________________
(६३३) कू (को) णिय अभिधानराजेन्डः।
कू (को) णिय णवंजणगुणोववेमा माणुम्माणप्पमाणपमिपुमसुजायसव्वं- या जंभसारपुत्ते तस्स पवित्तिवानअस्म अंतिए एयमई गसुंदरंगी ससिसोमाकारा कंतपियदसणा सुरूवा करयलपर• सोचा णिसम्म हहतुट्ठजाव हिअए विअसियवरकमन्नणयमिअपसत्यतिवनियवलियमका कोमुइस्यणियरविमलपडि- __णवयणे अल्झियवरकमगतुझियकेयरमउमकुंडबहारविरापुम्मसोमवयणा कुंमबुद्विहिअगमलेहा सिंगारागारचारुवे- यंतरझ्यवच्छे पाबंबपलंबमाणघोलंतनूसणधरे ससम्म सा संगयगयहसिअभणिचिट्टिअविनासमझिअतलाव- तुरिअं चपलं नरिन्दे सीहासणाओ अब्जद्वेष,अन्भुढेइत्ता णिनणजुत्तोवयारकुसला पासादीपा दरिसणिज्जा अनिरू- पायपीढायो पञ्चोरुहइ, पञ्चोरुहत्ता पानो उम्मुअइ, उवा पकिरूवा कोणिएणं रएणा जंजसारपुत्तेणं सकिं - म्मुअइत्ता अवह पंच रायककुहाई । तं जहा-खरगं १ छत्तं रत्ता अविरत्ता घटे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए २ उप्फेसं ३ वाहणाउ ४ वालवीअणं ५, एक्कसाडि कामजोए पच्चणुजवमाणी विहरति । तस्स णं कोणि-| उत्तरासंगं करेइ, करेऽत्ता आयते चोक्खे परममुन्नए अंजस रखो एक्के पुरिसे विउझकयवित्तिए भगवओ पवित्ति- लिमनलिअग्गहत्थे तित्थगराभिमुहे सत्तटुपयाई अणुगच्छवानए जगवतो तद्देवसि पवित्तिं णिवेए। तस्स णं पुरिस- ति, सत्तट्ठपयाई अणुगच्छतित्ता वामं जाणुं अंचेह, अंचत्ता स्स वहवे अमे पुरिमा दिप्मा भत्तिनत्तवेपणा जगवतो दाहिणं जाणु धरणितलंसि निवेसे त्ति साहढ तिक्खुत्तो पवित्तिवानमा जगवतो तद्देवसिगं पवित्तिं णिवेदेति । तेणं | मुकाणं धरणितनसि निवेसइत्ता ईसिं पच्चुममति, कालेणं तेणं समएणं कोणिए राया जंजसारपुत्ते वाहिरि- पच्चुत्सामित्ता कम्गतुमियभिआओ जुआओ पहिसा याए उवट्ठाणसाझाए अणेगगणनायकदंमनायकराईसरत.
हरति, हरतित्ता करयल० जाव कट्ट एवं बयालवरमांडविभकांडीवमंतिमहामंतिगणकदोबारिश्रअमच्च- |
सी-णमोऽत्थु णं अरिहंताणं भगवंताणं आगराणं चेटपीढमदनगरनिगमसेटिसणावइसत्यवाहदूतसंधिवालस-- | नित्थगराणं सयं संबुद्धाणं पुरिमुत्तमाणं पुरिससीहाद्धि संपरिखु विहरइ । तेणं कालेणं तेणं समयेणं समणे णं परिसवरपंमरी प्राण परिसवरगंधहस्थीणं लोगुत्तजयवं महावीरे प्राइगरे (औ०) पुत्राणुपुब्धि चरमाणे
माणं भोगनाहाणं सोगहियाणं लोगपईवाणं लोगपज्जोगामाणुग्गामं दूइज्जमाणे मुहंमुहेणं विहरमाणे चंपाए
अगराणं अजयदयाणं चक्रबुदयाणं मग्गदयाणं सरणदण यरीए बहिया उवणगरग्गामं नवागए चपं नगरि
याणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं पुगणनई चेइ अं समोसरिउकामे । तए णं से पवित्ति
धम्मनायगाणं धम्मसारहीणं धम्मवरचानरंतचक्कचट्टीणं वाउए इभीसे कहाए लछडे समाणे हतुट्ठचित्तमा
दीवोत्ताणं सरणंगइपश्वा अप्पमिहयवरनाणदसणधराणं णदिए पीक्ष्मणे परमसोमणस्सिए हरिसवसविसप्पमाण
विअच्छउमाणं जिणाणं जावयाणं तिप्लाणं तारयाणं हियए एहाए कयवलिकम्मे कयकोउ अमंगलपायच्छित्ते
बुछाणं बोहयाणं मुत्ताणं मोअणाणं सबन्नणं सचदमुरुपवेसाई मंगवाई वत्याई पवरपरिहिए अप्पमहग्या
रिसीणं सिवमयलमरुअमाएंतमक्खयमवावाहमपुणराविभरणालंकियसरीरे साओ गिहाओ पमिनिक्खमइ, स
त्तिसिद्धगइनामधेयं ठाणं संपत्ताणं, नमोऽत्यु णं समणस्स पात्रो गिहाम्रो पमिनिक्खमित्ता चंपाए एयरीए मज्झं
जगवो महावीरस्स आदिगरस्स तित्यगरस्स० जाव सं. मज्जेणं जेणेव कोणियस्स रमो गिहे जेणेव बाहिरिया
पाविनकामस्स मम धम्मायरियस्स धम्मोबदेसगस्स बंदामि उवट्ठाणसाला जेणेव कृणिए राया जंजसारपुत्ते तेणेव
णं जगवं तत्थ गयं इह गते पासर मे भगवं तत्य गए श्ह उवागच्छति, उवागच्छइत्ता करयलपरिग्गहियं सिरसावत्तं मत्यए अंजझिं कहु जएणं विजएणं बद्धावेइ, वहावेऽत्ता
गयं तिकह बंदंति, णमंसंति, वंदित्ता णमंसित्ता सौहाएवं वयासी-जस्स णं देवाणुप्पिया दंसणं कंग्वंति, जस्स
साणवरगए पुरत्यानिमुहे निसीअक्ष, निसीइत्ता तस्स पणं देवाणुप्पिया दंसणं पीहंति, जस्स णं देवाणुप्पिया
वित्तिवान अस्स अट्टत्तरसयसहस्सं पीतिदाणं दलपति,ददसणं पेत्यंति, जस्स णं देवाणुप्पिया दंसणं अभिलसं
लइत्ता सकारेति, सम्माणेति, सक्कारिता समाणित्ता एवं ति, जस्स णं देवाणप्पिया णामगोत्तस्स वि समाएयाए
वयासी-जया णं देवाणुप्पिया ! समणे भगवं महावीरे इह इतुट्ट जाव हिया भवंति, से णं समणे भगवं महावीरे मागिच्चेजा, इह समोसरिजा,इहेव चंपाए णयरीए बहिपुत्राणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे चपाए ण- आ पुमजदे चेइए अहापभिरूवं उग्गहं नगिरिहत्ता संयरीए उवणगरगामं नवागए चंपं गरिं पुम्भई चेअं| जमणं तवमा अप्पाणं भावेमाणे विहरेज्जा,तयाणं मम एसमोसरिनकामे तं एअंएं देवाणुप्पियाणं पिअट्ठपाए | अमटुं निवेदिजामि त्ति कटु विसज्जिते । तए णं समणे नपिअंणिवेदेमि-पिअंते जवभो । तए णं से कणिए रा- गवं महावीरे कवं पाओ पनायाए रयणीए फुल्लुप्पलक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org