________________
कुसूल अभिधानराजेन्द्रः।
कूड कुमूल-कुशूल-पुं० । कोष्ठे, स्था० ३ ग०१०।
य चउत्था" ॥४५॥ इन्द्रजालगोलकखेलनाद्याः, आदिकुसेज्ज-कुशय्य-त्रि० । कुत्सितशयने, जं० २ वक्षः । प्रश्न ।
शब्दात्समस्याप्रहेलिकादयो गृह्यन्ते ।जीत।
कुहिय-कुथित-त्रि० । कोथमुपनीते,झा०१श्रु०१अकोयवति, कुह-कुह-पुं० । कुहयति विस्मापयति ऐश्वर्येण । कुह-अच् । कुबेरे, पुं० । विस्मापके,त्रि० । वाच० । वृते, "कुहा महीरुहा
प्रश्न० ५ सम्ब० द्वार। पूतिभावमुपगते, जी० ३ प्रति० । विनऐ
| च । ज्ञा०१ श्रु०१०।। वच्छा, रोवगा रुंजगा वि य"। एते द्रुमपर्यायाः। दश०७०। कुध्-स्त्री०। सम्पदादि० भावे क्विए। क्रोधे, ध०२ अधि०।
कुहियकढिणकट्ठज्य-कुथितकग्निकाष्ठलत-त्रि० । विनष्टक
केशदारुभूते, तं। कुहंड-कूष्माएम-पुं० । रत्नप्रभापृथिव्या उपरितनयोजनशत-|
कुहियकिमिय-कुथितकृमिक-त्रि०। विनष्टकृमिके, का० १ ४० वर्तिनि व्यन्तरनिकायविशेषे, औ०।
१ । कुहमिया-कृष्माएिमका-स्त्री० । पुष्पफल्याम, राम कुहियपूइय-कुथितपूतिक-त्रि० । अत्यन्तकुथिते, प्रश्न ५ सकुहमियाकुसुम-कृष्माधिमकाकुसुम-न० । पुष्पफलीकुसुमे,| म्ब० द्वार। रा० । जी०।
कुहुन्वय-कुहुव्रत-पुं०। कन्दविशेषे, उत्त० ३६ अ०। कुहग (य)-कुहक-न० । कुह-बा क्विन् । इन्द्रजाले,असद्वस्तुनः कुहेमग-कुहेटक-पुं० । अलीकाश्चर्यविधायकमन्त्रतन्त्रयन्त्रकासत्वेन बोधके व्यापारनेदे, वञ्चनायाम, स्त्री०। किपकादित्वा- | नात्मिकायां विद्यायाम,उत्त०२० अ०"तेसु न विम्दया सयं, द् नेत्वम् । वाच० । धावतोऽश्वस्य उदरप्रदेशसमीपे सं- आहट्ट कुहेडपहिं व । " अत्र आहट्ट सि प्रहेलिका, कुहेमक मच्छितवायुविशेषे, "घणगज्जियहयकुहए, विज्जुदुगिज्जगूढ- आभाणकः प्रायः प्रसिक एव । प्रव०७३ द्वार । वक्रोक्तिविहिययात्रो।" अत्र कुहकशब्देन यो धावतोऽश्वस्योदरप्रदेशस- शेषे, पृ०१ उ०। मीपे संमच्छितवायविशेष उत्पद्यते स प्रोच्यते। यत उक्तं परि-कडेगा-कोटका-स्त्री० पिरामायके. पनाविव । गिशिरापर्वणि श्रीहेमचन्छसृरिपादैः-'दभ्यो च स्वर्णकारोऽपि, च-| एमाली, प्रव०४ द्वार। रितं योषितामहो। अश्वानां कुहकाराव-मिह को वेत्तुमीश्वर'?।१।
कुहेमयविजासवदारजीवि (ए)-कुहेटकविद्याश्रवधारजीविन्ग०२ अधि०।
त्रिकाकुहेटका विद्याः कुहेटकविद्या अलीकाश्चर्यविधायकमकुहमा-देशी-कुब्जे, दे० ना०२ वर्ग ।
त्रयन्त्रतन्त्रज्ञानात्मिकाः, ता एव आश्रवद्वाराणि, तैर्जीवितुमाजीहण-कुहन-न० । ईषत् प्रयत्नेन हन्यते।हन्-कर्मणि वा अप्!
विकां कर्तुं शीलं यस्य स कुहेटकविद्याश्रवद्वारजीवी । कुहेटकमृदनाण्डे, काचपात्रे च । तयोरीषत् प्रयत्नेन हन्यमान
विद्यया कर्मोपार्जनहे तुजूतया जीवननिर्वाहके, "कुहेडविजासस्वात्तथात्वम् । कुत्सिताचारेण हन्ति । हन् अचाईर्षाली, त्रि०।
वदारजीवी, न गच्छई सरणं तम्मि काले।" उत्त० २ अ० । कुं पृथिवीं हन्ति, हन अच् । मूषके, स च। पुं० । स्त्री० ।। कुहेवाग-कुहेवाक-पु० । कुत्सिता हेवाका अाग्रहविशेषाः कुहेस्त्रियां ङीप । वाच। भूमिस्फोटकाभिधाने वनस्पतिनेदे, श्रा- | वाकाः । कदाग्रहेषु, "श्माः कुहेवाकविडम्बनाः स्युस्तेषां न येचा०१ श्रु०१०५उ०प्रकाशनसभा 'स किंतं कुहणा?। षामनुशासकस्त्वमिति" । स्या० ३ श्लोक । स्था। कुहणा अणेगविहा पमत्ता।तं जहा-"पाए काए कुदणे, कुणके
कृ-कुतप-पुं० । तैलादिनाजने, “कूअम्गाहा" ज०३ वक०। दबहलियाए।सपम्भाए सत्ताए उत्तोप वंसीणहिया कुहरए"।१। या घमे तहप्पगारासेत्तं कुहणा"। प्रशा०१ पद ।सूत्र० प्रश्न।
कूप्रणया-कूजनता-स्त्री० । प्रार्तस्वरकरणे, स्था०३ग०३७०। कुणी-कूष्माएकी-स्त्री०। वहीभेदे,आचा०१ श्रु०१ अ०५उ०। काय-कृजित-न । कासिते, अविधिना मुखवस्त्रिकां करं वा कुहर-कुहर-न० । विवरे, प्रश्न० ४ श्राश्र द्वार । रा० । पर्वता- मुखेनाध्मायकृते,आव०४अापक्किनेदे, अव्यक्तशब्दे च । वाचा न्तराले, शा०१श्रु०१०। रा०जिनमरामपादिके,नं०। कणे, कृचिया-कृर्चिका-स्त्री० । विन्दुरूपेषु बुद्देषु, विशे० ।" अंब. कण्ठशब्दे, गले, समीपे च । न० । वाच०।
तणेण जीहाप, कृचिया होइ खीरमुदगम्मि। हंसो मुत्तण जलं, कुहाम-कुनगर-पुं। परशौ,सुत्र०१ श्रु०१ अ० १ उ० । विपा।
आपियइ पयं तह सुसीसो" ॥१४६७॥ श्रा० म०प्र० । विशे। 'जो परं कुहाडेहिं तव्वो' नि००१०। काष्ठसंस्करणसा- | कूजंत-कूजन-त्रि० । अव्यक्तं शब्दायमाने, झा०१ श्रु०००। धनप्रहरण, उत्त० १६ अ०।
कूम-कूट-पुं० । कूट-अच् । यथायथं कर्मादौ घञ् वा । अगकुहामहत्य-कुठारहस्त-त्रि० । परशुपाणी, सूत्र. १ श्रु० ५ स्त्यमुनी, गृढे, पुं० । स्त्री०। निश्चले राशौ, लौहमुद्रे, दम्भे, अ०१ उ०।
मायायाम्,वाचा असदुलते, आव०६अ। प्रव० । भ्रान्तिजनकहामी कुठारी-स्त्री० । शस्त्रविशेषे,आचा०१ श्रु० १०५७०।
काव्ये, भ०७२०६०। जं० । कार्षापणतुलाप्रस्थादेः पर
वञ्चनार्थ नानाविधकरणे, सूत्र०२ श्रु०२ अान्यूनाधिककरणे, कुहावणा-कुहना-स्त्री० । 'कुह' विस्मापने। अदन्तस्य धुरादित्वा- का०१०२० प्रश्न अनेकेषां मृगादीनां प्रहणाय नानाविदिनि “षिपन्ध्यासिविदिकारितान्तेभ्यो युः" ति युप्रत्ययः।
धप्रयोगकरणे,रा गौणमोहनीयकर्मणि,स०३० समानरके, कुहना। विस्मयकारिण्यां दन्तक्रियायाम, "धावणडेवणसंध- कश्चिदतिक्रूरकर्मा तन्मध्यात्कूटमिष कूटं प्रनूतप्राणियातनाहेतु. रिस-गमणकिडाकुहावणाईसु । उकिगोयगेलिय-जीवस्याईसु त्वात् नरक इत्यर्थः,यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org