________________
( ७२६ ) अभिधानराजेन्द्रः ।
सुं
सा इति) स्वस्वामिनं शकटम् उन्मार्गे लात्या कुत्रचिठिषमप्र देशे नक्त्वा स्वयं पलायते ॥ ७ ॥
1
स्वमुका जारिसा मोजा, सीमा विवारिसा । जोड़या धम्मजामि, जजंती धिइदुब्वला ॥ ८ ॥ गानामा प्राचार्य एवं वदति - मुनयो यथा लोके स काः श्रत्र उक्तलक्षणाः गलिवृषनाः योज्याः रथस्याग्रे धुरि यो तकृताः सन्तो याशा भवन्ति । रथारोहकस्य श्रसमाधिक्लेशकरा भवन्ति । 'हु' इति निश्चयेन श्राचार्यस्यापि दुःशिष्या दुष्टाः शिष्याः विनयरहिताः कुशिष्यास्तादृशा भवन्ति । धर्मयाने मु निगरापकायेन संस्थे योजिताः व्यापारिताः भवन्ते संयमक्रियानुष्ठानात् स्खलन्ते । सम्यग् न प्रवर्त्तन्ते इत्यर्थः । कीदृशास्ते धृतिदुर्बलाः निर्बल चित्ताः धर्मे पुस्थिरा इत्यर्थः । ८) saगारae एगे, एत्थ रसगारवे । सायागारचिए एगे, एगे विस्फोट || ए || निक्खालसिए एगे, एगे ग्रोमाणभीरुए । एचसासम्मी डेउहिं कारणो व ॥ १० ॥ एकः कश्चित् ऋद्धिगौरविकः ऋद्ध्या गौरवमस्यास्तीति ऋद्धिगौरविको मम श्राद्धा श्राढ्याः ममं श्राकाः वश्याः, मम उपकरणं वस्त्रपात्रादिसमीचीनम् इत्यादि आत्मानं बहुमानरूपं मनुते ऋद्धिगौरविक उच्यते पतारशी गुर्वादेशेन प्रथर्त्तते । एकः कश्चित् पुनरत्र रसगौरविकः आहारादिषु रसलोसुपः एतादृशो हि ग्लानाथाहारदानतपसे न प्रवर्तते । एकः कश्चित् कुशिष्यः सातागौरविको जवति साताया गौरवे नवः सातागौरविकः एतादृशो हि विहारं कर्त्तुं न शक्नोति । एकः क चित् कुशिष्यः सुचिरक्रोधनः चिरं क्रोधकरणशीलः एता शो दिपानकरसे योग्यो न भवति ॥ ६ ॥ एकः कति भिक्षाका पता हिमोवरीपरीप सहन योग्यो न भवति एकः कश्चिदपमानव ति अपमानात् भीरुः श्रपमानभीरुः एतादृशो हि कस्यचिद् गृहे न प्रविशति । एकः कश्चित् स्तब्धोऽहङ्कारी भवति एतादृशो नि जकुग्रहात् त्रिनयं कर्त्तुं न शक्नोति । च पुनः एकं कुशिष्यं प्रतिशिकादाने श्राचार्यः एवं विचारयति हेतुः कारणैः श्रहमेनं कुशिष्य मनुशास्मि कथम् । इति अध्याहारः कथं शिकविण्यामि आचार्य इति चिन्तापरो भवति इति जावः ॥ १० ॥ युग्मम् । सो वि अंतरजासिलो, दोसमेव पवई । प्रायरिया पनि अभि ।। १.१ ।। सोऽपि कुशिष्यः आचार्येण शिक्षितः सन् श्रन्तर भाषावान् पनमेय अपराचमेव प्रकरोति आवार्यस्य शिक्षायां दोषमेव प्रकाशयति श्रपगुणग्राही नवतीत्यर्थः । पुनः स कुशिष्यः प्राचार्याणां यद्वचनं तद्वचनं वारं वारं प्रतिकूलयति संमुखं जल्पति । यदा आचार्याः किञ्चित् शिकावचनं वदन्ति तदा श्रमुहुरेवं वदति - किं मां यूयं वदत यूयमेव किं न कुरुत इत्यर्थः ॥ ११ ॥ नसाममं वियाणा न विसा मऊ दाहिई। निम्या होहि सामने, साहु अन्नात्य वचो ॥ १२॥ सदाचार्यः किञ्चित्यं प्रति वदति-भो! शिष्य ! कस्य गृहस्थस्य गृहात् मह्यमाहाराद्यानीय देहि । तदा स
मु
Jain Education International
वसुंक
कुशिष्यो वदति - सा श्राद्ध) (ममं इतेि ) मांन विजानीते मांन उपलक्षयति सा श्राद्धी महामाहारादिकं न दास्यति । श्रथवा स गुरु प्रति एवं वदति-देगुरो ! अहमेवं मन्ये सा श्राही निर्गता भविष्यति स्वगृहादपरत्र इदानीं गता भविष्यति । अथवा श्रन्यः साधुः अस्मिन् कार्ये व्रजतु, श्रहं न व्रजामि इत्यर्थः ॥ १२ ॥
पेसिया पलिदिति, ते पलियन्ति समंतत्र्यो । यमिता कति मुद्दे ॥ १३ ॥ पुनस्ते कुशिष्याः श्राचार्येण कुत्रचित् गृहस्थगृहे आहाराच र्थ 'गृहस्थस्य श्रकारणाय वा प्रेषिताः सन्तः (पलिश्रोविंति ) अपहुवन्ति । वयं भवद्भिः कुत्र मुक्ता श्रस्माकं न स्मरसि । अथवा मिष्टादारादिकं गोपयन्ति । अथवा उक्त कार्य न निष्पा दयन्ति। अनुत्पादितमपि उत्पादितमिति वदन्ति । उत्पादितं च श्रनुत्पादितं वदन्ति । श्रथवा यत्र भवद्भिर्वयं प्रेषिताः स गृही न कश्चित् दृष्टः इति पृष्टाः सन्तः अपतपन्ति । पुनस्ते कुशिष्याः समन्ततः सर्वासु दिक्षु परियम्ति पर्यटन्ति । गुरुपार्श्वे कदाचित्र प्रयान्ति न उपविशन्ति कदाचिद्वयं गुरूणां पार्श्वे स्थास्यामस्तदाऽस्माकं किञ्चित्कार्य कथयिष्यन्ति इति मत्वा अन्यत्र भ्रमन्तिइति नायः काचिकस्मिन्ार्ये गुरुप्रेषि तास्तदा राजवेष्टिम् इव मन्यमानास्तत्कार्य कुर्वन्ति, नृपस्य येष्टि (राजभूतिः पतिता इति जानतो मुझे भृकुटीं भरच कुर्वन्ति । अन्यामपि ईर्ष्याशुचिकां चेष्टां कुर्वन्तीति भावेः ॥१३॥ वाइया संगहिया चैत्र, भत्तपाणेण पोसिया । जायखा जा ईसा, पकमांत दिसो दिसि ॥ १४ ॥ पुनस्ते कुशिष्याः गुरुनियांचिताः सूत्रं प्राहिताः शास्त्राच्यासं कारयित्वा पण्डिताः कृताः, पुनः संगृहीताः सम्यक् स्वनिश्रायां रक्षिताः पुनका पोषिताः पुष्टिं नीता चकारात् दीक्षिताः स्वयमेव उपस्थापिताः, पश्चात् ते कार्ये सृते दिशो दिशि प्रकमति वदर ते कुशिया के बचा जात पक्काः हंसाः यथा जाताः पक्कास्तनूरुहाणि येषां ते जातपाः हंसा इव यथा उत्पन्नपक्का हंसाः स्वजननीं जनकं च त्यक्त्वा दशसु दिक्षु व्रजन्ति । तथा ते कुशिष्याः अपि इति ज्ञावः ॥ १४॥ अह सारही विचिन्ते, खलुंकेहिं समं गयो । किं ? मऊ सीसेहि, अप्पा मे श्रवसीयई ॥ १५॥ अथाऽनन्तरं सारथिर्गर्गाचार्यो धर्मयानस्य प्रेरकः चेतसि चिन्तयति परः कुशिष्यैः समं गतः सहितः किचिन्तयतिशयेकि मक्कइति) किम् ऐहिकामुष्मिकफलं वा मम प्रयोजनं सिद्ध्यति । दुष्टशिष्यैः प्रेरितैः केवलं मे मम श्रात्मा एव अवसीदति । तेषां प्रेरणात् स्वकृत्यहानिरेव भविष्यति नान्यत्किमपि फलं तत् एतेषां कुशिष्याणां त्यागेन मया उद्यतविहारिणा एव भाव्यमिति चिन्तयति ॥ १५ ॥
जारिसा मम मीसा छ, वारिसा गलिनदिदा ।
गलिग चचाणं दर्द पश्एिडई तरं ।। १६ ।।
पुनः स आचार्यश्चिन्तयति - यादृशाः मम शिष्याः सन्ति तादृशा गलिगमा भवन्ति । अत्र गलिग भन्तेन शिष्यासामन्तनिन्दा सूचिता ततः गर्गाचार्यो गलिग
शाद
For Private & Personal Use Only
www.jainelibrary.org