________________
पढमा
(५८) गहण अभिधानराजेन्द्रः।
गहण अथामुमेव द्वितीयव्याख्यानपकमजीकृत्य तिर
पतामेव गायां व्याख्यानयतिस्करणविधिमाह
श्रोहे नवग्गहम्मि य, अजिनक्गहणं तु होइ अचित्तो। सव्वत्थ वि आयारियो, नित्यीरइ तो पवित्तिणो होइ।।
इयरस्स वि होइ दुहा, गहणं तु पुराण उवहिस्स ।। तो अभिसेगं पत्तो, सेसेस तु इत्थिा पढमं ॥
श्रचित्तस्य वनपात्रादेरनिनवग्रहणं विधा-भोघापधिविषयम, इयोरपि पक्षयोरुदकेन द्रियमाणयोर्यद्यस्ति शक्तिस्ततो युग- भोपग्रहिकोपधिविषयं च । इतरस्यापि पुराणोपधिग्रहणं विधा पनिस्तारणं कार्यम् । अथ नास्ति युगपनिस्तारणसामर्थ्य ततः उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः। सर्वत्रापि प्रथममाचार्यों निस्तारणीयः । प्राचार्यानन्तरं प्रवर्तिनी अथ वा अभिनवग्रहणमिदमनेकविधम्सारयितव्या भवति, ततः प्रवर्तिन्या अनन्तरमभिषेकपदं प्राप्तः,
जायणनिमंतणुवस्सय-परियावनं परिवविय नहें । ततः शेषेषु तु निक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः । तदा दि भिक्षुनिकुण्योर्मध्ये प्रथमं भिक्षुणी, ततो पम्हुट्ठ पमिय गहियं, अभिनवगहणं अणेगविहं । मिस्तारणीयः, क्षुछ कक्षुल्लिकयोमध्ये प्रथम कुलिका, ततः। याचा अनिलषणं, निमन्त्रणा गृहस्थानामत्यर्थना,तत्पुरस्सरं क्षुद्धकः । स्थविरयोः प्रथम स्थविरा, ततः स्थविर इति । पद्वस्त्रादेर्ग्रहणं, यापाश्रये पर्यापन्नस्य पथिकादिजिविस्मृत अथ किमर्थ तेषु प्रथमं स्त्री निस्तार्यते
परित्यक्तस्य वस्त्रादेर्ग्रहणं, यय परिष्टापितस्य भूयः कारण
प्रहणम, अथ नटं हारितं, 'पम्हुटुं' विस्मृतं, पतितं हस्तात पअन्नस्स वि संदेहं, दवं कंपति जा लयाओ च ।
रिभ्रष्ट.गृहीतं प्रत्यनीकेन बलादाचिद्य स्वीकृतम,पतेषां पुनर्लअवलाओ पगइजया-लुगा तु रक्खा अतो इत्थी । धानां यद् ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम् । अन्यस्यापि पुरुषादेः संदेहमापदं दृष्ट्वा स्त्रियः पवनसंप. अथ याञ्चानिमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाहतो लता श्व कम्पन्ते, याश्च अबत्राः प्रकृत्या स्वभावेनैव जो चेव गमो हेडा, उस्सग्गाउ वत्थगहणे तु । व भयालुका भयबहुना अतस्ताः स्त्रियःप्रथमं रक्षणीयाः।
विहोवहिम्मि सो चिय, कास त्तिय किं ति कीस ति॥ माह-साधुसाध्वीनां निस्तारणे किमेष एवाचार्यप्रवतिन्यादिके क्रम उतान्यथाऽप्यस्ति ? सच्यते
य एव गमः प्रकारोऽधस्तात् पीठिकायां कायोत्सर्गादिके
वस्त्रग्रहणविषयो वर्णितः, स एवाऽत्र द्विविधोपधेरौधिकौपग्रअस्तीति घूमः । तथा चाह
हिकल कणस्य सत्कमेतद्वस्त्रपात्रादिकं पूर्वमासोदू, भविष्यति जं पुण संजामो, जाविणमहियममुकवत्थो ।
घा, कस्माद्वा प्रयच्छसीति पृच्छात्रयशुको षष्टव्यः। नपाश्रयपतत्थुकम पि कुणिमो, अोदइए वणियनूया य ॥ पिनवखादिग्रहणविषयस्तु विधिरिहैबोद्देश्यक पुरस्तादपुनः दुल कादिकमपि अमुकादाचार्यादेः वस्तुनः सकाशात भिधास्यते। परिष्ठापितादेस्तु यथा कारण तो भूयो ग्रहणं क्रियते प्रवचनप्रनावनादिभिर्गुणैरधिकं सातिशयं भाविनं भविष्यन्तं तथा व्यवहाराध्ययने भणियते । गतमभिनवग्रहणम् । अथ संभावयामः । तत्र वयमुक्तमपि यथोक्तक्रमोन्लङ्घनमपि कुर्महे, पुराणग्रहणम् । तश्च द्विधा-उपस्थापनाग्रहणम, उपस्थापिकल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथंभूता इत्याह-के
तग्रहण च। दश्च व्ययः, औदयिकश्च लाभः, बेदौदयिकम; तत्र वणिग्जूताः
तत्राऽऽधं तावदाहसन्तः । किमुक्तं नवति ?-यथा वणिग्देयं प्रतलाजमल्पव्ययं कोप्परपट्टगगहणं, वामकरानामियाऍ मुहपोति । वस्तु, तस्य ग्रहणं करोति । एवं वयमपि यत्र विशिष्टपात्रते वस्तुनि गृहीते प्रवचनप्रजायनातीर्थाव्यवच्छेदादिको नूयान
रयहरण हस्थिदंतु-अएहि हत्येहुवट्ठवणं ॥ लाजः समुज्जृम्नते, स्वल्पश्चेतरपरित्यागलवणो व्ययः, तंकुल
पराभ्यां चोलपट्टस्य प्रदणं कृत्वा वामकरस्थया अनाकादिकमपि गृह्णीम इति। एवं तावदुदकविषयं ग्रहणमभिहितं, | मिकया मुखपोतिकां गृहीत्वा राजोहरणं हस्थिदन्तोन्नताज्यां तथैव एतेष्वपि सचित्तमिश्रभेदात् तद् द्विविधमपि वक्तव्यम।
हस्ताज्यामादाय उपस्थापनं कर्तव्यं शकस्य व्रतस्थापनाधिअथाचित्तग्रहणमन्निधित्सुराह
षये इत्यर्थः।
अथोपस्थापितग्रहणमाहअञ्चित्तस्स उ गहणं, अनिनवगहणं पुराणगहणं च ।
उवगवियस्स महणं, अहलावे चेव तह य परिनोगे। श्रोघरवणाएँ गहणं, तह य उबट्ठाविए गहणं ॥ एक्ककं पायादी, नेयध्वं आणुपुत्रीए । अचित्तं वस्त्रपात्रादिकमुपकरणं, तस्य ग्रहणं द्विधा-अभिनव.
उपस्थापितस्य यदुपकरणं तद विधा-यथाभावः, परिभोगग्रहणं, पुराणग्रहणं च । तत्राभिनवं प्रथममेघ यद् वस्त्रादर्ग्रहणं
इच । अनेन च द्विविधेनापि ग्रहणेन पकैकं पात्रादिकं भानुपू. सदभिनवग्रहणं, पुराणस्य प्रागगृहीतस्य चोलपट्टकादेः कूर्प- ा परिपाच्या नेतव्यं प्रदीतव्यम् । रादिना ग्रहणं विधा-श्रोधोधिविषयम, उपस्थापनायां ग्रहोपस्थितौ तद्ग्रहणम् । तत्रोपस्थापनायां हस्तिदन्तोन्नताका
इदमेव नावयतिरहस्तादिनिर्यजजोहरणादि गृह्यते तदुपस्थापना ग्रहणम् । 7.
पमिगवियं तु अत्थइ, पायाई एस होतऽहाभायो । पस्थापितस्य छेदोपस्थापनीयचारित्रं प्रापितस्य यनुपर्धा- सहन्य पाण जिक्खा-निविण पायपरिजोगो॥ रणं, परिजोगो वा तदुपस्थापितग्रहणम्।
पत्पात्रादिकं प्रतिष्ठापितं विवक्तितसाधुलकणेन स्वामिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org