________________
(२५) गणियपकिरिया अभिधानराजेन्द्रः।
गाणिविज्जा एतेषु परस्परताडनेन सप्तशतानि विंशत्युत्तराणि गणितमु- गुणोवषया) गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि च्यते,तस्मिन् गणितेऽन्त्योऽत्र पट्कः, तेन भागे हृते विशत्युत्त- चतुःषष्टिविज्ञानानि ते गणिकागुणाः। अथवा वात्स्यायनोक्तारंशतं लज्यते, तच्च षमा पङ्कीनामन्त्यपङ्की षट्कानां न्यस्यते, नि आलिङ्गनादीन्यष्टी वस्तूनि, तानि च प्रत्येकमष्टभेदत्वाच्चतु:तदधः पञ्चकानां विंशत्युत्तरमेव शतम् । एवमधोऽधश्चतुष्क- षष्टिर्भवन्तीति । चतुःषष्टचा गणिकागुणैरुपता या सा, तथा त्रिकद्विकैकानां प्रत्येक विंशत्युत्तरशतं म्यस्यमेवमम्स्यपली एकोनशिद्विशेषा एकविंशतीरतिगुणाः, द्वात्रिंशच पुरुषोपचासप्तशतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया राः कामशास्त्रप्रसिद्धाः। ( नवंगसुसपमिबोहिय ति) द्वे श्रोत्रे, आदिरुच्यते,तथा यत्तद्विशत्युत्तरं शतं लब्धं तस्य च पुनः शेषेण | बकुषी, हे घ्राणे, एका जिह्वा, एका त्वक, एक चमन इत्ये. पञ्चकेन जागेनापहते सम्धा चतुर्विशतिस्तावन्तस्तावन्तश्च तानि नाङ्गानि सुप्तानि इव सुप्तानि यौवनेन प्रतिबोधितानि पञ्चकचतुष्कत्रिकद्वकैका प्रत्येकं पञ्चमपङ्क्ती न्यस्या बाव- स्वार्थग्रहणपटुतां प्रापितानि यस्याः सा तथा "अहारसदेसीविंशत्युत्तरं शतमिति । तदधोऽग्रतो न्यस्तमई मुक्त्वा येऽन्ये भासाविसारय ति" दिगम्यम्। (सिंगारागारचारवेस त्ति) तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुर्विशतिसंख्य पव | शृङ्गारस्य रसविशेषस्यागारमिव चारुवेषो यस्याः सा तथा तावद् न्यस्यो यावत्सप्तशतानि विंशत्युत्तराणि पञ्चमपलावपि (गीयरगंधवनकुसल त्ति) गीतरतिश्वासौ गन्धर्बनाट्यपूर्णानि भवन्ति, एषा च गणितप्रक्रियेत्यभिधीयते । एवम- कुशला चेति समासः । गन्धर्व नृत्तयुक्तगीतं, नाट्यं तु नृत्तमेनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेण जागे हते षट् अभ्यन्ते, बेति (संगयगवभणियविदियविनासनलियसंलावनिक्षणजुत्तो. तावन्तश्चतुःपङ्क्तौ चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः घयारकुसल ति) रश्यम, सङ्गतानि गतादीनि यस्याः सा तथा, पुनदिकाः, नूय पककाः, पुनः पूर्वन्यायेन पतिः पूरणीया, पुनः सललिताः सुप्रसन्नतोपेताये संलापास्तेषु निपुणा या सा तथा, षट्कस्य शेषात्रकेण भागे हते द्वौ लन्येते, तावन्मात्री त्रिको युक्ताः सताये उपचाराव्यवहारास्तेषु कुशक्षा यासा तया, ततः सृतीयपङ्क्तौ शेषं पूर्ववत् । शेषपतिद्वये शेषमङ्कद्वयं क्रमो- पदत्रयस्य कर्मधारयः। (सुंदरथण त्ति) पतेनेदं दृश्यम्-"सुक्रमान्यां व्यवस्थाप्यमिति ॥ सूत्र० १ ० १ ०१ उ०। दरथणजघणवयणकरचरणणयणलावमाविलासकसिय त्ति " गणियलिवि-गणितलिपि-स्त्री० । ब्राहया लिपविधाने, प्रका०
व्यक्तम, नवरं जघनं पूर्वः कटीभागस्य, लावण्यमाकारस्य स्पृ.
हणीयता, विलासः स्त्रीणां चेष्टाविशेषः (कसियज्जय त्ति) ज१ पद ।
वीकृतजयपताका "सहस्साभे ति" व्यक्तम् (विदिन्नछत्तचामणियमुहम-गणितसूक्ष्म-न० । गणितं कोटिकासंकलनादि, | मरवालवीयणिय सि) वितीर्ण राज्ञा प्रसादतो दत्तं वत्रचामतदेव सूक्मं सूक्ष्मबुद्धिगम्यत्वात् । सक्कानेदे, स्था० १००। ररूपा बालव्यजनिका यस्यै सा तथा, ( कनीरहप्पपाया वि
होत्थ त्ति) कीरथः प्रवहणं तेन प्रयातं गमनं यस्याः सा गणिया-गणिका-स्त्री० । विलासिन्याम् , शा. १७०१०।
तथा, वाऽपीति समुच्चये (होत्थ त्ति) अभवदिति। (आहेबच्च आमा।
ति) आधिपत्यं प्राधिपतिकर्म । इट यावत्करणादिदं दृश्यम्
(पोरवच्चं ) पुरोवत्तित्वम्, अग्रेसरत्यमित्यर्थः । (भट्टितं) अहोण जाव सुरूवा बावचरिकनापंमिया चउसहि
भर्तृत्वं, पोषकत्वं, (सामित्त) स्वस्वामिसंबन्धमात्रम्, (महत्सर. गणियागुणोववेया एकूणतीसे वि सेसे रममाणी एकती.
गत्त)शेषवेश्याजनापेक्षया महत्तरत्वम, (आणाईसरसेणाव) सरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसमा एवंगमुत्तप- आवेश्वर पाशाप्रधानो यः सेनापतिः सैन्यनायकस्तस्य नाव: मिबोहिया अट्ठारसदेसीजासाविसारया सिंगारागारचारुवे
कर्म वा आझेश्वरसेनापत्यमिव आझेस्वरसेनापत्यम, (करे
माणी) कारयन्ती परैः, (पालेमाणी)पालयन्ती स्वयमिति । सा गीयरइगंधवणकुसला संगयगयभणियविहियविला- |
विपा० २ ० । “गणियायारकरेणुकोत्यहत्थीणं" (गणियायार सललियसंलाबनिनणजुत्तोवयारकुसला सुंदरथणा जह- त्ति) गणिकाकाराः सकामायाः करेणवस्तासां (कोत्थ ति) णवयणकरचरणलावामविलासकलिया ऊसियधया स
उदरदेशस्तत्र हस्तो यस्य कामक्रीमापरायणत्वात्स तथा, इह हस्सझंना विदिउत्तचामरवाझवेयणिकया कलीरहप्पया
चेत्समासान्ता षष्टव्यः । झा०१ २०१०। या होत्या बहूणं गणियासहस्साणं आहेवचं पोरेवचं गणियागुण-गणिकागुण-पुं०। आलिङ्गनादिके विलासिनीगुसामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावचं करेमाणी
णे, का० १७०३०। पालेमाणी विहर॥
गणियाणुयोग-गणितानुयोग-पुं०।सूर्यप्रक्षप्यादी अनुयोग(महीण चि) अहीना पूर्णपञ्चेन्द्रियशरीरेत्यर्थः । यावत्कर-|
भेदे, प्राचा० १ श्रु० १ ० १ २० । णात्-" सक्वएवंजणगुणोवेया माणुम्माणपमाणपडिपुनसु-गणियावर-गणिकावर-न० विलासिनीप्रधाने, का० १७०१ जायसम्बंगसुंदरंगी"इत्यादि षष्टव्यम । तत्र सकणानि स्वस्तिक- अ० ज०। विपा० । "गणियावरनाडजकलियं" गणिकावमकणादीनि, व्यसनानि मषीतिलकादीनि, गुणाः सौनाम्यादयः, मानं जलकोणमानता, उन्मानमर्धजारप्रमाणता, प्रमाणताऽष्टोत्त
रैश्याप्रधाननाटकीयैर्नाटकसम्बन्धिनी निर्मात्रैः कलिता या सा रशताङ्कलोच्छ्रयतेति (बावत्तरिकलापंमिय ति) खाद्याः श
तथा ताम । भ०११ २०११ उ०।। कुनरुतपयन्ता गाणतप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यास- गणिविज्जा-गणिविद्या-स्त्री। उत्कालिकश्रुतविशेष, नं० । योम्या, स्त्रीणां तु विशेया पव प्राय इति । (चउसहिगणिया- सबालवको गच्छो गणा, सोऽस्यास्तीति गणी प्राचाया, तस्य
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org