________________
(६७५) कोद्र अनिधानराजेन्द्रः।
कोडिम षट् कोष्ठा स्त्री । कोष्ठकस्य रूपं संप्रदायादवगन्तव्यमित्यर्थः । | कोम-कोट-पुकुट घञ्। कौटिल्ये,आधार घञ् । दुर्गे, वाच०। तं० । कोष्ठ श्व कोष्ठः। अविनष्टसूत्रार्थधारणे, नं० । प्रशा०।। कु ( को)-पुं० । न० । वाससमुदाये, न. १६ श० ६ |
क्रोम--पुं० । 'क्रड' घनोभावे। संझायां घम् । शूकरे, भुजयारउ० । उत्पलकुष्ठे, प्रश्न ५ सम्ब० द्वार । रा०।
न्तरे, न० । स्वी। वृक्षकोटरे, घनीनूते, अश्वानामुरसि, उ
त्तरग्रामभेदे, वाराहीकन्दे, पुं० । शनिग्रहे, वाच० । पत्रा. कोहग-कोष्ठक-न० । आश्रयविशेषे, व्य०१ उग लोहकोष्ठका
कोष्ठक-न। श्राश्रयावशष, व्य०१ उगलाहकाष्ठका दिशाटने, झा०१ श्रु०११ अ०। दौ, षो०११ विवः । श्रावासविशेष, ओघ । अपवरके, दश० कोडग-कोटक-पु० । स्त्री० । कुट-गवुन् । जातिन्नेदे, वाच । ५०१०। श्रावस्तीनगरीस्थे तिन्दुकोद्याने स्वनामख्याते
सिमसारीति Arari सऊजेणार " चैत्ये, ज्ञा०२ श्रु.१ अ०भ०। श्राव। स्था० । उत्त। | निच०१०। कोहघर-कोष्ठगृह-न० । धान्यानां कोष्ठागारे गृहे, रा०।
कोडर-कोटर-पुं० । न । कोटं कौटिल्यं राति रा०-कः । वृक्षकोटपुर-कोष्ठपुट-पुं० । कोष्ठे यः पच्यते वाससमुदायः स स्कन्धादिस्थगह्वरे दुर्गसन्निकृष्टदेशादौ, कोटरं दुर्गसन्निकृष्टं वकोष्ठ एव, तस्य पुटः पुटिकाः कोष्ठपुटः । भ० १६ श०६ उ०। नं तथाभूतवृक्षाणां वा वनम् कोटरा । पूर्वपददीर्घः णत्वं च । ज्ञा०। जं० । वासविशेष, ज्ञा०१ श्रु०१७ अ०।।
कोटराधणम् । वनोंदे, न०। वाच । श्राव० । कोट्ठवनि-कोष्ठबलि-पुं० । कोष्ठबलौ,"विवद्धतप्पेहिँ विवमचि- कोमल-कोटर-पुं० । पक्षिनेदे, जीवा० १ अधि। औ०।
ते, समीरिया को?बविं करिंति।" सूत्र० १ श्रु०५ अ० २ १०। कोमाल-कोमाल-पुं० । गोत्रप्रवर्तके ऋषिभेदे, " उसभदत्तकोहबुद्धि-कोष्ठबुछि-पुं० । कोष्ठकप्रक्षिप्तधान्यमिव यस्य सू- स्स माहणस्स कोमालसगोत्तस्स देवाणंदाए माहणीए " त्रार्थो सुचिरमपि तिष्ठतः स कोष्ठबुकिः । विशे० । लब्धिमत्पु- श्राचा० ३ चू० । प्रा० म०।" कोमालैः समानं गोत्रं यस्य स रुषभेदे,यथा कोष्ठके धान्यं प्रतिप्तं तदवस्थमेव चिरमप्यवति- तथा, तस्य कोडालगोत्रस्येत्यर्थे, कल्प० १ कण । ष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रार्थी निक्षिप्तौ |
बात,एव येषु सूत्रार्थी निक्षिप्ती | कोमालसगोत्त-कोमालसगोत्र-त्रि०। कोडालैः समान गोत्र तदवस्थावेव चिरमप्यवतिष्ठेते ते कोष्ठबुख्यः । बृ० १ ०० । यस्य स तथा। कोडालसगोत्रे, कल्प०१ कण।। "कट्यधमासुनिग्गल-सुत्तत्था कोबुद्धीप" कोष्ठकधान्यवत्सु- सोनि-खी० । कुट इज । धनुषो ऽग्रभाग, वस्तुमात्रस्यानिर्गलावविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलिसूत्रार्थाः कोष्ठबुख्यः । विशे० । पा० । प्रश्न० । ग० ।
ग्रभागे, अस्त्राणां कोणे, उत्कर्षे, वाचः। स्था० । कर्णिकालब्धिभेदे, "कोटबुद्धि य कोट्टयवंतसुनिग्गलसुत्तत्था" कोष्ठ
कोणविभागे, स्था०० ठा। विनागमात्रे, " नवकोडिपरिसुश्व धान्यं या किराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थी
के भिक्खे पन्नत्ते" नवभिः कोटिनिर्विभागः परिशुरूं निर्दोष धारयति न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा
नवकोटिपरिशुद्धम् । स्था०६०। दश०। व्यसंघातानां कोष्ठबुद्धिः । प्रव०२७७ द्वार । श्रा० म० । प्रशा० । प्रा० चू०।
स्वरुपपरिमाणे, औ०1 प्रयुते, कल्प०७वण | शतं लकाणा
मेका कोटिः । अनुशतलक्षष विंशतौ च । है।०३ प्रका०। कोट्ठसमुग्ग-कोष्ठसमुफ-पुं० । कोष्ठा श्रावासविशेषास्तेषां स-|
तत्संख्येये च, पृक्कायाम, संशयस्यालम्बने वादे निर्णयार्थ मुझकः संपुटकः । श्राधारविशेषे, जी०३ प्रति०।।
कृते पूर्वपके, पा० ङीष् कोटीत्यप्यत्र । वाच०। कोहाउत्त-कोष्ठागुप्त-त्रि० । कोष्ठे कुशूले आगुप्तानि तत्प्रक्षेपणेन |
कोडिक-कोटिक-पुं० । कोट्या बहुधा कायति प्रकाशते कै-कः संरक्षितानि कोष्ठागुप्तानि। भ०६ श०६ २० । कुशूझे संरक्तिते
इन्छगोपकोटे, वाच । सुहस्तिशिष्ये सुस्थितसुप्रतिबके, स्थ. पु, बृ०२ उ०। कोट्ठागार-कोष्ठागार-न० । भाण्डागारे, नि० चू०६० ।
विरे, कोटिशः सूरिमन्त्रजपात कोटिशः सृरिमन्त्रजापके, क
ल्प०८ कण । द्वा० । " तदनु च सुहस्तिशिष्यो, कौटिककोष्ठा धान्यपल्यस्तेषामगारं तदाधारजूतं गृहम, उत्त०११ २०। काकन्द कावजायेताम् । सुस्थितसुप्रतिबछौ, कांटिकगच्छस्ततः धान्यगृहे, झा० १ श्रु०१ अ० । स्था। औ० । रा० । कल्प० ।
समभूत्" ॥ ग०४ अधिः । कोहि ( " )-कृष्टिन-त्रि० । कुष्ठमष्टादशनेदं, तदस्यास्तीति
कौटिक-त्रिका कूटन मृगबन्धनयन्त्रण चरति ठक् । मांसविक्रकुष्ठ।। कुष्ठरोगिणि, आचा०१ श्रु०६ अ०१ उ० (कुष्ठभेदाः 'कुछ' योपजीविनि, बाच०। शब्दे अस्मिन्नेव नागे ५७८ पृष्ठे उक्ताः) कोट्ठिया-कोष्ठिका-स्त्री.। लोहादिधातुधमनार्थमृत्तिकामय्यां
कोमिग (य) गण-कोटिकगण-पुं० । कोटिकान्निर्गते गणे, कलिकायाम्, उपा०२ अग आचा। "पुरिसप्पमाणा होण
"थेरेहितो सुटियसुप्पमिबद्धहितो कोटिककाकंदिपहितो वधिया वा चिखल्लमती कोध्यिा जवति"। नि० चू०१७ उ०।
ग्धावच्चसगोतहिंतो इत्थ ण कोमियगणे णाम गणे निग्गए" "जमलकोहियसंठाणसीठयं तस्स दो वि उरू"समतया व्यव
कल्प०० कण । स्थापितकुशूलिकाद्वयसंस्थानसंस्थिती द्वावपि तस्य नरू जो।
कोडिग्गसी-कोट्यग्रशस-अव्यका कोटसंख्ययत्यर्थे, व्य०१ उ०। उपा० २ अ०।
कोमिम-कौण्डिन्य-पुं०। कौत्सगोत्रविशेषभूते पुरुष, तदपत्यकोइ-क्रोष्टकि-पुं० । नेमिराजीमतीविवाहमुहूर्त्तदे ज्योतिर्वि- षु च । स्था०७ ठा। कोरिमन्यो मेतार्यः, प्रजासश्च । श्रा.
हैद, लग्नं पृष्टश्च कोकिनामा ज्योतिर्वित्प्राह-"वर्षासु शुभका- म.द्वि० । महागिरिसूरीणां कौण्डिन्यो नाम शिप्यः यस्य याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य,विवाहस्य | शिष्योऽश्वमित्रः । विश०। स्था० । आ. चू०। कल्पना श्रा० तु का कथा" ॥१॥ कल्प० ७क्षण ।
म। उत्त। शिवनुतेः सहस्तमल्लदीकितस्य (विशे० प्रा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org