________________
( ८२६ )
निधानराजेन्द्रः ।
गणिविज्जा
विद्या ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरू पावेदितव्या, ज्योतिष्कनिमित्तादिकं हि सम्यक् परिज्ञाय प्रवा जनसामायिकारोपणोपस्थापनश्रुतोद्देशानुज्ञागणारोपण दिशानुशाविहार क्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरणमुहूनक्षत्रयोगे यद्यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा खेन करोति तर्हि महान् दोषः । उक्तं च- " जोइसनिमित्त नाणं, गणिणो पश्चावणाइकज्जेसु । ववजुज्जर तिहिकरणा-ह जाएणनहा दोसो" ॥१॥ ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपरतौ व्यावपर्यन्ते सा गणिविद्या । नं० । पा० । गणिव्य-गणिक-पुं० । स्वनामख्याते कस्याचदू धर्मातरि, "सीसो सझिलो वा गणिन्वश्रो वा न सावर ( ७०१ गाथा ) पं० ० ३ द्वार । गणि संपया-गणिसम्पद - स्त्री० । गणानां साधूनां वा गणः समुदायो भूयानतिशयवान् वा यस्यास्तीति गए। आचार्यस्तस्य सम्पत् समृद्धिर्जावरूपा गणिसंपत् । प्रव० ६४ द्वार । आचारश्रुतशरीरवचनादिकायामाचार्य्यगुणद्ध, स्था० ।
विहा गणिसंपया पत्ता । तं जहा आयारसंपया सुयसंपया सरीरसंपया वयासंपया वायणासंपया मसंपया पयोगसंपया संगपरिक्षा णाम अट्ठमा ॥
गणः समुदायो भूयानतिशयवान् वा गणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य सम्पत् समृद्धिर्भावरूपी गणिसम्पत्, तत्राचरणमाचारोऽनुष्ठानं स एव संपद्विभूतिस्तस्य वा सम्पत् सम्पत्तिः प्राप्तिराचारसम्पत् । सा च चतु, संयमधुयोगयुक्तता चरणे नित्यं समाभ्युपयुक्ततेत्यर्थः। श्रसम्प्रग्रह - त्मनो जात्याद्युत्सेकरूपग्राद वर्जनमिति जावः २ । श्रनियतवृत्तिरनियतविहार इत्यर्थः ३ । वृषशीलता वपुर्मनसोर्निर्विकारतेतियावत् ४। एवं श्रुतसम्पत्, साऽपि चतुर्द्धा । तद्यथा बहुश्रुतता युगप्रधानागमतेत्यर्थः १. परिचितसूत्रता, विचित्रसूत्रता स्वसमयादिभेदात् ३, घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति । शरीरसम्पञ्चतुर्द्धा आरोहपरिणाढयुक्तता उचितदैर्घ्यविस्तारता इत्यर्थः, अनचत्रांप्यता, अलज्जनीयाऽङ्गतेत्यर्थः २, परिपूर्णेन्द्रियता ३, स्थिरसंहननता चेति ४, वचनसम्पच्चतुर्द्धा । तद्यथा-श्रादेयवचनता १, मधुरवचनता २, अनिश्चितवचनता, मध्यस्थव चनतेत्यर्थः ३, असंदिग्धवचनता चेति ४। वाचनासंपश्चतुर्द्धा । तद्यथा-विदित्वादेशनं विदित्वा समुद्देशनं परिणामिकादिक शियं ज्ञात्वेत्यर्थः २, परिनिर्वाप्य याचना पूर्वदत्तालापकानधिगम
शिष्यं पुनः सूत्रदानमित्यर्थः ३, अर्थनिर्यापणा श्रर्थस्य पूर्वा परसाङ्गत्येन गमनिकेत्यर्थः ४ । मतिसंपञ्चतुर्द्धा श्रवग्रदेहापा धारणाभेदादिति ४। प्रयोगसम्पच्चतु, श्इ च प्रयोगो वादविषयसूत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये पुरुषपरिज्ञानं किं नयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानम, वस्त्विह वादकाले राजामात्यादि ४| संग्रहः स्वीकरणं तत्र परिक्षा ज्ञानं नामाभिधानमष्टमी सम्पत् । सा च चतुर्विधा । तद्यथा - बालादियोग्यत्रविषया १, पीठफलकादिविषया २, यथासमयं स्वाध्यायनिकादिविषया ३, यथोचितविनयविषया चेति ४ । स्था ८ वा | प्रश्न | दर्श० । ६०र० ।
सुयं मे आज संतेणं जगवया एवमवखायं - इह खलु येरेहिं
Jain Education International
39
For Private
गणि संपया
त्रिधा गणिसंपदा पत्ता, कयरा खलु थेरे हिं गणिसंपदा पत्ता । इमा खलु थेरेहिं जगविहा गणिसंपदा पत्ता । तं जहा श्रायारसंपदा १ सुतसंपदा २ सरीरसंपदा ३ वयणसंपदा ४ वायणासंपदा ए मतिसंपदा ६ संयोगसंपदा ७ संगहपरिक्षा णामं अडमा । से किं तं प्रयारसंपदा ।। प्रायारसंपदा चउठिवढा पाणता । तं जहा - संजमधुवजोगजुत्ते यावि न
ति १ असंगहियप्पा २ अणियतावर्त्त ३ वुसीले या विजवति । सेत्तं श्रायारसंपदा । से किं तं सुतसंपदा १, सुतसंपदा चविधा पत्ता । तं जहा - बहुसुते यावि जवति १, परिचित सुते यावि भवति १ विचित्तमुते यावि नवति ३, घोसवसुद्धिकरण यावि जवति ४ । सेत्तं सुतसंपदा । से किं तं सरीरसंपदा । सरीरसंपदा चउन्विहा पत्ता । तं जहा - प्रारोहपरिणाह संपन्ने यादि भवइ १, अणोतप्पसरीरे 2, थिरसंघयणे ३, बहुपरिपुसिदिए यावि नवति १४ । तं सरीरसंपदा | से किं तं वगणसंपदा ? | वयणसंपदा चन्दिा पत्ता । तं जहा आदिज्जवयणे यावि जवति १, महुरवयणे यावि भवति २, प्रणिस्सियवयणे यावि भवति ३, फुरुत्रयणे यात्रि भवइ ४ । सेतं वयण संपदा । से किं तं वायण संपदा ? | वायणासंपदा चउब्विहा पत्ता । तं जहा - विश्यं उद्दिसति विश्यं वापति परिणिव्वावियं वाएइ प्रत्यपिज्जवर यावि भवति । सेतं वायणासंपदा । से किं तं मतिसंपदा ? | मतिसंपदा चडव्विधा पष्ठता । तं जहा - उग्गहमतिसंपदा १, ईहामती०२, अवायमती ३, धारणामती । से किं तं उग्गहमती । उग्गहमती बबिधा पत्ता । तं जहा खिप्पं उगिएहति, बहुं उगिति, बहुविहं उगिएहति, धुवं उगिएहति, अणिस्सियं उगिएहनि, असंदिग्धं उगिएहति । सेत्तं उग्गहमती । एवं ईहामती वि। एवं वायमती । से किं तं धारणामती ? | धारणामती विधा पत्ता । तं जहा बहुं धरेति, बहुविधं धरेति, पोरा घरेति, दुरं घरेति, आणि स्मियं घरेति, असंदिदं धरति । सेतं धारणामती । सेत्तं मतिसंपदा से किं तं पयोगसंपदा ? | पोगसंपदा चढव्विधा पात्ता । तं जहा
1
विदाय वायं पउज्जित्ता जवति, परिसंविदाय वादं पजित्ता जवति । सेत्तं विदाय वादं परंजित्ता भवति, वत्युं विदाय वायं परंजित्ता भवति । सेत्तं पयोगमतिसंपदा । से किं तं संगपरिणा नाम संपदा ! | संगहपरिष्मा नाम संपदा चउन्त्रिहा पत्ता । तं जहा - बहुजणपानग्गताए वासावासेसुखेचं पडिले हित्ता जवति, बहुजणपाउग्गताए पारिहारिय पीढफलग सेज्जासंथारयं उगिरिहत्ता जवति, काले पं
भगवंतेहि जगवंतेहिं
Personal Use Only
www.jainelibrary.org