________________
(८५७) गहण अभिधानराजेन्द्रः।
गहण द्वावपि सन्धिकावलब्धिको वा, ततो योऽज्यासे अस्ति स्थितः तरीतुं शक्नोति, इतरस्तु तरुणः समर्थतया कदाचित स्वस निस्तारणियः। अत्रार्थे विशेषसंप्रदाया-द्वयोरभ्यासे स्थित- यमेव संदेहमुदकबाहकहरणरूपं प्राणसंदेहकारणं प्रतरेत् । योर्यस्तरीतुमशक्तः स तारण यः। एवमेते आचार्यस्य पञ्च गमा अतोऽत्र उदारं स्थूरमिदं भवदीयं वचनं यदलवांस्तक्ष्णो गृह्यअभिहिताः,अभिषेकस्तु नियमान्निष्पन्नो भवति, अन्यथा तत्वत ते, अबलस्तु स्थविरो मुच्यते। प्राचार्यपदस्थापनयोग्यत्वानुपपत्तेः। ततस्तस्मिन्नभिषेके निष्प
इत्थं परेणोक्त सूरिराहमानिष्पन्नगमाभावात शेषाश्चत्वारोगमा एवमेव वक्तव्याः। शेपाणां निकुक्षुल्लकस्थविराणं पश्चापि गमा भवन्ति, ते चाचा
आय परे नवगिएहइ, तरुणो थेरो य तत्थ जयणिज्जो । यवद्वक्तव्याः। न च बालस्य निष्पन्नता श्रीवज्रम्वामिन श्वजा
अणुवक्कमे वि थोबी, चिट्ठ कालो उ थेरस्स ।। वनीया, तरुणता तु प्रथमकुमात्वे वर्तमानस्य, शेषस्य तु वृद्धता तरुण आचार्यादिरपूर्वसूत्रार्थग्रहणतपःकर्मकरणादिना, वस्त्रमन्तव्या। त्रयाणामपि च निक्षुप्रभृतीनां परिवारो गुरुप्रदत्तो पात्रादिसंपादसूत्रार्थप्रदानादिना चाऽऽत्मानं परांश्चोपगृहाति, मातापितृभ्रातृजगिनीप्रभृतिप्रवजितस्वजनवर्गो वा इष्टव्यः । स्थविरस्तु तत्राऽऽत्मपरोपग्रहकरणे नजनीय. कदाचित कर्तु अथ स्त्रीविषयं पञ्चविधग्रहणमुपदर्शयति
समर्थः, कदाचित्तं नेति भावः । तथा अनुपक्रमेऽपि आयुष पवितिणिजिसेगपत्ता, थेरीतह भिक्खुणी य खुड्डी य।
उपक्रममन्तरेणापि स्थविरस्य स्तोक एव कालोऽवशेषस्तिष्ठति, गहणं तासिं इणमो, संजोगगमं तु वोच्छामि ।
तरुणस्य तु सोपक्रमायुषोऽपि स्तोको वा भवेद, बाघीयान् वा,
ततो "सोबकमम्मि देहे" इत्यादि यमुक्तं तत्कि वदेत् ? । प्रवर्तिनी सकसाध्वीनां नायिका, अनिषेकं प्राप्ता प्रवतिमीपदयोग्या, स्थविरा वृक्षा, नितुणी प्रतीता, क्षतिका वा
अथ यदुक्तं बालवृद्धादयो लोकेऽप्यनुकम्पनीया इति तत्वलाः एतासां पश्चानामपि ग्रहणमिदमनन्तरमेव संयोगगम
रिहाराय लौकिकमेव दृष्टान्तमाहस्तं संयोगतोऽनेकप्रकारं वक्ष्यामि ।
दुग्घासे खीरवती, गावी पुस्सा कुडुंबभरणट्ठा । यथाप्रतिझातमेवाह
मोत्तु फलदं च रुक्खं, को मंदफला सझिन्न पसे ।। सव्वा वि तारणिजा, संदेहाओ परकमे संते ।
दासं दुर्मिकं तत्र यथा कीरवती, भूम्नि मतुप्रत्ययविधानात् एकेकं अवणिज्जा, जा गणिणी तत्थिमो नेदो ॥ बहुक्कीरा, गौः कुटुम्बभरणार्थ पोष्यते-चारिप्रदानादिना पुष्टि तरुणी निष्फत्रपरिवारा,सन दिया जा य होइ अन्नासे। नीयते, एवमस्माकमपि य प्राचार्यादिस्तरुणादिगुणोपेततया अभिसेगाए चउरो, सेसाणं पंच चेव गमा ।।
श्रात्मनः परेषां चोपग्रहं कर्तुं समर्थः स निस्तीर्यते, तस्य निस्ता
रणे दि बहुना बालवृक्षादीनामपि तदाश्रिता अनुकम्पा कृता,अदं गाथाद्वयं साधुगतगाथाद्वयमिव व्याख्येयम् ।
थ तं परित्यज्य सुखकस्त्वचिरादिम्तस्य श्रापदं स्तार्यते, ततो परः प्रेरयन्नाह
बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति । अपि च-फलबासा य वुला य अजंगमा य, लोगे वि एते प्राणुकंपणिज्जा।। नादिना पुष्टिदायिनं वृकं मुक्वा को नाम मन्दफलान् वा वृक्काम् सवाणुकंपाएँ समुज्जएहिं, विपज्जोऽयं कहमीहितोने॥
पुष्णीयात्-सरणिसालेलसेचनादिना पुष्टि प्रापयेत्, न कोपी
त्यर्थः। उपनययोजना प्राग्वत् द्रष्टव्या। उक्त सचित्तग्रहणम् । यासाश्च वृक्षाश्च अजङ्गमाश्चेति लोकेऽपि तावदेते अनुकम्पजीया इष्यन्ते, अतः सर्वेषामपि निर्विशेषमनुकम्पायां समु
अथ मिश्रग्रहणमाहचतैः कथमयं 'ने' प्रवद्भिर्विपर्य या चैपरीत्यमीहितमङ्गीकृतं य- एमेव मीसए वी, नेयव्वं हो आणुपुबीए । देवं बालस्थविरौ परित्यज्य आचार्यादीनिस्तायन्ति, वृद्धं वा- वोच्छेदे चनगुरुगा, तत्य वि आणाणो दोसा ॥ ऽजक्रममाचार्य विमुच्य तरुणस्तार्यते । पर एवं प्रत्युत्तरमाशङ्कां परिहरन्नाह
एवमेव मिश्रविषयमपि ग्रहणमानुपूपी आचार्यप्रवर्तिम्यादि
परिपाट्या ज्ञातव्यं भवति । अथ यथोक्तक्रममुखवय विपर्यासेन जइ बुझी चिरजीवी, तरुणो थेरो य अप्पसेमाऊ।
पुरुषाणां स्त्रीणां चाग्रहणं करोति ततश्चतुगुरुकाः । तत्रापि सोवक्कमम्मि देहे, एयं पि न जुज्जए वोत्तुं ।
चाज्ञादयो दोषा भवन्ति । यदीत्यथशन्दार्थे,अथैवं भवतां बुद्धिः स्यात-चिरजीवी प्रनूत- ___ अथ मिश्रग्रहणं कीदृशं प्रतिपत्तव्यमित्युच्यतेवर्षजीवितस्तरुणः,स्थविरः पुनरल्पशेषायुःस्तोकशेषायुष्कः,अतः मीसगगहणं तत्थ न, विनिवामो जो सर्जममत्ताम् । स्थविरं विमुच्य तरुणं तारयामः । एतदप्यसमीचीनम् । कुत इस्याह-सोपक्रमे अध्यवसाननिमित्तादिभिर्गतायुष्कापक्रमका
अहवा वि मीसयं खलु, उनो पच्चक्खो घोरो॥ रणैः सप्रत्वपाये देहे सति एतदपि चिरजीवितादिकं वक्तुं
इह यः सभाण्डमात्राणां पात्रमात्रकाद्युपकरणसहितानां सान युज्यते।
ध्वीनां वा विनिपात उदकवाह के निमज्जनं तत्र तद्विषयं यद् प्र. अवि य हु असहू थेरो, पयरत्तियरो कदा संदेहं।
हणं तन्मिश्रग्रहणमुच्यते। अथ वा यदुभयोरपि साधुसाध्वी
लक्षणयोः पक्कयोः घोरो रौद्रो युगपदुदकवाहकेनापहरणओरालमिदं बलवं, जं घेप्पइ मुच्चई अवलो ॥ लक्षणोऽत्ययः प्रत्यपायस्ततो यद् प्रहणं तन्मिश्रग्रहणामिति मपिचेत्य न्युच्चय, हुनिश्चये, स्थविरो वृद्धत्वादेवासहिष्णुन मन्तव्यम् ।
११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org