________________
गिलाण
( १) गिलाण
निधानराजेन्द्रः। एवं ग्लानसंबन्धि यहृदयं मिषं तेन नत्र संस्थिताः सन्तः
कथनीयम-दमेवंभूतमिति गीतार्थत्वेनापरिणामदोषस्य चासप्राघूर्णका प्रतिकृत्वा लोकादुत्कृष्ट स्निग्धमधुरऽयं लभन्ते ।
भवात् । अगीतार्थस्य पुनर्निकोः शुशालाभे चिकित्सामशुद्धन अथ न स्वयं लोकप्रियच्छति ततेो मार्गयन्तः प्राघूर्णका चयमि- कुर्वन्तो मुनिवृषभा यतनया कुर्वन्ति, न चाऽऽशुद्धं कथयन्ति । ति मिषेण च संनापमाणास्तान के चमढयन्ति । चमदिते च यदि पुनः कथयन्ति, अयतनयावा, तदा लोऽपरिणामित्वात केत्र ग्लानप्रायोग्यं न लभ्यते, ततस्तेषामियं चतुर्थिधा आरोप- भनिन् अनागादादिपरितापनमनुभवति, तनिमित्त प्रायणा कर्तव्या। तद्यथा-व्यतः क्षेत्रता कालतो भावतश्च । भित्तमापतति मुनिवृषभाणाम् । यद्वा-अतिपरिणामतया सो. (१६) प्रायश्चित्तम् । तत्र व्यतस्ताबदाह
ऽतिप्रसझं कुर्यात् तस्मान कथनीयं, नाप्ययतना कर्तव्या । फासुगमफासुगे वा, अचित्तचित्ते परित्तऽयंते य । भय कथमपि तेनागीतार्थन मिक्षुणा ज्ञात जवति । यथा-अकअसिणेह सिणेहकए, अणहाराहार बदु गुरुगा ।।
ल्पिकमानीय मां दीयते, तदा तस्मिन्नेजति अगीतार्थे निता
प्रज्ञापना क्रियते । यथा-लानार्थ यदकल्पिकमपि यतनया सेक्षेत्रोद्वेजनादोषेण मानप्रायोग्यमलभमाना यदि प्राशुकमवभा.
व्यते , तत्र शुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषो. पन्ते, परिवासयन्ति था, ततश्चत्वारो लघुका, अप्राशुकमवभा.
शुभग्रहणात सोऽपि पश्चात्प्रायश्चित्तेन शोधयिभ्यते । एवंपन्ते, परिवासयन्ति या, ततमत्वारो गुरुकाः । इह च प्राशुकमे
रूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुवि । यस्तु बरूस्तरुणो पणीयममाशुश्मनेषणीयम् । प्राह चनिशीयचर्णिकृत-इह फा
वाऽतिरोगग्रस्तो चिकित्सनायः स भक्तप्रत्याख्यानं प्रति प्रोसुगं एसणिजं"। अचित्तं अबभाष्यमाणे, परिवास्थमाने नाचतु
साहाते । यदि पुनः प्रोत्साह्यमानोऽपि न प्रतिपद्यते, तदा भ. घु, सचित्ते चतुर्गुरु, एवं परीते चतुर्लघु,अनन्त के चतुर्गुरु, अ
राडीपोतान्यां दृष्टान्तः कर्तव्यः। स्नेहे चतुर्सघु, सस्नेहे चतुर्गुरु, अताहारे चतुसंधु, पाहारे
संप्रति भएडीपोतावेव दृष्टान्तावाहचतुर्गुरु । उक्तं व्यनिष्पन्नं प्रायश्चित्तम ।
जा एगदेसे अदढा उ भंमी, सालिप्पए सा उ करे: कजं। म नेत्रनिकपनमाहलुछस्सऽनंतरतो, चाउम्मासा हवति उग्घाता ।
जा मुन्चला संतविया विसंती,न तं तु सीलंति विसन्नदारूं ।।
जो एगदेसे अदढो उ पोतो, सो लिप्पते सो उ करे कज्ज । चहिया य अग्घाया, दवाख्ने पसज्जण या ॥
जो दुव्वलो सो ठवितो विसंतो,न तं तु सलिंति विसन्नदारूं।। उत्कृष्टजव्यलोमन केत्रमुद्वेजयतो लुब्धस्य केत्रात्यन्तरतो
वृत्तद्वयमपि कपच्यम् । ग्सानप्रायोग्ये अलज्यमाने चत्वारो मासा उद्धाताः। कंत्रस्य ब.
एसेव गमो नियमा, समाणीणं दुगविवजितो हो । दिरलभ्यमाने एवं चत्वारो मासा अनुदाता गुरवः । अत्र च मानप्रायोग्यस्य द्रव्यस्यामा प्रसज्जना प्रायश्चित्तस्य वृद्धिः
आयरियादी जहा, पवितिणिमादीणि वि तहेव ।। प्रामोति।
यो गमोऽनन्तरमू प्रसूत्रादारभ्य श्रमणानामनिहितः, एष एव कथमित्याह
गमो नियमात संयतीनामपि वक्तव्यः। किमविशेषेण?, नेत्याह. खेत्तवहि अघजोपण, वुधी गुणेण जाव बत्तीमा ।
द्विकवर्जितः-पाराञ्चितानवस्थाप्यनक्षणद्विकवर्जितो भवति व. चउगुरुगादी चरिमं, खित्ते .................... ||
तव्यः, तदापत्तावपि तासां तयोदानाभावात् । उपलकणमेत.
तू-परिहारतपः तासांन भवति । यथा च प्राचार्यादीनां त्रिविधो केषाद्वहिरद्धंयोजनं गत्वा ततो यदि ग्लानप्रायोग्यं जव्यमान
नेद उक्तस्तथा प्रवर्तिम्यादीनामपि त्रिविधो भेदोऽयमातव्यः । यति तदा चतुर्गुरवः। एवं योजनादानयति षट् लघवः योजन
तद्यथा-प्रवर्तिनी, गणावच्छेदिनी, भिक्षुकी च। तत्राचार्यस्थानीयादानयति पर गुरवः। योजनचतुष्टयादानयति छेदः। योजना. या प्रवर्तिनी, उपाध्यायस्थानीया गणावच्छेदिनी, नितुस्थानीएकादारयति तदा मूत्रम् । योजनषोमशकादानयति अनवस्था. या निक्की च । तदेवं मूलसूत्रादारज्य यत् प्रकृतं तत् परिसप्यम । द्वातियोजनानि गत्वाग्मानप्रायोग्यमानयति पाराश्चिक- माप्तम् । व्यः १०। नि0 चू० ।। म। अत एवाह-क्षेत्रवहिरईयोजनादारज्य द्विगुणेन परिमाणेन .................... काले इमं होइ । केत्रस्य वृद्धिस्तायत कर्तव्या यावद् द्वात्रिंशद्योजनानि । एषु च
काले कालविषयमिदं वक्ष्यमाणं भवति । चतुर्गुरुकादिकं चरमं पाराश्चिकं यावत्प्रायश्चित्तम् । इत्थं केत्रविषयं प्रायश्चित्तमुक्तम् ।। वृ० १ उ० ।
तत्र तावत्प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाह(१७) सचित्ताऽचित्तचिकित्सा
अंतो वहिं नसभइ, ठवणफासुग महयमुच्चकिच्च कानगए। तिविहे तेगिच्छम्मी, उज्जुय वाउलणमाहणा चेव ।
चत्तारि छच्च लहु गुरु, दो मूलं तह दुगं च ॥ पापवणमणिच्छते, दिहतो डिपोएहिं ॥
केत्रस्यान्तर्वा बहिवा खानप्रायोग्यं न लज्यते इतिकृत्वा प्रात्रिविधे त्रिप्रकारे माचार्योपाध्यायभिकुलकणे विचिकित्स्ये
सुकस्य स्थापना परिवासनां करोति चतुर्लघु, तेन परिवासि. चिकित्स्यमाने, गीताथै इति गम्यते । ऋजुकं स्फुटमेव, व्या.
तेन जक्तेन ग्लानो यद्यनागाढं परिताप्यत ततश्चतुगुरुक, मपृतनसाधना व्यापृतक्रियाकथनम् । इयमत्र भावना-मात्रा
हती दुष्कासिकामाप्नोति षट् वधु, मूर्गयां पट्गुरु, कृच्चूप्राणे र्याणामुपाध्यायानां गीतार्थानां च भिक्षुणां चिकित्स्यमानानां
वेदः, कन्ट्रोच्चासे मूल, समवढ़ते मारणान्तिकसमुद्घातं कुधीयदि शुरूंप्राशुकमेषणीयं न लभ्यते, तदान तत्र विचारः। अथ
णे ग्लाने अनवस्याप्यं, कालगते पाराश्चिकम् । प्राशुकमेषणीयं न बज्यते, अथवा अवश्यं चिकित्सा कर्तव्या,
অথ স্কালনিন্ম মামাवदा अशुभमप्यानीयते, तथाभूतं चानीय दीयमानं स्फुटमेव । पदम राइ ठविते, गुरुगा विश्यादिमत्तहिं चरिमं ।
२२१ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org