________________
( ६१६ ) अभिधानराजेन्द्रः ।
खंदग
यरं वियचरणकरणजायामायावत्तियं धम्ममाइविखयं, तर णं समो भगवं महावीरे खंदयं कच्चायणसगोत्तं सयमेव पात्रे जाव धम्ममाइक्खड़, एवं देवाणुप्पिया ! चिट्टियन्वं गंतव्वं, एवं निसीइयन्वं, एवं तुयट्टियन्वं, एवं जुजियव्वं, एवं जासियव्वं, एवं उट्ठाय जहाय पाणेहिं नूएहिं जीवेहिं सतेहिं संजमेणं संज मियव्वं, सि च णं अट्ठे गो किंचि पमायव्वं, तए एां से खंदए कच्चायणसगोते समणस जग महावीरस्स इमं एयारूवं धम्मियं जवएसं सम्मं संपरिवज्ज, तमाणाए तह गच्छ, तह चिट्ठा, तह निसीयर, तह तुयह, तह मुंजर, तह जासह, तह उट्ठाएइ, उडाए, तह पाणेहिं नृएहिं जीवहिं सतहिं संजमेएणं संजमेर, अस्सि चणं हे णो पमायइ । तए ां से खंदए कच्चायणसगोते अणगारे जाए इरियासमिए भासासमिए एसासमिए प्रयाण जंडमत्त निक्रखेवणासमिए उच्चारपासवण खेल सिंघाण जलपारिट्ठावलियासमिए मणसमिए वयममिए कायममिये मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गर्त्ति - दिए गुत्तवंजचारी लज्जू धन्ने खंतिक्खमे जिंदिए सोहिए अणियाणे पुस्मृए वहिस्से मुसमाए दंते इमेव निरयं पावयणं पुरो कार्ड विहरह, तए णं समणे भगवं महावीरे कयंगलाओ एयराओ बत्तपलासयाओ
या परिनिक्खम, परिनिक्खमइत्ता बहिया जरणवविहारं विहर, तए से खंदर अणगारे समणस्स भ गवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइ
माइयाई एक्कारस अंगाई हिज्जर, हिज्जड़त्ता जेखेव समणे भगवं महावीरे तेणेव उवागच्छर, नवागच्छूइत्ता समयं भगवं महावीरं वंदर, नमसर, नमसत्ता एवं वयासी - इच्छामि णं भंते ! तुझेहिं अन्नएगाए समाणे मासि निक्खुपमिमं नवसंपज्जित्ता णं विहरितए,
हासुरं देवागुपिया ! मा परिबंधं । तए णं खंदए अणगारे समणं जगवया महावीरेणं अन्भणुलाए समाणे तु० जाव नमसित्ता मासियं भिक्खुपडिमं उवसपजित्ताणं विरइ । तए णं से खंदए अणगारे मासियं जि
खुपमिमं श्रामुत्तं अहाकप्पं अहामगं अहातचं अहासमं सम्मं कारण फासेइ, पालेइ, सोमेइ, तीरेइ, पूरेइ, किट्टे, अणुपाले, आणाए श्राराहेर, सम्मं कारण फासित्ता० जाव आहेत्ता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छर, उवागच्छत्ता समणं भगवं० जाव नमसित्ता एवं वयासी- इच्छामि जंते ! तुज्जेहिं अब्भणुसाए समाणे दोमासियं निक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहं देवापिया ! मा पमिवधं । तं चैव एवं दोमासियं ।
Jain Education International
For Private
खंदग
तिमासि चाउम्मासियं पंच व सत्त, पढमं सतराईदियं, दोघं सत्तरादियं तच्च सत्तराईदियं, अहाराइंदियं, एगराईदियं । तए एां से खंदए अणगारे एगराई भिक्खुपडिमं अातं० जाव आराहेता जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ, उवागच्छत्ता समणे जगवं महावीरं जाव नमसित्ता एवं वयासी - इच्छामि गं जंते ! तुज्जेहिं अन्नणुमाए समाणे गुणरयणं संवच्चरं तवकम्मं उवसंपजित्ता णं विहरित्तए, महासुहं देवाप्पि - या ! मापडबंधं । तए णं से खंदए अणगारे समणेां भगवया महावीरेण श्रब्भणुमाए समाणे० जाव नममित्ता गु रयणं संवच्चरं तवोकम्मं उवसंपज्जित्ता एां विहर, तं जहा - पढमं मामं चत्यं चउत्थे अनिक्खित्तेणं तवोकम्मेदिया ठाक्कुए सूराभिमुहे यावणनृमीए आयावेमाणे, रात्तं वीरासणेणं अवाउमेण य दोचं मासं बनिखित्ते दिया ठागुक्कुकुए सूराभिमुहे याव णभूमीए श्रायावेमाणे, रत्ति वीरासणेणं अवाडमेण य,एवं तचं मासं श्रमं अट्टमेणं चत्यं मासं दसमं दसमेणं पंचमं मासं बारसमं बारस मेणं बद्धं मासं चोदसमं चोहममे सत्तमं मासं सोलसमं सोलसमेणं अट्टमं मामं अहारसमं अङ्कारसमेणं नवमं मासं बीसइमं बीसइमेणं दसमं मामं वाarasi वावीस मेणं एक्कारसमं मासं चडवीसइमं चनवीसमे बारसमं मासं छब्बीसमं छब्बीस मेणं तेरसमं मासं अट्ठावीस मंडावी सइमेणं चोदसमं मासं तीसमं तीसइमेणं पन्नरसमं मासं वत्तीमइमं बत्तीसइमेणं सोलसमं मासं चउत्तीसइमं चनत्तीसइमेणं अनिक्खितेणं तत्रोकमे दिया वाक्कुकुए सूराजिमुहे या भूमीए श्रायात्रेमाणे रतिं वीरासणं अवाउमेणं तए णं से खंदर
गारे गुणरयणं वच्चरं तवोकम्पं अहासुतं महाक पंजाब राहित्ता जेणेव समणे भगवं महावीरे तेशेव उवागच्छर, उवागच्छत्ता समणं जगवं महावीरं वंदड, नमंस, बहूहिं चत्मसमदुवाल सोहं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मोई अप्पाणं भावेमाणे विहरइ । तए णं से खंदए अणगारे तेणं उरालेणं विउलेणं पयते परगहिएवं कलाणेणं सिवेणं धनेणं मंगलेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मे सुके लक्खे निम्मंसे श्रचिम्माणदे किडिकिमियजूए किसे धम्मणिसंतए जाए याचि होत्या, जीवं जीवेणं गच्छ जीवं जीवेणं चिट्ठइ, जासं जासित्ता
गिलाइ, भासं जासमाणे गिल्झाइ, भासं जासिस्सामीति गिलाइ, से जहानामए कटुसग मियाइ वा, पत्तसगमियाइ वा, पत्ततिज्ञनं मगसगमियाइ वा एरंडकट्ठसगडियाई वा
Personal Use Only
www.jainelibrary.org