________________
( ५=७) अभिधानराजेन्द्रः ।
कुप्पिस
कुप्पिस क्रू (कु) र्पास पुं० 1 न० । कुरे अस्यते आस्ते वा घञ्, पृ० । "३ः सदादौ वा "८ । १।७२॥ इति प्रकृतेः श्रत इत्वम् । प्रा० १ पाद । स्त्रीणां कलिकायाम्, स्वार्थे के तत्रैवायें, वाच कुप्पोवगरण- कुप्योपकरण-गाणा विहोचगरण-लक्ष्य कुष्णं समासतो हौति"। "कुप्ययकरणं णाहिं अगलयस सोहन ताम्रमयं सन्मवादिति दर्शित 'कुप्प' शब्दाभिधेयेोपकर नि० ० २४० । कुबर - कुबर - पुं० | मलीजिनस्य यक्के, प्रव० २७ द्वार ।
परक्
कुबे (वे) र कुबे (वे ) र - पुं० । कुम्बति धनम् कुबि० पर कुत्सितं वेरमस्य इति या धनदे राजे वाच० | को० । एकोनविंशजिनस्य शासनयक्षे, श्रीमलिजिनस्य कुबेरो यकश्चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टनुजो वरदपरशुशूलानययुक्त दक्षिणपाणिचतुष्टयो बीजपूरकमुराकसूत्रयुवामा तुष्यथ अन्ये कुवरस्थाने करमाहुः । प्रच०२६ द्वारा तस्येदमित्य कीबेराताम्यधिनिभि० खियां कीए । कुबेर वनामित्यादौ न णत्वम् । वा कप् । कुबेरकोऽप्यत्रार्थे, कुगतिस०| निन्दितदेदे, न० । वाच० । आर्य्यशान्तिश्रेणिकस्य तृतीयशिष्ये,
कुबेरदत्ता - कुबे (वे ) रदत्ता - स्त्री० | कुबेरसेनायाः वेश्याया:
पुत्र्याम् आ० क० । ती० ।
कल्प० ८ क्षण ।
कुबेर-कुठे वे रद-पुं० कुबेरसेनायाः वेश्याया पत्येकु कुमरण-कुमरण-पुं०
वेरदत्ताया भ्रातरि श्रा० क० ।
1
कुवेरसेला-कुवे (वे) रसेना श्री कुबेरदल रवानाम्नोः पुत्रयोजनम्यां वेश्यायाम, आ० क० सी० ('सदारसंतोस' शब्द कथा वक्ष्यते ) कुंबरा कुबेरात्री० वैश्रवणप्रभस्य नगोत्तमस्य अपतो ज म्यूपसमायां राजधान्याम, डी० मधुरास्थायां नचानायां तीर्थ (जैनशास्त्र ) देव्यां च । ती० ॥ कल्प० । कुबेर कुबेरी - स्त्री० । श्रार्य्यकुबेरान्निर्गतायां शाखायाम, “थेरेहितो रेडियो स्य णं कुवेरी सादा विमाया " क
स्प० ८ कृण ।
कु.भोषण कुजोजन ०ि भोजन प्र० ३ ० द्वार कुमहणी - कुमतिनी-श्री सिंहपुरनगराधीश्वरस्यधर्मस्वरा भार्यायाम, दर्श
- कुमार्ग पुं० [शिवपुरप्रापपचविपरीते पथि दर्श० । इरिसमायगुरुया, बज्जीवनिकायद्यायनिरयाए । जे उदित मग्गं कुमस्ति ते ।। १५ ।। ०नि० ( रत्यादि) ये केचन अधर्माण: शीतलविहारिणो गुरुका गुरुकर्मणः आधाकमपनीगेन चयनिकायस्थापादनापरे तेभ्यो मार्ग मोकमार्गमात्मा तथाहि शरीरमिदमाद्यं धर्मसाधनमिति मस्या कालसंहननादिहानेश्चाधाकर्मीद्युपभोगोऽपि न दोषायेत्वेवं प्रतिपादयन्ति तथैवं प्रतिपादयन्तः कुत्सितमागस्तीकरात भवति तेऽपि स्वयूच्या पतपदिशन्तः
Jain Education International
कुमारग
कुमार्गाश्रिता भवन्ति इति किं पुनस्तीर्थिका इति । सूत्र ०१ श्रु० ११ श्र० ।
कुमग्गइि - कुमार्गस्थिति - स्त्री० 1 शिवपुरप्रापकपथविपरीतस्य स्थितिरवस्थानम नागवस्थाने प०। कुमग्गडिइसंकल्ला भंग-कुमार्ग स्थितिसलानङ्गपु० कुमा स्य शिवपुराकथयितस्य तिनं कुमार्गस्थिति सैव संकला लोहमपनिगम कुमार्गस्थिति तस्याः भङ्गः मिथ्यात्वमोहनीय कर्मापगमतया सवाधिकतया च परममुनिप्रणीतमार्गस्थितौ दर्श० sac गुरुकम्माणं, जीवाणं धम्म दिक लाभंगो" ॥ (इत्यादि 'मग्ग' शब्दे व्याख्यास्यते ) कुमग्गमग्गस्सिय कुमार्गमार्गाश्रित-त्रि०। कुत्सित मार्गीणां तीर्थकरामा "इरिससागुरुीय निकाययायनिरयाए । जे उद्दिसंति मग्गं, कुमभ्गमग्गस्सिता ते च ॥ १५ ॥ " (स्त्यनुपदमेव 'कुमा' शब्द व्याख्यातम) सू० ११० कुमर कुमार पुं०। कुमारयति क्रीडयति । " घाऽव्ययोत्खातादावदातः । । १ । ६७ तादित्वादतोऽप्रा० १ पाद । बाबे, राजाई च । "भारियो कुमरण कावालिश्रो" दर्शः । [उपा०|
-
कुमार- कुमार - पुं० । प्रथमत्रयस्थे, स्था० १० वा० । किम्भदारककुमाराणामल्पबहु बहुतरकानकृतो भेदः । ज्ञा० १ श्रु० २ श्र० । कौमारं पञ्चमान्दान्तं, पौगण्डं दशमावाधे"। वाच० राज्याई, प्रश्न०५ श्राश्र० द्वार । स्था० ।
61
अधुना कुमारमाह
पच्चते खुब्भंते, दुदंते सव्वतो दुवेमाणो । संगमनी सिकुसलो, कुमार एया रिसो होइ ||
प्रत्यन्तान् सीमासन्धिवर्तिनः क्षुभ्यति अन्तर्भूतण्यर्थत्वात् समस्त अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षेोजयति दुर्दान्तान् दुराक्षितान् संग्रामनीतिकुशलः सर्वतः सर्वासु दिचु यो दमयन् वर्त्तते स एतादृशः कुमारो भवति । व्य० १ उ० । “अजिक्खणं पुणो कुमारे संते कुमारे इंति भासह " भव०४ ०। दशभवन पतिदेवा असुरकुमारनागकुमारादयः। अथ कस्मादेते कुमारा इति व्यप दियन्तीकुमारयनात् तथा हि-कुमारापकुमा यः शृङ्गाराभिप्राकृतविशिष्टशिष्टतरी सरक पक्रियाः कुमारखच्चोरूतरूपवेषजापानरणप्रहरणाचरणयानवादनाः कुमार चोल्वणरागाः कीमनपराश्च ततः कुमारा इव कुमारा इति । प्रज्ञा०१ पद। कार्तिकेये, शुके पविणि श्रश्ववारके, वरुणवृक्के, सिन्धुन दे, शुद्धसुवर्णे, न० संज्ञायां कन् । वरुणवृक्के, ति
.
शाके, स्वार्थे कः । बालके, तस्येदं तस्य भावो वा श्रत् । कौमारशिशु बाल्यावस्थायाम वाचः पूर्वदेशमा वि मासि यथा च कुमारशब्दः पूर्वदेश आश्विनमासे रूढः । स्थान २०१० लोहकरे, हमारे कुमारा अप व।” उत्त० २३ श्र० । नासाद्यङ्गकर्तनादि केन कुत्सितमारे, "इमं जाप करे अन्तरे असुकुमारे मारह " । सूत्र० २ श्रु० २ श्र० । कुमार कुमारक- ०.०२ २०६०,००० २. अ० १
,
For Private & Personal Use Only
www.jainelibrary.org