________________
(७२७) खलुक अभिधानराजेन्द्रः।
खवगसेढि कुशिष्यान् स्यक्त्वा रढं यया स्यात्तथा तपो बाह्यमान्यन्तरं च पुममेयं च खबेई, कोहाईए य संजक्षणे ॥१३१३॥ प्रगृह्णाति प्रकर्षेणाङ्गीकरोति । तुशब्दः पादपूरणे यदा एतान् ह-('उपशमश्रेणिन्यायन' श्राव०१०) कपकश्रेणि-(प्रस्थाकुशिष्यान् अहं न त्यस्यामि तदा मदीयः कालः क्लेशेन एव पकः सोऽवश्यं मनुष्यो वर्षाकाचोपरि वर्तमानः । श्रा०म० प्रयास्यतीति आचार्यों विचारयति ॥१६॥
प्र०)-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उत्तमसंहमिउमदवसंपन्ने, गम्भीरे सुसमाहिए ।
ननः प्रशस्तभ्यानोपगतमानसः प्रतिपद्यते, यमुक्त क्षपकश्रोणिप्रविहरइ महिं महप्पा, सीबजूएण अप्पणो त्ति वेमि ॥१७॥
क्रमे-(एकस्मिन्नप्यन्तर्मुहूर्ते लघुतराणामसंख्येयानामन्तर्मुहूर्तास गार्य आचार्यस्तदा ईदृशः सन् महीं पृथिवीं ग्रामानुग्राम
नां भावात् । प्रा०म० प्र०) विशेषावश्यके-"पवित्तीए अवि. विहरति, कीदृशः सः। मृदुर्बहिर्वृत्या विनयवान्, पुनः कीरशः?।
रय-देसपमत्तापमत्तविरयाणं । अन्नयरो पमिवजा,सुरुज्झाणोमार्दवसंपन्नः अन्तःकरणेऽपि कोमलतायुक्तः, पुनः कीदृशः।
वगयचित्तो ॥१३१४॥" तत्र पूर्वविदप्रमत्तः शुक्रध्यानोपगतोऽपि गम्भीरः अनब्धमध्यः । पुनः कीदृशः? सुसमाहितःसुतरामति
पतां प्रतिपद्यते। शेषास्तु अविरतादयोधर्मध्यानोपगता एवेति। शयेन समाधिसहितः। पुनः कीदृशः । शोलभूतेन आत्मना उप
क्षपणक्रमश्चायम्मक्षितः, शीलं चारित्रं भूतः प्राप्तो यः स शीलभूतः तेन शील
प्रथममन्तर्मुहूर्तेनानन्तानुवन्धिनः क्रोधादीन् चतुरो युगपत भूतेन शीलयुक्तेनाऽऽत्मना सहितः यतो हि खलुंकत्वं कुशि
क्षपयति । तदनन्तजागं तु मिथ्यात्वे प्रतिप्य तेन स मिव्यत्वं तत्तु अविनीतत्वं तच्च स्वस्य गुरोइच दोषहेतुरस्ति। अतः
ध्यात्वं कृपयति । तस्याप्यनन्तनागं सम्यमिथ्यात्वे प्रक्षिप्य अविनीतत्वं त्यक्त्वा विनीतत्वमङ्गीकर्तव्यमिति भावः ॥ १७ ॥
तदपि सविशेष कृपयति । श्राह-किं पुनः कारणं सविशेष कृपयशति अहं बधीमि इति श्रीसुधर्मास्वामी जम्बूस्वामिनं प्राह ।।
ति? इति । उच्यते-यथा खलु अतिसंभृतो दावानलः अर्कदग्धेखलुंकिज्ज-खलुकीय-न०। सप्तर्विशे उत्तराध्ययने, स० ३६
न्धन एव इन्धनान्तरमासाद्य उभयमपि दहति । एवमसा.
धपिकपकस्तीब्रशुभपरिणामत्वात् प्राक्तने कर्मण्यल्पशेषित ए. समा(नियुक्तिरनुपदमेव खलुंक' शब्दे उक्ता)
वापरं कपयितुमारभते,एवं सम्यगमिथ्यात्वस्यावशेष सम्यक्त्वे खशुखित्त-खसुक्षेत्र-न । यत्र किमपि प्रायोम्यं लभ्यते-तस्मि
प्रक्षिप्य तेन सम्यक्त्वं निरवशेषमेव कपयति । तदाह चूर्णिकृत्न, व्य०० उ०।
"जंसेसं तं संमसे छुजित्ता निरवसेसंखवेद त्ति" एतश्च बद्धाखइय-खबुक-पुं० । पादमणियन्धे, । विपा० १ ० ३ अ।
युष्कापकं संभाव्यते । आवश्यकादौ तमेवाधिकृत्य सम्यक्त्वनिखरग-खन्नक-पुं०। पादत्राणे चर्मणि, तानि च विचर्चिकाया | रवशेषकपणस्योक्तत्त्वात्, ह च यदि बकायुः प्रतिपद्यते अनतेन स्फुटितपादः धार्याणि । ध०३ अधिक।
| तानुबन्धिक्कये च (मरणसंभवतो, प्रा० म०प्र०। प्राषा) खराम-खल्वाट-पुं० । खल किए तं वटते वेष्टयते । अण् उप० व्युपरमति । ततो मिथ्यादर्शनादयतस्तान् पुनरप्यनुचिनोति स. याच । “स्त्यानखल्वाटे" -1१।७४ इति श्रात ई
मिथ्यात्वे तद्वीजसंभवात् कीणमिथ्यात्वस्तु नोपचिनोति ।मूस्वम । प्रा० १ पाद । श्रार्षे तु क्वचिदात्वम् । न । इन्गुप्तरोगे,
साभावात्। तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषपपद्यते,क्षीणदर्शतद्रोगवति, त्रि० । वाच । “सो य खल्लीमो तस्स नरदे तड
नसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपज्जा" प्रा० म०वि०। “एक्को खल्लाडो तंवोलियवाणियोप
चते। प्रतिपतितपरिणामस्तु नानामतिस्वात् सर्वगतिभाग्भवति। रिणविक्के ति"। नि० चू २० उ०। "तसुदहवेणविमुंमिश्रउजसु
तथा चोक्तं (विशेषावश्यके)खचिहडवं सीसु" इत्यपभ्रंशः । प्रा० ४ पाद ।
"बद्धाक पडिवनो, पढमकसायक्वए जह मरिजा।
तो मिच्चत्तोदयो, विणिज तुज्जो न खीणम्मि ॥१३१६॥ खनी-खबी-स्त्री० । खनति रोगवत्यां शिरस्तट्याम, खल्वाट
तम्मि मो जार दिवं,तप्परिणामो य सत्तए खीणे। स्ततः तस्योपरिणादुष्णेन दह्यते खल्ली । विशे०। आ०० । उबरयपरिणामो पुण, पच्छा नाणामईगइयो"॥१३१७॥ खल्लीम-खल्वाट-पुं० । खल्लाडशब्दा,
सच यदि बद्धायुःप्रतिपद्यते-( स च सम्यग्दर्शनमशेषमेव खलुह-बल्लूट-पुं० । कन्दभेदे, प्रव० ४ द्वार । ध० । प्रका।
कपयति।बाब०१०) ततो नियमाद्दर्शनसप्तके कोणे सति
उपरमति । अवद्धायुकःपुनरनुपरत एव समस्तां श्रेणि समापयखबत्ता-कपयित्वा-अव्य० । प्रतिषाहोत्यर्थ, “तिमि कम्मसे
ति स च स्वल्पसम्यग्दर्शनावशेष एवाऽप्रत्याख्यानप्रत्यास्याअणुपुब्वेणं ववश्ता " भ० १५ श. १००।
नावरणकपायाष्टकं कपयितुं युगपदारभते । पतेषांप क्षपिखवग-कपक-पुं० । पापं कृपयति, द्वा० २७ द्वा० । प्रवचनप्रभा.
तेष.प्रा०म० प्र01)संण्ययतमं जागं कृपयनेताः पोश(सप्तदश बके, दश०३ मा अविरतसम्यग्दृष्टी, कल्प० ३ कण । पक- आव.१०) कर्म प्रकृतीः कृपयति । तद्यथा-नैरयिकगतिश्रेषयन्तर्गते अपूर्वकरणादिक्षीणमोहपर्यन्ते, पञ्चा०५ विवाक- नाम, तिर्यग्गतिनाम, एकेन्द्रियजातिनाम, द्वीन्द्रियजातिनाम, पकाः कपकण्यन्तर्गता: अपूर्वकरणानि वृत्तिवादरसूक्ष्मसंप- बीजियजातिनाम, चतुरिन्जियजातिनाम, नरकानुपूर्वीनाम रायाः। पश्चा०५ विव०। कपकश्रेण्यारूढो निवृत्तिबादरसूक्ष्म- तिर्यगानुपूर्वानामेति, अप्रशस्तविहायोगतिनाम, स्थावरनाम, संपरायश्च निगद्यते-कर्म०५ कम० केपक श्रेणी, कल्प० क्षण।
सूत्मनाम, अपर्याप्तनाम, साधारणनाम, निजानिद्रां, प्रतस्य तिर्यगानुपूर्वीनामकपणप्रतिपादनेनोक्तार्थत्वात् । श्राव० । चनाप्रचलां, स्त्यानद्धिनामेति । अधिका-आतपनाम, - तरकपयति । सर्वमिदमन्तर्मुहत्तमात्रेणेति । श्राव०१०।।
द्योतनाम, ततोऽष्टानां कषायाणामविशेष क्षपयति । ततो नएखवगसेदि-क्षपकश्रेणि-स्त्री०। कपणक्रमे, भ० एश० ३१ ३० सकवेई, ततः स्त्रीवेद, ततो हास्यादिषहूं, ततः पुरुषवद विधा सा चेत्यम्
कृत्वा खण्डद्वयं युगपत् कृपयति, तृतीयं तु खए ज्वलनकोधे अण-मिच्च-मीस-संमं, अट्ठ नपुंसि स्थिवये छकं च ।। प्रक्षिपति पुरुषे प्रतिपत्तर्ययं क्रमः । स्त्रीनपुंसकयो प्रतिपत्त्रोJain Education International For Private & Personal Use Only
www.jainelibrary.org