________________
( ६०५ ) अभिधानराजेन्द्रः ।
कुसील
(२) अधुना कुशील प्ररूपणामाद
तो तिविद कुमीलं तमहं वृच्छामि श्रणुपुन्बीए । दंसणनाचरिते, तिविद कुसीलो मुणेयन्वो ॥
त्रिविधं कुशीत्रमहमानुपूर्या वक्ष्यामि । यथाप्रतिज्ञातमेव करोति - ( दंसणेत्यादेि ) त्रिविधः कुशीलो ज्ञातव्यः । तद्यथादर्शने, ज्ञाने, चारित्रे च ।
एतदेव व्याचिख्यासुराह
नाणे नाणायारं, जो उ विराहेइ कालमादी य । दंसणे दंसणायारं, चरण कुसीलो इमो ढोइ || यो ज्ञानाचारकाले 'विण्पत्यादि' रूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति ।
तमेवाह
कोय नूईकम्मे, पसियापसिणा य निमित्तमाजीवो । कक्क कुरुया य लक्खण मुत्रजीवति विज्जमंताद ।।।
कौतुकं नाम श्राश्वर्ये यथा मायाकारको मुखे गोलकान्प्रविष्य कन निष्काशयति, नाशिकया वा । तथा मुखादर्शि निष्काश यतीत्यादि । अथवा परेषां सौनाम्यादिनिमित्तं यत् स्वपनादि क्रियते एतत् कौतुकम् । उक्तं च-"सोहग्गावि निमित्तं परे सि एहवणादि कोउगं प्रणियं" इति । एवंभूतानि कौतुकानि । तथा भूतादिकर्म नाम यद् ज्वरितादीनामनिमन्त्रितेन कारेण रक्षाकरणम् "जरियादिभूतिक्षणं भूतीकम्मं विणिदिट्ठे" इति वचनात् । प्रश्नाप्रश्नं नाम यत् स्वनविद्यादिनिः शिष्टस्यान्येभ्यः कथनम् । उक्तं च- " सुविणगविज्जाकहियं, आर्यस्खणिघंटियादिकहियं वा । जं सीसर अोसि, परिणापसिणं हवइ एयं ॥ " निमित्तमतीतादिजावकथनम् । तथा श्राजीवो नाम आजीविका, स च जात्यादिनेदः सप्तप्रकारस्तान् । तथा कल्को नाम प्रसूत्यादिषु रोगेषु कारपातनमथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा
दिभिरुद्वर्तनम् । तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रकालनम् । लक्षणं पुरुषलक्षणादि । तथा ससाधना विद्या, श्र साधना मन्त्रः । यदि वा यस्याधिष्ठात्री देवता सा विद्या, यस्य पुरुषः स मन्त्रः, आदिशब्दान्मूल कर्मचूर्णादिपरिग्रहः । तत्र मूकर्म नाम पुरुषे द्वेषिएयाः सत्याः सपुरुषद्वेषिणीकरणमपुरुद्वेषियाः सत्या अपुरुषद्वेषिणीकरणम, गर्भोत्पादनं गर्भपातनमित्यादि । चूर्णयोगादयश्च प्रतीताः । पतानि य उपजीवति स चरणकुशीलः ।
संप्रत्याजीवं व्याख्यानयति
जाती कुले गणे या, कम्मे सिप्पे तवे सुए चैव । सत्तविहं आजीवं, नवजीवइ जो कुसीलो न ॥ जातिर्मातृकी, कुलं पैतृकं. गणो मलगणादि, कर्म अनाचार्यकम्, श्राचार्योपदेशज शिल्पं, तपःश्रुते प्रतीते, एवं सप्तविधमाजीयं य उपजीवति जीवनार्थमाश्रयते । तद्यथा-जातिं कुलं वाऽरमीयं खोकेभ्यः कथयति, येन जातिपूज्यतया कुनपूज्यतया वा भक्तपानादिकं प्रभूतं राजेयमिति । अनयैव बुद्ध्या मशगणादिभ्यो गणे
१५२
Jain Education International
कुसील
योगविद्याकुलत्वं कर्मशिल्प कुशलेभ्यः कर्म शिल्प कौशलं क थयति । तपस उपजीवना तपः कृत्वा कपकोऽहमिति जनेभ्यः कथयति विश्रुतोऽयमिति । उक्तः कुशील इति ।
For Private
(३) सांप्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाहनूतीकम्मे लहुतो, लहू गुरुग निमित्त सेसए इमं तु । लहुगाय सयं करणे, परकरणे तग्धःया ॥
नृतिकर्मकरणे प्रायश्चित्तं मासलघु, श्रतीतनिमित्तकथने चत्वारो बघुमासाः अतीतनिमित्तकथने चत्वारो गुरुमासाः । वर्तमाननिमित्तकथने चत्वारो मघुमासाः वर्तमाननिमित्तकथने चत्वारो गुरुमासाः । शेषके कौतुकादौ इदं प्रायश्चितमस्वयं कौतुकादिकरणे चत्वारो लघुकाः । परैः कारणे जयन्ति चत्वारोऽनुद्धाता गुरवो मासाः । मूलकर्मकरणे मूलमिति । ०५० १ ० ।
जे भिक्खू कुसळं बंद बंदतं वा साइज्जइ ॥ ४५ ॥ जे जिक्खू कुर्सी पसंसइ पसंसंतं वा साइज्जइ ॥ ४६ ॥
जे कुलीनं वंदतीत्येवं द्वे सूत्रे । कुत्सितशीलः कुत्सितेषु शीलं करोतीत्यर्थः नि०० | बंदणादि उवयारं करैतस्त्र आणादिय। दोसा, चउलहुंच से पञ्छितं । नि० चू० १३ उ० ।
तत्य कुर्मीले तात्र समासो दुबिहे ए-परंपरकुसीले, परंपरकुसीले य । तत्य णं जे ते परंपरकुसीने ते वि 5विहे ए - सतगुरुपरंपरकुसीले एगवितिगुरुपरंपरकुसले य । जेत्रिय ते परंपरकुसीले ते वि उ विहे एआगमणोगमय । तत्थ आगमत्र गुरुपरंपरएणं
या केई कुसीले आस्टीओ ते चेत्र कुसीले नवांते । नो भागमश्र णेगविहा । तं जहा पाए कुसीले दंसणकुसीले चारितकुसीले तत्रकुसीले वीरद्वकुसीले । तत्यजे से णाकुसीने से णं तिविहे ए-पसत्यापत्थे नाणकुसीले अपत्यणाणकुसीले सुपसत्यनाणकुसीले । तत्थ जे से पसत्थापरात्य नायकुसीले से विए- आगमो नोभागमो य । तत्थ श्रागमओ विहंगनाणी पन्नविय पसत्यापसत्यपयत्थ जाल - प्रज्झयणज्जावर कुसीले । नोश्रागमत्रो अगढ़ा-पसत्यापसत्यपरपासं मलत्थजान्ना हिजणे अज्जावणवाय
पकुसीले । तत्य जे ते अपसत्थना एकुसीले ते एगूतीसरविहे दब्वे । तं जहा - सावज्जवायविज्जामंततंताहि
कुसी वत्युविज्जाप उंजणाहिज्जा कुसीले गहरिक्खवाइजोइस मत्यपउंजणा हिज्जएकुमीले निमित्त लक्खण पजाहिज्जणकुसीले सजण लक्खणपउजरणा हिज्जएकुसीने इत्यिसिक्खापउंजणा हिज्जण कुसीले धणुव्वेयपउंजहिज्जनकुसीले गद्यन्ववेयपलंजणा हिज्जण कुसीले पुरिसि
Personal Use Only
www.jainelibrary.org