________________
(६०४) कुसलगर अनिधानराजेन्दः ।
कुसील संप्रग्रहीतः, कुशलनररूपो यश्छेकः सारथिदक्षप्राजिता, तेन सुष्ठ कुसिय-कुशिक-पुंगाधिनृपजनके विश्वामित्रपितामहे, वाचः। संप्रग्रहीतो यः स तथा । भ०७० उ०।
कुशित-त्रि० । कुश इतन् । जलमिश्रिते, उणा० ।वाच०। कुसनत्त-कुशलत्व-न । प्रावीण्ये, उत्त० ३ ०।
कषित-त्रि । ईषद् धुर्गन्धे, शा. १ श्रु० १२ अ०। कुसलदंसग-कुसलदर्शन-न। तीर्थकृतोऽभिप्राये, "ते मा हो- कुसित-पुं० । वृद्धिजीविनि, वाचः। न एयं कुसबस्स दसणं, तद्दिट्टीए तम्मुत्तीप तप्पुरकारे तस्स-फसील-कुशील-न।कुत्सितं शीलं कुशीलम्। श्राचा०१ १०६ म्मी तम्सिवेसणे ।” आचा० १ श्रु०५ १०६ उ० ।
अ०५ उ० । अब्रह्मणि, स्था०४ मा०४ उ० । कुत्सितं शीलमाचारो कुसलदिट्ठ-कुशलदृष्ट-त्रि० । जिनोपलब्धे, ग०१ अधिक। नि- यस्य स कुशीलः। श्राव०३ अातुकाव्य०। स्था०। भ०। कुत्सिपुणोपनब्धे, सर्वप्ररूपिते, पश्चा० १५ विव०।।
तमुत्तरगुणप्रतिसेवया संज्वलनकषायोदयेन वा दृक्षितत्वात शीकुसलधम्म-कुशलधर्म-पुं० । प्राणातिपातविरमणादिके शुभ
बमष्टादशशीलाङ्गसहस्रनेदं यस्य स कुशीलः । स्था० ५ ठा०
३० । मूलोमरगुणविराधनात् संज्वसनकषायोदयाद्वा समाचारे, पञ्चा०। "पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणा
(प्रय० ॥ द्वार । ध०)कानविनयादिभेदभिन्नानां ज्ञानदर्शनम । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम्" ॥१॥ पश्चा०१०
चारित्राचाराणां विराधके,ज्ञा०१ श्रु०५० स च निर्ग्रन्थभेदः, विव० । बौः पुनरेतानि कुशवधर्मा उक्ताः । यदाहुस्ते दश कु-|
पार्श्वस्थाद्यन्यतमो वा। शानि । तद्यथा-"हिंसा स्तेन्योऽन्यथाकाम-पैशुन्यपुरुषानृतम् ।
(१) कशील भेदाः। संजिन्नालापं व्यापाद-मनिध्यां दृविपर्ययम् । पापं कमेति दशधा |
(२) कुशीलप्ररूपणा। कायवाडमानसैस्त्यजेत्" । अत्र चान्यथाकामं पारदार्यम,
(३) एतेषु कौतुककारिषु प्रायाश्चत्तम् । भिन्नालापोऽसंबद्धभाषणं,व्यापादः परपीमाचिन्तनम्.अभिध्या
(४) कुशीलवृत्तम्। धनादिवसंतोषः, परिग्रह इति तात्पर्यम् । दृविपर्ययो मिथ्याऽ
(५) पाखण्डकाधिकारः। भिनिवेशः, पतविपर्ययश्च दश कुयशलधर्मा जवन्तीति । वैदि- (६)अग्निकायसमारम्भे च प्राणातिपातो भवति । कस्तु ब्रह्मशब्देनैतान्यनिहितानीति । हा० १३ अप० । द्वा०।। (७) पावस्थादिसंसों न कर्तव्यः । कुसलपक्खहेतु-कुशलपहेतु-पुं० । पुण्यपक्ककारणे, पं० व० | (८) पाश्वस्थादिसंसर्गे दोषाः।। द्वार ।
(१) तद्दा यथाकुसलपरिणाम-कुशक्षपरिणाम-पुं० । शुभाध्यवसाये, पञ्चा०
कुसीले णं भंते ! कविहे परमत्ते? । गोयमा ! विहे ४विव०।
परमत्ते । तं जहा-पमिसेवणाकुसीले य, कसायलुसीले य ।
(पमिसेवणाकुसीले यत्ति) तत्र सेवना सम्यगाराधना,तत्प्रकुसलबंध-कुशलबन्ध-पुं० । पुण्यानुवन्धिपुण्यकर्मबन्धने ,
तिपक्षस्तु प्रतिसेवना,तया कुशीतः। (कसायकुसीले त्ति)कषायैः पञ्चा०६ विव।
कुशीलः कषायकुशीबः। कुसलमण उईरण-कुशलमनउदीरण-म० । धर्मध्यानादिप्रवृत्या शुभचित्तोदीरणे, दश । “ अकुसलचित्तणिरोहो कुसन
पमिसेवणाकुसीले णं भंते ! कविहे पप्पत्ते ? । गोयमग नझरणं । " दश ए अ० १उ० ।
मा ! पंचविहे परमत्ते । तं जहा-णाणपडिसेवणाकुसीले
दसणपमिसेवणाकुसीले चरित्तपमिसेवणाकुसीले लिंगपकुसमया-कुशलता-स्त्री० । कौशल्ये, दर्श।
मिसेवणाकुसीले अहासुहमपम्सेिवणाकुसीले णाम पंचकुसबविभाग-कुशल विजाग--त्रि० । कुशलो विभागो कुशल
मे । कसायकुसीले णं नंते ! काविहे पापत्ते । गोयमा ! विनागः, राजदन्तादित्वाभ्युपगमात कुशलशब्दस्य पूर्वनिपातः ।
पंचविहे पत्ते । तं जहा-णाणकसायकसीले दंसणवणिजीव विनागकुशले, "कशलविनागसरिसओ, गुरुसाहया होति वणिया व ॥" व्य०१ उ० ।
कसायकुसीले चरित्तकसायकुसीले लिंगकसायकुसीले अकुसला-कुशला-स्त्री० । विनीताया नग- अदूरस्थिता जना
हासहुमकसायकुसीले णामं पंचमे॥
(नाणपडिसेवणाकुसीले त्ति) ज्ञानस्य प्रतिसेवनया कुशीविनीताः। वास्तव्यान् जनान् कलासु विशारदानुपलज्यवमूचुः
लो ज्ञानप्रतिसेवनाकुशीनः । एवमन्येऽपि। उक्तं चेह-"शहनाणाइअहो! कशला अमी जनास्ततः कुशवपुरुषयोगाद् विनीता नग
कसीलो, नवजीव हो नाणपभिईए । अह सुहमो पुण तुरी कुशलेत्युच्यते । विनीतायाम् अयोध्यायाम, प्रा० म०प्र० ।
स्सं, एस तवस्सित्ति संसाए" ॥१॥ (नाणकसायकुसीले त्ति) कुसलासय-कुशवाशय--पुं० । शुजानिसन्धी, हा० २ए अष्ट०।।
झानमाश्रित्य कषायकुशी लो ज्ञानकपायकुशीलः । एवमन्येऽपि ।
इह गाथाकुसवर-कुशवर--पुं० । जुजगवरद्वीपाद् असंख्येयान् द्वीपस
"नाणं दंसलिंगे, जो जुजइ कोहमाणमाईहि। जान गवा सम्जवति द्वीपोदे, अनु।
सो नाणाश्कुसीबो, कसायओ होइ विन्नेओ ॥१॥ कुसविकुसविसुच्छरुक्खमूल-कुशविकुशविशवक्षमूल--त्रि० । |
चारित्तम्मि कुसीलो, कसायो जो पयत्थई सावं। कुशा दी विकुशा विल्वजादयस्तृणविशेषास्तर्विशुद्धानि मणसा कोहाईप, निसेवयं हो अहासुहुमो ॥२॥ तदपेतानि वृक्तमूलानि तदधोजागा येषां ते तथा। कुशचिकुशर- अहवा वि कसापहि, नाणाईण विराहओ जो । हितमूल नागे, ज०६श ७ ३० । रा०। (वृक्षवर्णके चतत्स्पष्टी- सो नाणाश्कुसीलो, नेप्रो वक्वाणभेएणं ॥३॥ भविष्यति)
न. २५ श०६० । प्रव०। आवानि० चू० । घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org