रमाण्यात् , केवलं शान्तमोहान्ताभ जीवा निजनिजगुणस्थानकावस्थितेयंदा प. जघन्यपदे तदन्तर्मुहर्त लघु एव्यम, उत्कृष्टपदे तु त. रिम्रास्तदोत्कृष्टतः किचिडून पुनपरावर्ता यावदपारसंसा. देव वृहत्तरमिति, औपशमिकसम्यक्त्वमपि प्राथमिकमुपशरपाराबारमध्यमबाह्य पुनः तानि गुणस्थानकानि लभन्ते, ना. मश्रेणिसंभवं वा जघन्यत उत्कर्पतश्चान्तर्मुहर्तप्रमाणं, तत्र प्रा. चोक, तत ऊब सम्यक्त्वादिगुषार संप्राप्यावश्यं जीवाः | थमिकमन्तर्मुहूर्तप्रमाणं प्रतीतम्। तथाहि-यदि तदानी देशविर. सिध्यन्तीति । ततो देशोनापुद्रबपरामाममेपामुत्कृष्टमम्तरं त्यादिकमपि स्पृशति, तथापि तस्याऽन्तर्मुर्तमेव कालं याभवति । क्षपकनाणमोहादीनां चान्तरमेव नास्ति,प्रतिपाताभा- पदवस्थानं, ततः परं कायोपशमिकसम्यक्त्वनावात्, देशविरपादिति । कर्म० ५ कर्म० । पं० सं०। (गुणस्थानकेन्वेव धर्त- स्यादिप्रतिपत्यभावे तु कोऽपि सास्वादमनाचं गष्टाति, कोमानानां जन्तूनामल्पबहुत्वम्-'अप्पाबहुब' शये प्रथमभागे पिकायोपशमिकं सम्यक्त्वम्, उपसमश्रेणिसंवमध्यौपशमिकं ६३ए पृष्ठे उक्तम) [गुणस्थानकेषु नदीरणा 'उदीरखा' शब्दे सम्यक्त्वमान्तमौर्तिकमुपशमश्रेणेरन्तर्मुर्तप्रमाणत्वात् । त. द्वितीयभागे ६६४ पृष्ठे उक्ता]
था कायिकरष्टिः कायिकसम्यग्दृष्टिरमन्तादा अनन्तकालं या. (४)कायस्थितिः । सम्प्रत्येकस्मिन् जीवे मुलस्थानेषुविभा
बद्भवति, कायिकं हि सम्यक्त्वं प्रादुर्भून न कदाचिदप्यपैति, गेन काबमानमाह
जीवस्य तथास्वभावस्वात् । ततस्तत्सम्यक्त्ववान्सकलमपि प.
यवसितं कालं यावद्वति ॥४०॥ होइ आणाइ भणतो, अण्णा संतो य साइसंतो व । देसूणपोग्गलदं, अंतमुटुत्तं, चरिमपिच्छो ॥३४ वेयग अविरयसम्मो, तेत्तीसयराइ साइरेगाई। यह मिथ्याराष्टिःकालतचिन्त्यमाननिधा प्राप्यते । तद्यथा-मना. अंतमहत्ताओं पु-चकोमिदेसो न देसूणा ॥४१॥ पनन्तः,अनादिसान्तः,सादिसान्तश्च। तत्राभन्यो नभ्यो वा कश्चि
बेदकाऽविरतसम्यगरिः बायोपशमिकाऽविरतसम्यग्दृष्टिः तथाविधोऽप्राप्तव्यपरमपदोऽनाचनन्तः, तस्याऽमादिकालादाएभ्याऽऽगामिन सकलमपि काझं यावन्मिध्यात्वापगमसंजवाना.
जयन्वतोऽन्तर्मुहुर्त यावद्भवति, ततोऽन्तर्मुहृत्तीदारज्य तावटलपात्, दस्तु भव्योऽनादिमिथ्याधिरवश्यमायस्यां सम्यक्त्वम
भ्यन्ते यायमुत्कर्पतवारशत्सागरोपमाणि सातिरेकाणि चाप्स्यति समिध्यादृष्ठिः कानमाश्रित्यानादिसान्तः,यस्तु तथा
भवन्ति, कथं सातिरकाणि प्रयस्त्रिंशत्सागरोपमाणि यावद्वेद. भव्यत्यपरिपाकरशादवाण सम्बवंततः केनापि कारणेन पुनः
काऽविरतसम्यग्दृष्टिलेच्यते इति चेत् । उच्यते-इह कचिदितः सम्यक्त्वात्परिम्रो मिथ्यात्वमनुभवति, स भूयः कालान्तरे नि.
स्थानापुरूष्टस्थितिम्वनुत्तरविमानेपूत्पन्नः, तत्र चाऽविरतस. यमतः सम्बकत्वमवाप्स्यति, ततः स मिथ्याराष्टिः सादिसान्तः।
म्यग्रष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितिः,ततस्तस्मात्स्थासथाहि-सम्यक्त्वलानानन्तरं मिथ्यात्वमासादितमिति सादिः,
नात् युत्या अत्राप्यायातो यावदद्यापि सर्वपिरत्यादिकंन प्रतिपुनरपि कालान्तरे नियमतो मिथ्यात्वमपगमिष्यतीति सान्तः।
पनते, तावदविरत एवेत्येकस्य वेदकाविरतसम्यग्दृष्ट मनुष्यनएष एव सादिसान्तो मिथ्यारष्टिजघन्यतोऽन्तर्मुहुर्त कालं याव
वसंबह इति कतिपयवर्षाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यति, सम्यक्त्यप्रतिपाताऽनन्तरमन्तर्मुहतेन कालेन नूयोऽपि
प्राप्यन्ते। तथा (पुचकोमीदेसो उदेसूणा) देशसंयतः पुनः, सम्यक्स्वप्राप्तः,उत्कर्षतो देशोनं किञ्चिन् न्यून पुफलपरावतीच
तुर्याक्यभेदे । उक्तंच-"तुः स्याद्भेदेऽवधारणे।" जघन्यतोs. प्रतिपतितसम्यग्दृष्टः, देशोनपुनपरावाईपर्यन्ते नियमतः
न्तर्मुहर्तमुत्कर्षतो देशोना पूर्वकोटी, तत्रान्तर्मुहूर्तभावना इयम्
कोऽप्यविरतादिरन्तर्मुहूर्तमेकं देशविरति प्रतिपद्य पुनरप्यविरतासम्यक्त्वलानसंभवात. अत एव साधनन्तरूपो मिथ्याष्टिन भ. पति, सादितायां सत्यामुत्कर्षतः किचिदनपुयपरावाईप
दित्वमेव प्रतिपद्यते । देशोनपूर्वकोटिभावना त्वेषा-श्द किस यन्ते नियमतो मिथ्यावापगमसंभवात् ॥ पं०सं०३द्वार ।
कोऽपि पूर्वकोट्यायुष्को गर्भस्थो नवमासान्सातिरेकान् गमतदेवमुक्तमेव जीवस्य मिथ्यारगुिणस्थानका लमानम् । स
यति,जातोऽप्यष्टी वर्षाणि यावद्देशविरतिं सर्वविरति वा न प्रति.
पद्यते, वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्यात म्पति सास्वादनमिश्रगुणस्थानकयोरौपशमिकसम्यक्त्वस्य, कायिकसम्यक्त्वस्य च कालमानमाह
देशतः सर्वतो वा विरतिप्रतिपत्तेरनावात् । भगवनस्वामिना
व्यभिचार इति चेत् । तथाहि-भगवान्वजस्वामी पाएमासिकोऽपि प्रावलियाणं उकं, समयादारम्भ सासणो होइ ।
मावतः प्रतिपन्न सर्वसावद्यविरतिः श्रयते। तथा च सूत्रम्-"उम्मामीसुवसम अंतमुह, खाइयदिट्ठी अणंतचा ॥४०॥ सियं उसु जयं, माऊण समन्नियं वंदे" इति सत्यमेतत् किं त्वियं एकस्मात्समयादारज्य यावदाबलिकाना षटकं, तावत्सास्वा | शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता बनो भवति। इयमत्र भावना-एकासास्वादनो जीवः पूर्वं गुण- | कादाचित्कीति न तया व्याभिचारः। अथ कथमवसीयते !, येथे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org