________________
कुसीलपरिभासा अभिधानराजेन्द्रः।
कुसुर मेषाऽऽहारमभुजानाः शीलवन्तो भण्यन्ते नेतर इति स्थितम् । नाशब्दस्य निपातत्वेनाऽवधारणार्थत्वादिति ।
कुसुमग्गथण-कुसुमग्रथन-न० । स्त्रोकलाभेदे, कल्प०७ कण । अप्राशुकभोजित्वेन कुशीलत्वं प्रतिपादयितुं दृपान्तमाह- कुपुमघरय-जुसुमगृहक-न० । कुसुमप्रायवनस्पतिगृहे, ज्ञा०१ जह णाम गोयमा चं-मिदेवगा वारिजद्दगा चेव ।
श्रु०३ अाकुसुमप्रकारोपचिते गृहे,जं० १वक्व० जी० । रा०। जे पग्निहोत्तवादी, जलसोयं जे य इच्छति ॥ ॥२॥ कुसुमणयर-कुसुमनगर-न०। पाटलिपुत्रे, प्रा०म० द्वि०। (जह णाम इत्यादि) यथेति दृष्टान्तोपक्षेपार्थ, नामशब्दो वाक्यालङ्कारे।गीतमा इति गोवतिका गृहीतशिकं बघुकायं वृषभ
कुसुमदाम-कुसुमदामन्-न० 1 पुष्पमालायाम, उपा०१०। मुपादाय धान्याद्यर्थ प्रतिगृहमटन्ति । तथा (चंडिदेवगा इति)
| कुसुमदामकोदंग-कुसुमदामकोदएम-पुं० । कामदेवे, “ मुंडमाचक्रधरप्रायाः । एवं वारिभषका अम्भकाः शवलाशिनो नित्यं
लिए जं पणएण तं नमहं कुसुमदामकोदंगकामहुं" प्रा०४पाद । मानपानादिधायनाभिरता वा । तथा ये चाऽन्येऽग्निहोत्रवादिनोऽग्निहोत्रादेव स्वर्गगमनमिच्छन्ति, ये चान्ये जलशौचमिच्छन्ति | कुसुमप्पअर-कुसुमप्रकर-पुं० । " समासे वा" ८।२।१७ । भागवतादयस्ते सर्वेऽप्यप्राशुकाहारभोजित्वात् कुशीला इति । इति पद्वित्वं वा । पुष्पसमूहे. प्रा० २ पाद । चशब्दात् ये च स्वयथ्याः पाास्थादय उसमाच शुद्धमादारं भुञ्जन्ते, तेऽपि कुशीला इति । गतो नामनिष्पन्नो निवेपः ॥
कुसुमपुर-कुसुमपुर-न० । पाटलिपुत्रे, वृ० ३ उ० । सूत्र. नि. १ ध्रु० ७ ० । प्रा० चू० । आव० । कुसुमभर-कुसुमजर-पुं०।पुष्पसम्भारे, "कुसुमभरसमोणमंतपसा प्रश्ना
तलविसालसालं" कुसुमभरण पुष्पसंभारण समीषदधनमकुसीललिंग-दुशीललिङ्ग-न० पार्श्वस्थादीनां चिह्न, उत्त
म्त्यः पत्रसमृकाः, पत्रसमिद्धति स्कन्धपत्रलमिति वचनात् २० अ.
विशाला विस्तीर्णाः शालाः शाखा यस्य सः कुसुमनरसकुसीलविहारि (ण)-कुशीझविहारिन्-पुं० । आजन्माऽपि
मवनमत्पत्रलविशालशालः । रा०। सानाद्याचारविराधके, भ० १० श०४ उ०।
कुमुमवाहि-कुसुमदृष्टि-स्त्री०।दशार्डवर्णपुष्पवर्षे,पश्चा०२ विष। कुसीलसंसग्गि-कुशीलसंसर्गि-पुं० । पार्श्वस्थादिसम्बन्धे, दशावर्णजल जाधोभागस्थायिवृत्तजाम्बूनदप्रमाणकुसुमवर्षणे, सावद्यमनायतनमशोधिस्थानं कुशीलसंसर्गिः, एतान्येकार्थका
दर्श। नि पदानि भवन्ति । अोध०।
कुसुमसंथर-कुसुमसंस्तर-पुं०।पुष्पशयने,प्रश्न० ५ सम्ब० द्वार। कुमीस-कुशिष्य-पुं० । दुष्टशिष्ये, उत्त० २७ अ०।
कुसुमसंजव-कुसुमसम्नव-पुं० । वनस्पतिषु बाहुल्येन कुसुमाकुसुभ-कुसुम्न-पुं० । लट्टायाम, स्था०८ग। भ० । औष- नां मल्लिकापाटलादीनां सम्नवो यस्मिन् स तथा । मधुमासे, धिनेदे, प्रज्ञा० १ पद । श्राचा०। भानि० चा बट्टकरागे, "अह कुसुमसंभवे काले, कोइला पंचमंसरं।" अनु०।कल्प यत्पुपर्वस्त्रादिरागः समुत्पद्यते । जं.२ वक । “चत्तारि । स्था। चं०प्र००। ज्यो०। सू०प्र०। इंति तेल्ला, तिप्रयसिकुसुंभसरिसवाणं च।" प्रव० ४ द्वार। "जे सुंभए से कुसुभए " अनु० । कमण्डली, स्वर्णे,
कुसुमसम-कुसुमसम-त्रि० । पुष्पसदृशे, तं० । न० । वाचा
कुसुमसार-कुसुमसार-पुं० । मलयमहायाः पितरि सार्थवाहे, कुमुट्ट-कुशावर्त पुं० । ब०व० । आर्यदेशभेदे, यत्र सौरिकनग- "विजयमणणंदणे णयरे कुसुमसारसत्यवाहसुकुमालियाए रं, 'सोरियं कुसुट्टा य' सौरिकं नगरं, कुशावों देशः । प्रव०
भारियाए मलयमहा नाम उहिया" दर्श। २७३ द्वार । सूत्र।
कुसुमालिओ-देशी-शून्यमनसि, देना०२ वर्ग। कुमुम-कुसुम-न० । कुस-उम | गुणाभावः । पुष्पे, जं. १ वक्ष०ाजी०रा०ादशास्था० मी०।कल्प प्रज्ञा "पुप्फा-
कुसुमासव-कुसुमासव-न० । कुसुमस्य तसस्याऽऽसबम् ।
मनि. तज्जाते मद्य च । वाच०। किजल्के, औ० णि य कुसुमाणि य,फुल्लाणि य तहेव होति पसवाणि ।सुमणाणि य सुहुमाणि य,पुष्फाणं होति एगट्ठा ॥" दश०८०ापनप्रभस्य
कुसुमासवलोल-कुसुमासवलोल-त्रि० । किजस्कपानसम्पटे, यते, स च नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः कलानययुक्तदक्ति- जी० ३ प्रति०। जंग | रा० । औ। णपाणिद्वयो नकुलाकसुत्रवामपाणिद्वयश्च । प्रव० २७ द्वार। कुसुमकुंमल-कुसुमकुएमल-न । हृतपूरकपुष्पसमानाकृतिक
कुमुमिय-कुसुमित-त्रि० । कुसुमानि पुष्पाणि सजातानि एषाभरणे, अन्त०४ वर्ग।
मिति कुसुमिताः। तारकादिदर्शनादितच प्रत्ययः । रा० । स्था।
संजातकुसुमेषु, भ०१श० १० जी०। । जं० । प्रा० कुसुमकेन-कुसुमकेतु-पुं० । अरुणवरद्वीपाधिपतिदेवे, द्वी०। म० । मुकुलितेषु, बृ०१ उ०। कुमुमक्खयधूव-कुसुमावतधूप-पुं० । पुष्पमालायखण्डतएकुल- कुसुर-ताम्बूल-न० । “गोणाऽऽदयः"।८।२।१७४ । इति कृष्णागरुसारधूपेषु, दर्श।
ताम्बूलस्थाने कुसुरादेशः । नागवल्लीदले, प्रा०पाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org