________________
(१७) गुण्ठाण अन्निधानराजेन्द्रः।
गुणहाण (१४) हीरविजयसूरि प्रति विमलहर्षगणिकृतप्रश्नः। यभागः, स्तरगुणस्थानकानां तु जघन्यमन्तर्मुहूर्तमित्यरार्थः । (१) श्होत्तरोत्तरगुणारूढानां जन्तूनामसंख्येयगुणनिर्जरा- भावार्थ पुनरयम्-योनादिमिथ्याष्टिरुद्वलितसम्यक्तृमिश्रपुष्जो माक्यम, उत्तरोत्तरगुणाश्च यथाक्रममविशुच्चपकपविशुक्षिप्र- घा मिथ्याष्टिः पशितिसत्कर्मा सन्नन्तरकरणादिना प्रकारेणोकर्षरूपाः सन्तो गुणस्थानकान्युच्यन्ते । कर्म०५ कर्म० । पलब्धौपशमिकसम्यक्त्वोऽनन्तानुषन्भ्युदयात्सास्वादनभावमा (२)तानि चतुर्दश
साथ मिथ्यात्वं गतः सन् यदि तदेव सास्वादनत्वं पुनर्लन्यतेकम्म विसोहिमग्गणं पहुंच चनदस गुणहाणा पमत्तातं
उन्तरकरणप्रकारेणैव,तदा जघन्यतोऽपिपल्योपमासंख्येयभामोजदा-मिच्छदिती ।यणसम्मदिछ। सम्माभिट्ठिी ।
लभते,नार्वाकाकिं कारणमिति चेत?,उच्यते-यतःसास्वादना
मिथ्यात्वं गतस्य प्रथमसमये सम्यक्त्वमिश्री सत्तायामअविरयसम्मदिही देसविरए, पमत्तसंजए, अप्पमत्तसंजए,
चाय तिष्ठत एवान च तयोः सत्तायां वर्तमानयोः पुनरौपशमिनियहिननियट्टिवायरे, मुहमसंपराए, बसंतभोहे चा, फसम्यक्त्वं सभते , तद्भावात्सास्वादनं दुरापास्तमेव । यदि खीणमोहै, सजोगीकेवली, अजोगीकेवन्नी । स० | पुखद्वयसनावे औपशमिकसम्यक्त्वस्य न साजस्तहि पस्योपमासं. १४ सम०।
क्येयभागेऽप्यतिक्रान्ते कथं सास्वादनमानः इति चेत, उच्यते-रह
सम्यक्त्वमिश्रपुजौ मिथ्यात्वं गतःप्रतिसमयमुर्तयते,तहति मिच्छे सासण मीसे, अविरय देसे पमत्त अपमत्ते ।
प्रतिसमयं मिथ्यात्वे प्रक्रिपतीत्यर्थः। अनेन च क्रमेणताघुवर्णनियष्टि अनियहि सुहुमु-बसम खीण सजोगि अजोगिगु गा॥ मानी पल्योपमासंख्येयभागेन सर्वथोर्तितौ निःसत्ताकंनीसी (गुण त्ति) गुणस्थानानि,ततः "सूचनात्सूत्रमिति"न्यायात्
भवतः, प्रथमेवकर्मप्रकृत्यादिस्वाभिहितत्वात्।ततःपल्योपमासंपदैकदेशेऽपि पदसमुदायोपचाराद्वा इहैवं गुणस्थानकनिर्देशो द्र
पयेषनागेन मिश्रसम्यक्त्यपुस्जयोरवर्तितयोस्तदन्ते कश्विजन्तु एव्यः। तद्यथा-मिथ्यादृष्टिगुणस्थानम् ? सास्वादनसम्यग्दृष्टिगुण.
पुनरप्योपशमिकसम्यक्तमासाद्य सास्वादनत्यं गचतीत्येवं सा. स्थानं २ सम्यग्मिध्यादृष्टिगुणस्थानम् ३ अविरतसम्यग्दृष्टिगुण
स्वादनस्य पल्योपमासंख्येयभागोऽन्तरं जवतीति । नन्वेकस्थानस, देशविरतिगुणस्थानम् प्रमत्तसंयतगुणस्थानम् ६मप्र
दोपशमश्रेणः प्रतिपतितः सास्वादननावमनुभूय यदा पुनरप्यमत्तसंयतगुणस्थानम् ७निवृत्तिबादरसंपरायगुणस्थानम, ८ अ
न्तर्मुहूसेनेतामेवोपशमणि प्रतिपद्य ततः प्रतिपतितः सास्थानिवृत्तिवादरसंपरायगुणस्थानस, सूक्कासम्परायगुणस्थानम् १०
दनन्नावं लजते, तदा जघन्यतोऽपमेयान्तरं सत्यते, तत्किमिति उपशाम्तकषायवीतरागछमस्थगुणस्थानम् ११कीणकषायीत.
पल्योपमासंख्येयभागोजघन्यमन्तरमित्युक्तम्।सत्यम्-उपशमने रागमस्थगुणस्यानम् १२ सयोगिकेलिगुणस्यानम् १३ अयो
णेः प्रतिपतितो यः सास्वादनत्वं गच्छति,स केवलं मनुजगतिगिकेवजिगुणस्थानमिति १४ । तत्र गुणा ज्ञानदर्शनचारित्ररूपा
भाबित्वेनापत्वान्नेह विवक्कित इतीतरस्यैव प्रभूतस्य चतुर्गजीवस्वभावविशेषाः, स्थानं पुनरत्र तेषां शुद्धिविशुद्धिप्रकर्षा
तिवर्तित्वादन्तरालचिन्तेति। इतरगुणस्थानकेभ्यश्च मिथ्यारह पकर्षकृतः स्वरूपनेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा । गुणानां
सम्पमिश्याराष्टिअविरतसम्यग्दृष्टिदशविरतप्रमत्ताप्रमत्तोपस्यानं गुणस्यानम् ॥२॥ कर्म०२ कर्म । चतुर्दशगुणस्थामकेषु
शमणिगतापूर्वकरणानिवृत्तिपाइरसूचमसम्परायोपशान्तमोहसमारोहन् जन्तुः किं क्रमेण, एकादिव्यवधानेन चा चतुर्दश
लक्षणेभ्यः परिभ्रः पुनर्जधन्यतोऽन्तर्मुहूसे ऽनिकान्ते तान्येष गुणस्थानं स्पृशतीति ? प्रश्ने, उत्तरम्-चतुर्दशगुणस्थानकेषु
गुणस्थानकानि लभन्ते, इति तेषां जघन्यतोऽन्तमुहर्समेवान्तसमारोहन जन्तुः किं कमेण, एकादिब्यवधानेन वा चतुर्दशगु- रालं भवति। तथाहि-कश्चिजीव उपशमश्रेण्यारूढः सन्नुपशाणस्थानं स्पृशतीति यत्पृष्टं,तत्र अनादिमिथ्याटिस्तावश्चतुर्थ गुण. न्तत्वमपि संग्राण्य प्रतिपत्तितो मिथ्यारष्टित्वं यावदवाप्रोति,तो स्थानकं याति, न तु द्वितीयतृतीये, तदनु यदि उपशमणिमा- भूयोऽप्यन्तर्मुहूसेन तान्येवोपशान्तगुणस्थानान्तानि यदाऽऽरोहति, रभते तदैकादशं यावत्क्रमेण याति। यदिच-कपकस्तदैकादशं तदा शेषाणां सास्थादनमिश्रगुणस्थानकर्जितानां गुणस्थानकाविढाय चतुर्दशं यावत्क्रमेणेति विज्ञायते । विशेषस्तु विशेषाय- मां प्रत्येकं जघन्यत मान्तमौ हूर्तिकमन्तरं जयति; एकस्लिध नवे बोधकशास्त्रगम्य इति । इति गुणविजयगणिकृतप्रश्नस्यात्त- पारद्वयमुपशमणिकरणं समनुज्ञातमेव । उक्तं च-"एगभवे रमाही. ३ प्रका।
दुक्खुतो, चरित्तमोई वसमिजा"। तत्र सास्वादनं प्रति जव. (३) अन्तरम् इहोत्तरोत्तरगुणारूदानां जन्तूनामसंख्येयगुणनि- भ्यान्तरस्योक्तत्वात् श्रेणिप्रतिपतितस्य च मिश्रगमनाभावात्तयोअंराभाक्त्वमुक्तमुत्तरोत्तरगुणाश्च यथाक्रममविशुद्ध्यपकर्षवि. पर्जनमुक्तं, श्रेणिगमनानावे तु मिश्रस्य सास्वादनबर्जशेषगुणशुक्रिप्रकर्षस्वरूपाः सन्तो गुणस्थान्यान्युच्यन्ते, अतस्तेषां गुण- स्थानकानांच मिथ्यारष्ट्यादीनामप्रमत्तान्तानां परावृत्य परावृत्य स्थानकानां जघन्यमुत्कृष्टं चान्तरालं प्रतिपादयन्नाह- गमनत प्रान्तमौहर्तिकमन्तरं प्राप्यते। कपककोणमोहसयोमिके. पलियासंखंसमुहू, सासण इयरगुण अंतरं हस्सं ।
बल्ययोगिकेवझिनों त्वन्तरचिन्ता नास्ति, तेषां प्रतिपातस्यैवा. गुरु मिच्छि वे सही, इयरगुणे पुग्गलम्तो
भावादिति । उक्तं जघन्यमन्तरं सर्वगुणस्थानकानाम । इदा।।४॥
नीमुत्कृष्टमन्तरमाह-"गुरुमिच्छिवे सही" इत्यादि । गुरु उत्कृ. मह 'भामा सत्यभामेति' न्यायात्, पल्पः पत्योपमा संख्यांशोs टमन्तरम। (मिचिति) मिथ्यात्वे मिश्यादृष्टिगुणस्थानकस्य म्तमुहर्तच जघन्यमन्तरमिति योगः केषामिति,आह-सास्वादना- | षट्पष्टी षट्पष्टिद्वयम् । श्रयमत्र भावार्थ:-यः कश्चिजन्तुर्विशुकिधेतग्गुणाश्च अवशिष्टगुणस्थानकानि सास्वादनेतरगुणास्तेषाम्।। वशास्मिथ्यादृष्टित्वं परित्यज्य सम्यक्त्वं प्रतिपन्नस्ततः सागरो. प्राकृतत्वादत्र विभक्तियोपः । अन्तरं विवक्षितगुणस्थानावसितेः पमषट्पष्टिप्रमाणमुत्कृष्एं सम्यक्त्वकाझं प्रतिपाल्यान्तर्मुप्रच्युतानां पुनस्तत्प्राप्तिर्व्यवधानमन्तरालमिति यावत्। हस्वंज-| हर्शमेकं सम्यगमिथ्यात्वं गति; ततो भूयोऽपि सधन्यमा तत्र सास्वादनगुणस्थानकस्य जघन्यमन्तरंपल्योपमासंक्ये. म्यक्त्वमासाद्य सागरोपमषट्पटिं यावत्तदनुपाल्य त कसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org