________________
( ६३४ ) अभिधानराजेन्द्रः । कू ( को ) ि त्यपरिहिया चंदणालित्तगायसरीरा अप्पेगइया हयगया एवं गयगया रहगया सिबियागया संद्माणियागया अप्पेगया पायविहारचारिणो पुरिमवग्गुरा परिखित्ता महया
सहाय वोलकलकलवेणं पक्खुब्भिमहासमुद्दरवतं पिव करेमाला चंपाए नयरीए मज्भं मजेणं निगच्छंति, णिग्गच्छतित्ता जेणेव पुष्ान हे चेइए तेत्र उवागच्छ, उवागच्छतित्ता समएस्स भगवओ महावीरस्स अदूरसामंते छत्तातीए तित्ययराजिसेसे पासंति, पासित्ता
वाहनात ठावतिता जाणवाह रोदितो पचोरुति, पच्चोरुहित्ता जेणेव समणे जगवं महावीरे तेणेव उवागच्छड़, उवागच्छिता समणं जगवं महावीरं तिक्खुत्तो प्रायाहिणं पयाहिणं करोति, करिता वंदति, एमंसंति, वंदिना
कू ( को ) लिय
मलकोमलुम्पनितम्मि अहा पंकुरे पहाए रत्तासोगप्पगासकिं मुहगुंजकरागसरिले कमलागरसंमवोहए - मिसूरे सहस्रस्सिम्मि दिएअरे तेयसा जलते जेव चंपा गय। जेणेव पुष्मनद्दे चेइए तेणेत्र उवागच्छति, जवागच्छतित्ता महापमिरूवं उग्गदं उगिल्हित्ता संजमेणं तवसा अप्पाणं जावेमाणा विहरति ( भौ० ) । तए
चंपाए एयरीए सिंघारुगतिगचउकचच्चरचनम् मुह महापपदेसु महया जणसदेति वा जणवृद्देति वा जावोति वा ककलेति वा जम्मीति वा जणुकलियाति वा जासन्निवाति वा बहुजणो मस्स एवमाइक्खर, एवं नास एवं पत्रे, एवं परूवेश - एवं खलु देवाप्पिया ! समणे भगवं महावीरे दिगरे तित्थगरे सयं संबुके पुरिमुत्तमे० जाव संपाविउकामे पुव्वाणुपुत्रि चरमाणे गामा गामं दुज्जमाणे इहमागए इढ संपत्ते इह समोस इहेव चंपाए यरीए वाहिं पुमनद्दे चेहए अहा परूिवं उगई उगिरिहत्ता संजमेणं तवसा अप्पा भावेमाणे विहरति तं महत्फलं खबु जो देवाप्पिया ! तहारूवाणं अरहंताणं जगवंताणं णामगोअस्स वि सवणताए, किमग ! पुरण अनिगमणवंदणण मंसण परिपुच्त्रणपज्जुत्रास
याए, एकस्स वि आयरियस्स धम्मित्रप्रस्स सुवण्यस्स सवणता किमंग ! पुए विपुलस्स प्रत्यस्स गहण्याए, तं गच्छामो देवालिया ! समणं भगवं महावीरं वंदामो
सामो सकारेमो सम्माऐमो कल्लाणं मंगलं देवयं विणणं पज्जुवासामो, एते पञ्चभवे इहभवे अ हियाए सुहाए खमाए निस्से साए आगामि अत्ताए नविस्स ति
कट्टु बहवे लग्गा जग्गपुत्ता भोगा जोगपुत्ता एवं दुपको रे राइमा खत्तिया माहणा जमा जोहा पसत्यारो मल्लई लेई लेच्छत्ता य बहवे राईसरतलवरमांकवियकोचि अन्न से डिसेना व सत्यवादपनितिया अपेगइआ बंदपणवत्ति अप्पेगा पूत्रप्रणवत्तियं एवं सकावत्तियं सम्माणवत्तियं दंसणवत्तिअं कोऊहलवत्तियं अपेगा अडविलिच्छ हे प्रोस्सुयाइ मुणेस्सामो, सुप्राइ निस्संकियाई करिस्सामो,अप्पेगा अट्ठाई देऊ कारलाई वागरणाई पुच्छरसामो, अप्पेगईया सन्चओ समंताए मुंडे नवित्ता अगाराओ अहागारिश्रं पव्वइस्सामो, पंचाणुत्रयं सत सिक्खावइयं बाल सविहं गिहिधम्मं परिवज्जिसामो, अप्पेगा जिजतिरागेण अप्पेगइया जी मे ति कट्टु एढ़ाया कलिकम्मा कयको मंगलपायच्छित्ता सिरसा कंमालका आदिमणिसुवन्ना कप्पियहारगृहारतिसरयपाचंगपलंच पाएकडित्तयमुकयसोहानरणा पवर
Jain Education International
मंसित्ता पच्चासले पाइरे सुस्सुसमाणा मंसमाला अभिमुद्दा विणणं पंजलिनमा पज्जुवासंति । तए णं से पवितवाउ इमसे कहाए लट्ठे समाणे हट्टतुट्ठे० जात्र fore एहाए० जाव अप्पमहग्यानरणालंकि असगरीरे सयाओ गाओ पाक्खिमइ, सयाओ गिहाओ पडिणिक्खमित्ता चंपानगरिं मज्जं मज्जेणं जेणेव बाहिरिया सव्वे बहेडिला वत्तव्या०जाव खिसीयइ, णिसत्ता तस्स पवित्तिवा अस्म अतेरससय सहस्साई पीइदाणं दनयति, दलयतित्ता सक्कारेति, सम्माऐति, सकारेत्ता सम्मा येत्ता परिविमज्जेइ । तणं से कुणिए राया भंजसारपुत्ते बलवाउ आमंति, श्रमंतेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! आजिसेकं हत्रियणं परिकहि, हयगयरहपवरजोहकसिअं च चारंगिणं सेणं समाहिहि, सुजद्दानमुहाण य देवी वाहिरियाए उाणसाला पारिएकपारिएका जत्ताभिमुहाई जुत्ताइ जाणाइ डबकबेह, चंपं णगरिं सब्जितरवाहिरि
सित्तत्तिसुसम्म हरत्यंतरावणवी हित्र्यं मंचा मंचलिअं णाणाविह रागउत्थियज्जयं पमागाइपमागमं मि लाउलोइयमहियं गोसीससरसरत्तचंद जाव गंधिव हिचं करेह, कारवेह, करिता कारवेत्ता एप्रमाणत्तिअं पच्चपिएह-निज्जास्सामि समणं जगवं महावीरं अभिवंदए;
सेवा कृणिएवं रम्मा एवं बुत्ते समाणे हनुट्ठ० नाव दिए करयनपरिग्गहियं सिरसावत्तं मत्थए अंजलि कए एवं बयासी - सामित्ति आलाइ विएएणं वयणं परिमुणेइ, परिसुणेइत्ता हत्यिवाउअं आमंतति, आमंतेत्ता एवं वयासी - खिप्पामेव जो देवाप्पिया ! कृणिअस्म रमो भंजसारपुत्तस्स भिसेकं हत्यिरयणं परिकपेहि, हयगयरहपवर जो इकलियं चानरंगिणसे सएदादेहि, सएहाहित्ता एप्रमाणत्ति पच्चप्पियाहि ।
तर से इत्थिवाउ बलवान अस्स एअमहं सोचा था
For Private Personal Use Only
www.jainelibrary.org