________________
(६७६) कोमिम अनिधानराजेन्षः।
कोमीकरण चू) गौतमस्वामिना प्रवाजिते अष्टापदे प्रथममेनसामारूढे नमितित्थे गकोमी, सिद्धा तेणेस कोमिसिला ।। १७ ।। तापसगुरौ च । वाच०।
छत्ते सिराम्मि गीवा, वच्छे उअरे कमी ऊरुसु । कोमिदमणीइ-कौएिमन्यदण्डनीति-स्त्री० । कौएिमन्यप्र- जाणू कदमवि जाणू, नीया सा वासुदेवेण ॥ १७ ॥ णीतासु दण्डनीतिषु, व्य०१ उ।
श्य कोमिसिलातित्थं, तिहुअणजणजणि अनिव्वुधावत्थं । कोडिवच्छ-कोटिबद्ध-त्रि० । कोटिसंख्याके, व्य० ३ ०। । सुरनरखरमहि,भविभाणं कुणउ कम्वाणं"।१६। ती०४१कल्प। कोमिनूमि-कोटिनूमि-स्त्री०चतुरशीतितीर्थेष्वन्यतमे कोटिभू
वासुदेवोत्पाट्या कोटिशिला शाश्वत्यशाश्वती वा?,साच कुत्र
स्थानकेस्ति?, तथा सर्वैर्वासुदेवैःसर्वाऽप्युपाट्यतेऽथ वैकदेमौ वीरकोटिभूमिनामके तीर्थे, यत्र श्रीवीरःप्रतिमारूपेण वि
शेन ?, तथा नराणां काट्योत्पाट्या कोटिशिलेति यथार्थ नाम, राजते । ती०४३ कल्प।
अन्यथा वेति प्रश्ने, नत्तरम-कोटिशिलाऽशाश्वतीति शायते, कोडिन-कौटिल्य-न० । कुटिलस्य भावः ध्या वक्रीभावे, चा
गङ्गासिन्धुबैताब्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदणक्यमुनौ, वाच। मुझरे, विपा० १ श्रु०६अ।
शनात, तथा सा भगधदेशे दशार्णपर्वतसमीपे चास्तीति, कोमिन्वय-कौटिल्लक-न । लौकिके नोभागमतो भावभुते, तथा सर्वैरपि वासुदेवैः सर्वथाऽप्युत्पाट्यते, न त्वेकदेशेन, परं अनु०॥
प्रथमेन त्रस्थानं, चरमेण च नूमेश्चतुरङ्गुलानि यावन्मह
ता कऐन जानु यावद्वा नीयते, तथा नराणां कोट्योत्पाट्यत्वेन कोमिसिला-कोटिशिला-स्त्री० । जरतक्षेत्रमध्ये मगधेषु तीर्थ
श्रीशान्तिनाथादिजिनषटू तीर्थगतानेकमुनिकोटीनां तत्र सिभेदे, ती।
द्वत्वेन व कोटिशिलेत्यभिधीयते इत्येतदकरादि तीर्थकस्पादौ " नमिश्र जिणे उवजीवि, वक्काई पुरिससीहाणं ।
सन्तीति । ७ प्र० सेन १ उल्ला० । श्रा०म० । कोमिसिलाए कप्पं, जिणपहसूरी पयासे॥१॥
कोमीकरण-कोटीकरण-न० । कोट्येव कोटीकरणमिति । शह जरह खित्तमझे, तित्थमगहेसु अस्थि कोडिसिला।
विभागे, दश। अज्ज विजं पूज, चारणसुरअसुरजक्खेहि ॥२॥ भरहद्धवासिाहिं, अहिटियदेवसया, जास सयं । पिंडेसणा य सव्वा, सखेवणोयर नवसु कोमीसु । जोपणमेगं पिहला, जोयणमेगं च उस्सेहो ॥ ३॥
न हणइ न पयइ न किण,तह कारवणअणुमईहिं नव ३०५॥ तिक्खरपुडविपदणो, निश्र परिरक्खंति बाहुबलमखिला।।
पिण्डपणा च सा उफ्रमादिजेदनिम्ना संकेपेणावतरति नवसु अप्पामिअ जं हरिणो, सुरनरखयराण पञ्चक्खं ॥४॥
कोटीषु । ताश्चेमाः-न हन्ति, न पचति, न क्रीणाति स्वयम् । पढमेण कया उत्तं, वीएण पावित्रा सिरं जाय ।
तथा न घातयति,न पाचयति,न क्रापयत्यन्येन । तथा घ्नन्त वा तश्पणं गीवाए, तो चउत्थेण बच्छयले ॥५॥
पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । पतदे. अनरंत पंचमपण, तह य छठण कड़ियडं नीश्रा।
वाह-कारणानुमतियां नवति गाथार्थः ।। ३०५ ॥ उरुपज्जंतेणं सत्ते-मेणं उप्पाडिया हरिणा ॥६॥ जाणूसु अहमेणं, नीश्रा चलरंगुलं तु जूमीओ
सा नवहा मुह कीरइ, उग्गमकोमी विसोहिकोमी य। उद्धरिमा चरमेणं, काहेणं वामवाहाए ॥॥
सु पढमा भोयरई, कीयतियम्मी विसोही न ॥ ३०६॥ अवसप्पिणिकालवसा, कमेण हायंति माणवबन्लाई।
सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते-उसमकोटी, तित्थयराणं तु बलं, सब्वेसि हो गुरुरूवं ॥८॥
विशुसिकोटी च। तत्र षट्सु हननघातनानुमोदनपचनपाचनानु. उप्पामेउं तीर३, जे बलवतीए सुहरूकोमीए ।
मोदनेषु प्रथमा उसमकोटी अविशोधिकोट्यामवतरति। क्रीततेणेसा कोडिसिला, कल्लेणावि हरिणाओ॥६॥
त्रितये क्रयणक्रायणानुमतिरूपे विशोधिस्तु विशोधिकोटी चक्काउहो त्ति नामे-ण संति नाहस्स गणहरो पढमो।
द्वितीयेति गाथार्थः ॥ ३०६ ॥ काऊण अणसणविहि, कोडिसिलाए सिवं पत्तो॥१०॥ सिरिसतिनाह-तित्थे संखिजानो मुणीण कोमीओ।
एतदेव व्याचिख्यासुराह भाष्यकार:इत्थेव य सिद्धाओ, एवं सिरिकुंथुसिद्धेवि ॥११॥
कोमीकरणं विहं, नग्गमकोमी विसोहिकोमी य। अरणहजिणतित्थम्मि वि, वारस सिद्धा उ समणकोमित्रो। उग्गमकोमीउकं, विसोहिकोडी अणेगविहा ॥३०७॥ छ कोमी उ रिसीण, सिद्धाश्रो मल्लिजिणतित्थे ॥ १२ ॥
कोटीकरणमिति कोट्येव कोटीकरणम् । कोटीकरणं द्विविधम्मुणिसुब्बयजिणतित्थे, सिद्धाश्रो तिनि साहुकोमीयो।
उन्मकोटी, विशोधिकोटी च । उम्मकोटीपटू हननादिनिष्पन्नश्क्का कोम) सिका, नमिजिणतित्थेऽणगाराणं ॥ १३ ॥
माधाकर्मादि, विशोधिकोटी क्रीतत्रितयनिष्पन्ना अनेकविधा अम्म वि अणेगे ति-त्थमहसीसा सयं सय पत्ता।
श्रोधौदेशिकादिभेदेनेति गाथार्थः ॥ ३०७ ॥ शह कोमिसिला तित्थं, विक्खायं पुहविवलयम्मि ॥१४॥
षट्कोट्याऽऽहपुवायरिपहिं च इत्थ सबिसेसं किं पि भणिजं । तं जहा
कम्मद्देसियचरिमति-गं पश्य मीस चरिमपाहुझिया। जोनणपिहुलायामा, दसन्नपब्वयसमावि कोडिसिला। जिणरक्कतित्थसिद्धा, तत्थ अणेगाउ मुणिकोडी ॥१५॥
अकोयर अविसोही, विसोहिकोमी नवे सेसा ॥३०॥ संखिज्जा मुणिकोडी, श्रमवीसजुगेहि कुंथुनाहस्स ।
कम संपूर्ण मेव, औद्देशिकचरमत्रितयं, कम्मौदेशिकस्य पाखअरजिण चुधीसजुम्गा, बारस कोडी सिकारो ॥१६॥ । रामभ्रमणनिग्रंथविषयं पूति भक्तपानपत्येव,मिश्रग्रहणात् पाखमल्लिस्स वि वीसजुगा, कोडि मणिसव्वयस्स कोडितिगं ।' एडश्रमणनिग्रंन्यमिथ्रजम, चरमप्रानृतिका बादरेत्यर्थः। अध्यव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org