________________
(६५४) केवलि ( ण् ) अनिधानराजेन्द्रः।
केवलि (ण) निर्देशस्य शेषोपलकणत्वात् "सिकिसुसिऊंति सिज्झिस्संति" | तुजूतया (चलाई ति) अस्थिराणि (उवगरणाई ति)अङ्गानि इत्येवमतीतादिनिर्देशो अपव्यः । अत एव "सब्वदुक्खाणं " | (चलोवगरणट्ठयाए ति) चलोपकरणलको योऽर्थस्तद्भावश्चइत्यादी पञ्चमपदेऽसौ विहित इति । “जहा छ उमत्थों" इत्या- लापकरणार्थता, तया! चशब्दः पुनरर्थः। भ०५ श०४ ००। देरियं भावना-"आहोहिए णं ते! मणसे तीतमणतं सासयं"
(६) अनुत्तरोपपातिकैः सहाऽऽलापःइत्यादिदरामकत्रयं, तत्र अधः परमावधेरधस्ताद्योऽवधिः । सोऽधोऽवधिः, तेन योव्यवहरत्यसावाऽधोऽवधिकः, परिमितक्षे
पत्नू णं भंते ! अणुत्तरोववाइया देवा तत्य गया चेव सविषयावधिकः। ( परमाहोहिनत्ति) परम प्राधोऽवधिकाद्यः
माणा इह गएण केवलिणा सकिं ाना वा संझावं वा स परमाधोऽवधिकः । प्राकृतत्वाच्च व्यत्ययनिर्देशः ।“परमो- करेत्तए। हंता पनू । से केपट्टेणं नाव पन अणुत्तरोवहिउ ति" क्वचित्पावो व्यक्त.श्च । सच समस्तरूपिडव्यासंख्यात
वाश्या देवा. जाव करेत्तए । गोयमा ! जएणं अणुत्तरोलोकमात्रालोकखण्डासंख्यातावसर्पिकाविषयावधिज्ञानः। (ति
ववाझ्या देवा तत्थ गया चेव ममाणा अढ वा हे वा पमि अालावगत्ति) कालत्रयवेदिनः केवलिनोऽप्यत एव त्रयो दएमकाः, विशेषस्तु सूत्रोक्त एवेति ।।
मिणं वा कारणं वा वागरणं वा पुच्छंति तएणं यह गए
केवली अटुं वा० जाब वागरणं वा वागरेइ, से तेणडेणं से नूणं भंते ! नप्पन्ननाणदंसणधरे अरहा जिणे केवबीअनमत्यु त्ति वत्तव्य सिया। हंता गोयमा नपन्ननाण
भंते ! इह गए केवनी अट्ठ वाजाव वागरे, तएणं अणुदसणरे अरहा जिणे केवनी अझमत्यु त्ति वत्तव्वं सिया,
त्तरोववाइया देवा तत्य गया चेव समाणा जाणंति, पासेवं भंते भंते त्ति ॥
संति, से केणटेणंजाव पासति । गोयमा ! तेमि णं देवाणं " से नूणं " इत्यादिषु कालत्रयनिर्देशो वाच्य पवेति ।
अणंताओ मणोदव्यवग्गणाओ लछाप्रो पत्ताओ अ(अलमत्थु त्ति) अलमस्तु पर्याप्तं भवतु,नातः परं किञ्चिन्झा
भिसमएणागयाओ नवंति, से तेण्डेणं जएणं रह गए केमान्तरं प्राप्तव्यमस्यास्तीति एतद्वक्तव्यं स्याद्भवेत् , सत्यत्वा
वली. जाव पास। दस्यति । न०१श०४ उ० ।
(अालावं व त्ति) सकृजल्पं (संलावं वत्ति) मुहुर्मुहर्ज(५) अवगाहना । केवली यस्मिन्नाकाशप्रदेशेऽवगाढस्तत्र ल्पं मानसिकमेवेति, (बद्धाो त्ति) तदवधेविषयनावं गताः हस्ताद्यवगाह्य स्थातुं शक्तः
(पत्ताश्री ति) तदवधिना सामान्यतः प्राप्ताः, परिच्छिन्ना - केवली नंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्यं त्यर्थः। (अभिसमरणागयात्रा ति) विशेषतः परिजिन्नाः, यवा पायं वा वाहं वा ऊरुं वा उग्गाहित्ता णं चिट्ठइ पनू ! एणं
तस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं,यश्च लोकनामीग्राह
कं तन्मनोवर्गणाग्राहकं जवत्येव,यतो योऽपि लोकसंख्येयभागकेवली से य कालंसि विएम चेव अागासपएसेसु हत्थं वा०
विषयोऽवधिः सोऽपि मनोद्रव्यग्राही, यःपुनः संभिन्नलोकनाडीजाव जग्गाहित्ता णं चिहित्तए?। गोयमा! णो णटे समझे।
विषयोऽसौ कथं मनोद्रव्यग्राही न भविष्यति, इष्यते च लोकसं. से केणणं ते!. जाव केवली णं अस्सि समयंसि जेसु | ख्येयभागावधेर्मनोद्रव्यग्राहित्वम्। यदाह-"संखेजमणोदञ्च,भा. आगामपएससु० जाव चिट्ठइ णो णं पन्नू ! केवली से य
गो लोगपग्लियस्स बोधवो"त्ति। भ० ५ श०४ उ०। कासंसि विएसु चेव हत्यं वा जाब चिट्टित्तए । गोयमा ! (७) आहारः। तत्र दिगम्बरैः सह विप्रतिपत्तिःकेवन्निस्स णं वीरियस्स सजोगसद्दव्ययाए चबाई नवग- सर्वथा दोषविगमात, कृतकृत्यतया तथा । रणाई भवंति चोवगरणट्ठयाए णं केवी अस्सिं समयंसि | आहारसंझाविरहा-दनन्तसुखसमतेः ॥१॥ जेसु आगासपएसेम हत्यं वा० जाव चिट्ठइ णो णं पनू ! दग्धरज्जुसमत्वाच्च, वेदनीयस्य कर्मणः। केवनी से य कालंसि विएसु चेव० जाब चिहित्तए से अक्षोद्भवतया देह-गतयोः सुखःखयोः ॥२॥ तेणटेणं० जाव बुच केवनीणं अस्सि समयंसि० जाव मोहात्परप्रवृत्तेश्च, सातवेद्यानुदीरणात् । चिट्टित्तए ।
प्रमादजननादुच्चै-राहारकथयाऽपि च ॥३॥ (अस्सि समयसि त्ति) अस्मिन् वर्तमानसमये ( ओगाहित्ता नुक्त्या निशादिकोत्पत्तेः, तथा ध्यानतपोव्ययात् । णं ति) अवगाह्याऽऽक्रम्य (से य कासंसि व त्ति) एध्यकाले- परमौदारिकाङ्गस्य, स्थास्नुत्वात्तां विनापि च ॥ ४ ॥ ऽपि(बीरियस जोगसद्दव्वयापत्ति) वीर्य वीर्यान्तरायक्यप्रभया
परोपकारहानेश्च, पुरीषादिजुगुप्सया। शक्तिः, तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत्सत् विद्यमान कन्यं जीवजन्यं तत्तथा; वीर्यसद्भावेऽपि जीवाव्यस्य योगान्
व्याध्युत्पत्तेश्च जगवान्, लुङ्गे नेति दिगम्बराः ॥५॥ विना चलनं न स्यादिति; सयोगशब्देन सद्व्यं विशेषितं,स- (सर्वथति ) सर्वथा सर्वप्रकारैर्दोषविगमात्, खुधायाश्च दोदिति विशेषणं च, तस्य सदा सत्ताऽवधारणार्थम् । अथवा व पत्वात्तदभावे कवलाहारानुपपत्तेः । तथा कृतकृत्यतया केवआत्मा,तद्रूपं जव्यं स्वयं, ततः कर्मधारयः। अथवा वीर्यप्रधा- लिनः कवलभोजित्षे तद्धान्यापत्तेः । आहारसंशाविरहात नः मयोगो योगवान् वीर्यसयोगः, स चासौ सदूज्यश्च मनःप्र- तस्याइचाहारहेतुत्वात् । अनन्तसुखस्य संगतेः केलिनः कभृतिवर्गणायुको वीर्यसयोगसदृषयः,तस्य जावस्तत्ता,तया हे- । वलनुक्तौ तत्कारणचुदनोदयावश्यंभावात्तेनानन्तसुखविरो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org