________________
गिलाण
(0.) गिलाण
अनिधानराजेन्द्रः। दिडतो महितिए, सवित्थररोवणं कुजा ।।
गरणं रात्रौ प्रहरकप्रदान, पेषण मौषधीनां चूर्णनं. भाएमधारणं कोऽपि साधुयावृत्यकुशलः परम अन्येनाभणिनः-"आर्य! पहि
सपाननोजनानां धारणं, तम्य ग्लानस्य प्रति जागरकाणांच गिकारेण म्यानस्य वैयावृत्ति कुरु"इत्यनुक्तासनेच्नात वैया.
साधूनामुपधिमपि प्रत्युपक्तिमशक्तः ?, ये बबीबि-किंकत्यं कर्तु,सच श्रुत्वाऽपिग्मान न तस्य समीपं गच्छति।कुन्नगणसह
रिष्यामि बराकोऽहमिति ?। स्थविराश्च ये कारणनूताः पुरुषाः,कुत्र सामाचार्यःसीदम्ति,कुत्र
(१३) अथ सुखितहारमाहचोत्सर्पन्तीति प्रतिचरणाय गच्छन्तरेषु परिपृच्छन्ति, ते तत्र मुहिया मोति य भणती, अत्यह वीमत्थया मुहं सव्वे । प्राप्ताः,नश्च स पृट प्राचार्यः,नसर्पन्ति ते शानदर्शनचारित्राणि, सन्ति या चित्प्रत्यासनपरिसडे साधवः, ग्लागो बा कुशाप
एवं तत्य नर्णते, पायच्चित्तं भवे तिविहं ॥ प्रवता श्रुत इति । स प्राह-इतः प्रत्यासन्ने पच प्रामे सन्ति साध.
एकत्र के मासकलपस्थितः साधुभिः श्रुतम-अमुकत्र ग्नान पा, तेषां चास्त्येको ग्लान इति । ततस्तैस्तस्योपानम्भः प्रदत्त:
इति। तत्र केऽपि साधबो नणन्ति-नानं प्रति जागरका बजामो यदि तेषां सानो वर्तते ततस्न्यं तस्य प्रतिचरणायं कि न गतः?। घयमाश्तरः कोऽपि भणति-सुखितानस्मान् मा दुःखितान् कुरु__ स प्राह
त, यूयमपि सर्वे विश्वस्ता निरुद्विग्नाः सुखं सुखेन तिष्ठत । तत्र बहुसो पुरिज्जंता, इच्छाकारं न ते मम करिति । गत्या मुधैव दुःस्वस्यात्मानं प्रयच्चामः । किं युष्माकमयं श्लोको
न कर्णकोटरमुपागमत ?। यथा “ सर्यस्य कार्यकारी, स्वार्थविपदिमुंफणया दुक्खं,दुक्खं च समाहि अप्पा ।।
घाती परस्य हितकारी । सर्वस्य च विश्वासी, मूखों ऽयं नाम बहुशो नूयो भूयः पृच्चमाना अपि ते साधवः कदाऽपि ममे
विज्ञेयः ॥१॥" एवं तत्राप्रशस्य भणत स्त्रिविधं प्रायकार म कुर्वन्ति । भन्यञ्च-अहमन्यर्थितस्तत्र गतस्तैश्च प्रति
श्चित्तं भवति । नद्यथा-यद्याचार्य एवं प्रवीति ततश्चतुर्गुक, मुपिडतोऽपि निषिकः,यथा-पूर्ण जयता वैयावृत्यकरणेनेति । एवं प्रतिमएमनया महन्मानसं पुःखमुत्पद्यते,याशं चाऽऽहं ग्लानस्य
उपाध्यायो घीति चतुर्लघु, भिकुर्ववीति मासगुरु । पैयावृत्यं करोमिईदृशमन्यः कोऽपि न वेत्ति?, परमात्मानं श्ला
(१४) अथापमानद्वारमाहपयितुं मुखं दुष्करं भवति, अतः कथमनज्यर्थितस्तत्र गम्चा- भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थन तरामो। मीति। ततः स्थविरैस्तस्य पुरतो महर्डिको राजा नस्य काहिंति केत्तियाणं, ते तेणेव तेमु अदत्ता । रष्टान्तः कृतः । यथा-" एगो राया कत्तियपुन्निमार मरुयाणं दाणं देव,एगो मरुगो चारसविजाठाणपारगो भोझ्याए जणिो
अम्हहिँ तहिँ गएहि, श्रोमाणं नग्गमाइणो दोसा।
. तुम सचमरुगाहियो,बच्च रायासमी, उत्तमं ते दाणं दाहिश
एवं तत्थ जणंते, चाउम्मासा जवे गुरुगा ।। ति।सो मरुतो नणा-पगं ताव रायकिविसं गिहामि, वि- तथैव ग्नानं श्रुत्वा केचि जणन्ति-व्रजामो ग्लानप्रति जागरइयं अणिमंतिमो गच्छामि।जह से पितिपितामहस्स अणुग्गहेण णार्थम् । अपरे सुबते-तत्रान्येऽपि ग्लानं श्रुत्वा बहवः प्रतिपोश्रणं,तो मं आगंतुं तत्थ नदिशश्व हियस्स या मे दाहिए। चरकाः समायाता भविष्यन्ति, ततो महान् भक्तपानादिभोयाए भणिओ-तस्स अस्थि बहू मरुगा तुज्म सरिच्छा अणुभा- संक्शो भविता, अवश्यमसंदिग्धं वयमपि तत्र गता न हकारिणा, जड अप्पणो तदविणेण कर्ज तो गच्छ । जहा सो तरामो न निर्वहामो ग्लानप्रतिचरणार्थमागतानां किमरुनो अम्भत्थणं मग्गंतो इहलोइयाणं कामभोगाणं अणा- यतां ते वास्तव्यविश्रामणादिप्राघूर्णककर्म करिष्यन्ति ?, यतभागी जाओ, एवं तुमं पि अभत्थणं मग्गंतो निज्जरालाहस्स स्ते तेनैव ग्लानेन तेषु कार्येषु अदत्ता प्राकुलीनूताः । तथा मणाभागी भविस्ससि ॥" इत्थमुपालज्य चतुर्गुरुकारोपण अस्माभिरपि तत्र गतैनियमादवमानम, अवश्यमुमदोषाश्चाधा. सविस्तरां परितापनादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति। कर्ममिश्रजातप्रभृतयः। श्रादिशब्दादेषणादोषाश्च नविष्यन्ति । गतमिध्याकारद्वारम् ॥
एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः । (१२) अथाऽशक्तद्वारमाह
(१५) अथ लुन्धद्वारमाहकिं काहामि वराओ, अहं खु अोमाण कारओ होई।
अम्हे सो निजरही, अत्यह तुब्ने वयं से काहामो। एवं तत्य भयंते, चानम्मासा भवे गुरुगा ॥
अत्यि य प्रभाविया एं, ते वि य णाहिंति काऊण ॥ कोऽपि साधुः कुत्रगणस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमण !
मासकहपस्थितैः साधुनिःश्रुतम्-ययाऽमुकत्र ग्रामे ग्यानः संजालोके यः सर्वथा अशक्तः पङ्गप्रायः स वराक उच्यते । सोऽहं
तोऽस्ति । तच्च केत्र वसतिपानकगोरसादिनिः सर्वैरपि गुणेपराकस्तद्देशं गतः किं करिष्यामि ?, नबरमहं तत्र प्राप्तोऽव
रुपेतं, ततस्ते लोभाभिभूत चेतसश्चिन्तयन्ति-बानमन्तरेण न मानकारको नविष्यामि । एवं तत्र स्थविराणां पुरतो नणतस्त
शक्यते केत्रमिदं प्रेरयितुम । अधोगधामो वयमिति चिन्तयित्वा स्य चतुर्मासा गुरुवो जवन्ति ।
तत्र गत्वा भणन्ति-वयं निर्जराथिनो ग्लानवैयावृत्त्यकरणेन सच स्थविरेरिस्थमन्निधातव्यः
कर्मवयमभिषमाणा हायाताः स्म, तो यूयं तिष्ठत, वयं नव्वत्त खेल संया-र जगणो पेस भाणधारणया। 'से' तस्य ग्लानस्य चैयावृत्यं करिष्यामः सन्ति च अस्माकमन्नातस्स पमिनग्गयाण य, पमिलेहे पि अस्सत्तो ।
विताः शैका,तेऽपि चास्मान् वैयावृत्यं कुर्वतो हा हास्यन्ति । प्रार्य ! ग्लानस्योद्वर्त्तनमापि कर्तुं न शक्नोषि, एवं खेलमल्लक
एवं गिलाणलक्खे-ए संठिया पाहण तिनकोसं । स्य भस्मना भरणं, भस्मपरिष्ठापनं वा, संस्तारकस्य रचनं,जा- मग्गंता चमदती. तेर्सि चारोवणा चहा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org