________________
( ६६५ ) अभिधानराजेन्यः ।
खंदग
कदाइ न आसि, णिच्चे, नत्थि पुल से अंते, जावओो णं जीता नाणपज्जवा, अणंता दंसणपज्जवा, प्रांता चरितपज्जवा, श्रता गुरुयल हुयपज्जवा, अता अगुरुयबहुपजवा । नत्थि पुण से अंते सेतं दव्वम्रो जीवे सते, खेतो जीवे सांते, कालओ जीवे अनंते, जावो जीवे प्रांते, जे वि य णं ते खंदया पुच्छा १ । अंता सिद्धी, तासिद्धी, तस्स वियां प्रयमहे, म चव्विहा सिटी पत्ता । तं जहा दन्त्रो खेत का भाव । दव्व णं एगा सिटी स ता, खेत्तओ णं सिद्धी परणयालीसजोयणसय सदस्साई प्रायामविखजेणं, एगा जोयणकोडी वायालीसं मयसडस्साई तीसं च सहस्सा दोपि य प्रणापले जोयलस किंचि विसेसाहिए परिक्खेवेणं पत्ता, अस्थि पुण से अंते, कालो सिद्धी न कदा न आसि, जाव
य जहा लोस्स तदा जाणियव्वा । तत्थ दव्वश्र सिद्धी सांता, खेतो सिद्धी सांता, कालो सिद्धी अनंता, भावओ सिद्धी अता, जे विय ते खंदया० ! जाब किं प्रणते सिद्धे तं चैत्र ० जाब दव्वओ गंएगे सिद्धे सते, वो णं सिद्धे असंखज्जपरसिए असंखेज्जपरसोग ढे प्रत्थि पुणते, कालो णं सिर्फ सादिए अपज्जवसिए, नत्थि पुण से अंते, जाव णं सिद्धे, अनंता पाए पज्जत्रा, प्रांता दंसणपज्जवा, अनंता गुरुवहुपपज्जवा, नत्थि पुण से अंते सेत्तं दन्त्रओ मिद्धे सयंते, खेतओ सिद्धे सते, कालो सिद्धे प्रांते, जावओो सिद्धे अनंते, जेविय ते खंदया ! इमेयारूत्रे अन्यत्थिए चिंतिए० जाव समुत्थिा | केलवा मरणेणं मरमाणे जीवे वठ्ठ वा, हावा, तस् त्रियां अयम एवं खलु खंदया ! मए दुविहे मरणे पत्ते । तं जहा - बालमरणे य पंडियमरणे य | से किं तं वालमरणे ?। वालमरणे दुवालसविहे पत्ते । तं जहा - बलमरणे वट्टमरणे तो सलमरणे तब्जवमर
गिरिपणे तरुपणे जल पवसे जनणप्पवसे विसनक्खा सत्योत्राणे वेहाणसे गिरि, इचेपणं खंदया ! दुवालसविणं वालमरणेणं मरमाणे जीवे अतिहिं नेरहयजत्रग्गहणेहिं अप्पाणं संजोएइ, तिरियमणुदेव अलायं चणं अणवदग्गं दीहदं चाजरंत संसारकंतारं अणुपरियह सेतं बालमरणेणं मरमाणे वक्ढड, बढइ सेत्तं बालमरणे । से किं तं पंमियमरणे | पंडियमरणे दुबिहे पएलते । तं जहा - पावगम य, भत्तपच्चक्खाणे य। से किं तं पाश्रवगमणं । पात्र्योत्रगमले दुत्रिहे पणत्ते । तं जहा-नीहारिमे
नीहारिमेय नियमा अपमिमे । सेत्तं पाओगमणे । से किं तं तपच्चक्खाणे ? | भत्तपच्चक्खाणे दुविहे प
Jain Education International
खंदग
छाते । तं जहा -नीहारिमेय, नीहारिमे य, नियमा सपरिक्कमे, सेत्तं जत्तपच्चक्खाणे । इच्चेतेणं खंदया ! दुत्रिहेणं परियमरणं मरमाणे जीवे तेहिं नरश्यभवग्गहणेहिं प्पा व संजोए०, जाव वीयीवयइ, सेत्तं मरमाणे हायर, सेतं पंमियमरणे । इच्चेपणं खंदया ! 5विदेणं मरणेणं मरमाणे जीवे बढइ वा, हाय वा एत्थ ां से खंदए कच्चा सगोते संबु समणं जगत्रं महावीरं बंदर, नमसर, नमसत्ता एवं वयासी - इच्छामि णं भंते ! तुज्ऊं अंतिए केवनित्तं धम्मं निसामित्तए । अहासु देवाणुपिया ! मा परिबंध, तां समणे जगवं महावीरे खंदयस्स कच्चा
सगोत्तस्स तीसे य महइ महालियाए परिसाए धम् परिक, धम्मका जाणियन्त्रा, तर एं से खंदए कच्चायएसगोचे समणस्स भगव प्रो महावीरस्स अंतिर धम्मं सोचा निसम्म हहतु० जाव यहियए उट्ठाए उडेड़, उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणं पयाहिणं करेइ, करेता एवं वयासी - सद्दहामि णं जंते ! निग्गंथं पात्रयणं, रोएमिणं भंते! निग्गंथं पावयणं, पत्तियामि णं भंते ! नियं पावय, भुमि णं भंते! निम्गंयं पात्रयणं, एवमेयं ते ! तहमेयं भंते!, अवितहमेयं जंते !, असंदिद्धमेयं भंते!, इच्चियमेयं जंते !, परिच्छियमेयं जंते !, इच्चिय परिच्छियमेयं जंते !, से जहेयं तुज्छे वदह ति कट्टु समां भगव महावीरं वंद, मंस, वंदित्ता णमंसइत्ता उत्तरपुरच्छ्रिमं दिसिजायं अवकमर, अवकमड़ता तिदमं च कुंमियं च० जाव धारता य एते एमे, एमेइत्ता जेणेव समणे जगवं महावीरे तेणेव उवागच्छ, उवागच्छत्ता समणं भगवं महावीरं तिखत्तो आदाहिणं पयाहिणं करे, करेत्ता० जाव नमसत्ता एवं बयासी आझिते णं जंते ! बोए, जराए मरणय, से जहानामए के गाहावई आगार सिज्जियायमांसि जे से तत्य भंगे भवइ, अप्पनारे मोलगुरुए तं गहाय आयाए एंगतमंत अवकम, एस मे नित्थारिए समाणे पच्छा पुराएं हियाए सुहाए स्वमाए निस्सेयसाए श्रागामियत्ताए विस्सर, एवामेत्र देवाणुप्पिया ! मज्ज त्रिआया एगे जंगे इट्ठे कंते पिए मणुसे मणामे थेजे विस्सासिए समए बहुमए अणुमए जंगकरंमगममाणे माणं सीयं माणं जहं माणं ख़ुदा माणं पिवासा माणं चोरा माणं वाला माणं दंसा माणं मसया माणं वाइयपित्तियमंत्रि
For Private
समवायविद्या रोगायंका परीसहोवसग्गा फुसंतुि कट्टु, एस नित्यारिए समाये परलोयस्स हियाए सुहाए खपाए नो सेसाए श्रणुगामियत्ताए भविस्सर, तं इच्छामि देवाविया ! सयमेव पव्त्रावियं सयमेव मावियं सयमेव सेहावियं सयमेव विवखावियं सयमेव आयारगो
Personal Use Only
www.jainelibrary.org