________________
कोसंबी
(६१) कोलुम्मपडिया
अनिधानराजेन्ः। प्रोवा सेहो, महवा विकोवियो अप्पझो, इमेहिं कारणेहि प्रेम्णः कुटिलगामित्वात,कोपो यः कारणं बिना" इति साहिपंधति, विसमा अगडिअगणिकसु मरिजिहि इति मुगादिसण-| त्यदर्पणोक्ते शृङ्गाररसाने,प्रणयकोपे च । धातुवैषम्यकारिदोषाप्फरण वा मा खजिहि त्ति एवं जाणणा वि बंधक्ष, मुंचा। णां विकारभेदे,वाचक्रोधोदयात् स्वभावाज्ज्वलनमात्रे,भ० तस्स इमं विश्यपई
१३ श०५ उ० तपे द्वितीये मोहनीये कर्मणि,स०५२ समा वितियपदमणप्पज्के, मुंचे अविकोविते व अप्पज्जे।
('कसाय' शब्दे अस्मिन्नेव जागे ३६६ पृष्ठे प्ररूपितम्) जाणते चावि पुणो, बलिपासगभगणिमादी । कोवघर-कोपगृह-न । मानिनीनां कोपनवने, "देवी इंसाए बाझिपासगोत्ति बंधणा तेण अश्व गाढं यको मूढो वा ताफ
कोवघरं पविन।" श्रा० म०प्र०। मेह, मरर वा जया, तया मुंचन, मा मज्झिहि त्ति ।
कोविय-कोपित-त्रि०। दूषिते, सूत्र १ श्रु० ८ अ०। बंधणमुयणे इमा जयणा
कोविद-पुं० । 'कुछ' शब्दे । विच् । कोविदस्तं वत्ति विद-कः। तेसु असाहीणेसुं, अहवा साहीणपत्थणे जयणा । परिमते, विदुषि, पाच । कुशले, प्राचा० १. श्रु० ५ अ० १ केणं बरूविमुक्को, पुच्छंति न जाणिमो केण ? ॥ १०॥
उ०। निपुणे, मूत्र०१ ०३०३ उ० । प्रत्यस्तसर्थागमत्वात (तेसुत्ति) जया घरे गिहत्था असाहीणा तया एयं करेक, सा.
निपुणे, सूत्र० १ ० १४ अ०। विपश्चिति, दश० अ०३००। होणेसु वा अपच्छमाणेसु मिगेसु, अह गिही पुच्छेज्जा-केण
कोवीण-कौपीन-न। कूपे पतनमईति खम् । अकार्ये, पापे, तनयं बर्फ मुकं वा, तत्य साहूदि वत्तव्व-न जाणामो भम्हे॥ गुह्यप्रदेशे, चीरे, मेखलाबके बरूखएमे, ( कपनी) नि० चू० १२ उ०।
तकारणेन कूपे पतनात् तस्य तथात्वम् । अकार्यवदाकोबहर-कोलकिर-न० । वाक्ये, पिं० । कोसाकपुरे, यत्र |
गद्यत्वात् पुरुषलिने, तदावरकतया वखखण्डस्य कौपी
नत्वम् । 'कौपीनवन्तः खलु भाग्यवन्तः' । 'पुरा कौपीनासङ्गमस्थविरा नित्यवासमाश्रिताः। भाष०३ भ० । प्रा० चू० ।।
च्छादनं यावत्ताबदिच्छेच्च चीवरम'। “अबला स्वल्पकापीना, कोल्लग-कोल्लक-पुं० । दग्धकाष्ठलघुखएमेषु, " कोल्लपरंपरं| सुहदः सत्यजिष्णवः।" वाच । ति० । संकेतियाम्गसएणेति ।" नि० चू० १०।
कोस-कोष (श)-पुं०। न०। अर्कादि० कुश (प)प्राधा. कोन्लपागपुर-कोल्लपाकपुर-न। माणिक्यदेव ऋषभस्थाने | रादौ घण, कर्तरि अच् वा । अण्डे, कृताकृतयोमरूप्ययोः तीथे, ती० ५१ कल्प । ( 'माणिक्कदेव' शब्दे कथा वक्ष्यते) कुडाले, मुकुले, समूह, दिव्यन्जेदे, शवपर्यायकापके अभिकोल्लयरपुर-कोल्लयरपुर-न० । स्वनामख्याते पुरे, यत्र धर्म-| धाने, पानपात्रे, चषके, शिम्बायर्या, पनसादिमध्यस्थे (कोवा) सिंहाभिधानः कत्रियमुनिः । संथा।
ख्याते पदार्थे, ध०२०। शब्दान्तरपूर्व तु गोमकाकारे पदार्थ, कोलाग-कोल्लाक-पुं० । स्वनामख्याते सन्निधेशे, कम्प० २
यथा नेत्रकोषः । पाच० । आश्रये, प्रइन० ३आश्रद्वार। तण । यत्राऽव्यक्तः सुधर्मा च गणधरो जातः। मा० म० द्वि०।
धान्यनिधी, स्था०५ ग० ३३० । भाएमागारे, व्य० ४ ००। यत्र च बहलम्राह्मणगृहे श्रीवीरजिनेन्द्रेण प्रथमभिक्का लब्धा ।।
औ० । कम्प० । राणा स्था० । ज्ञा० । श्रीगृहे, स्था०६०। कल्प०१कण । प्रा०म० ज० । यत्र वा सङ्गमस्थाविराः नि
वारकादिभाजने, “कोसं यमो च मेहाए " सूत्र० १ श्रु०४ त्यवासं समाश्रिताः । “महासन् कोल्लाकपुरे, निर्मल श्रुतसम्पदः |
अ०२ उखड्गपिधानके, तं। असिपरिबारे, “से जहाणामए सङ्गमस्थविराचार्या-स्तैमिक्के स्वसाधवः " प्रा० क०।।
केर पुरिसे कोसानो असिं अभिनिव्वहिसाणं" सूत्र० १ श्रु० ।
प्र०। प्रत्याकारे, व्य०१०१०ात्वगाद्यावरणे कोपबदावरककोल्लापुर-कोल्लापुर-न० । दक्किणदेशस्थे पुरजेदे, यत्र शूल
त्वात पिधानमात्रे, कोशाधारे गृह, कुशा तूमौ सन्त्यत्र अण् । कनृपण महालक्ष्मी तोषिता, सातवाहननृपभार्याः सातवाह- कान्यकुब्जदेशे, मेघे,, वाच । धनुःसहस्रद्वये, स्था०६ ग०। नं महिषीप्रवृत्ति व्यजिज्ञपन् । ती० ३४ कल्प० ।(सातवानशब्दे कथा वक्ष्यते)
कोसंब-कोशा-(पा) म-पुं०। कोशे, ( ) भाम्र श्व फलकोल्मासुर-कोन्सासुर-पुं०। स्वनामख्याते असुरभेदे,यो हि को
प्रधानवृत्तभेदे,फलवृत्ते,वाच । प्रज्ञा० । भ० । प्राचा०तिः । लापुरे महालयादेशात्कृतदवनप्रत्यूहकरणाय वृत्तः शूद्रकन
कोसंबकाणण-कोशाम्रकानन-न० । स्वनामख्याते बने, यत्र पतिना मारितः । ती०३४ कल्प । (सातवाहन शब्देऽस्य कथा पाएरुमधुरां प्रति चलितः कृष्णवासुदेवजराकुमारेण पादे विरः। कोन्युग-कोल्युक-पुं० । श्रसोत्पादके यन्त्रविशेषे, वश्या च | स्था०० ठा। "कोल्लुकचकन्यायेन परंपराया" वृ० १००१
कोसंवगंडिया-कोशाम्रगएिमका-स्त्री० । ६ त० कोशाम्रस्य कोल्लुगाणुग-क्रोष्ठकानुग-पुं० । कोष्टकः शृगालस्तदनुगः। श.
वृक्तविशेषस्य गरिसकायां, खङ्गविशेषे, भ० १६ श० ३ ०। गामोपमे प्राचार्यभेदे, वृषभदे, भिकभेदे, यो हि रजोह.
| कोसंबपदवप्पविभत्ति-कोशाम्रपञ्चवमविभक्ति-न० । कोशारणनिषद्यायामौपनदिकपादप्रोच्ने वा स्थितो वा वाचयति
म्रपल्लवप्रविनागाकाराभिनयात्मके नाट्यभेदे, रा० । तिष्ठति वा शृगालानुगः । व्य०१० । नि०यू०। कोसंबी-कौशाम्बी-स्त्री० । वत्सदेशप्रतियके पुरीनेदे, “वारकोव-कोप-पुं०। कुप भावे घश । कामानिजे चित्तवृतिनेदे, बए सरदा, मिहिनविदेहा य वच्चकोसंवी ।" सूत्र बधानुकूमचित्तवृत्तिभेदे, "मानः कोपः स तु धा, प्रण- ११००१ उ० । प्रा० म० । श्राव० । स्था० ॥ येासमुद्भवः । इयोः प्रणयमानः स्यात्,प्रमोदे तु महत्यपि प्रज्ञा० । अत्रैव भरतकेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org