________________
कुदंडिम
कुमकुम ०१०
११ उ० । ज्ञा० ।
कुदंसण - कुदर्शन-न सप्तवादि
( ५८६ ) अभिधानराजेन्थः ।
-न०क० स०| कुमते, “इमं पि वित्तियं कुदंपति प्रशा० २ पद र्शनं यस्य सः । शाक्यादौ प्रज्ञा० १ पद । घ० । कुदान - कुदान- न० | भूम्यादिदाने, “भूमिदारां गोदाणं ग्रासहनादिया व सन १९४० । कुदिडि कुदृष्टि खी० क०स० बीमादी उत० २०७० कुत्सिता जिनागमविपरीतत्वाद् दृष्टिदेशेनं येषां ते कुदृष्टयः । मि व्यादिपु सर्वप्रदर्शनका पादादिप्रणीतानुवर्त्तिषु प००३ अपि० । दिपिसा-कुदृष्टिप्रशंसा स्त्री० । मिथ्यादृष्टीनां शाक्यादी नामे जन्म दयालु एतेइत्यादिकायां स्तुती, एषा सम्यक्त्वस्य पञ्चमोऽतिचारः । ध० २ श्रधि० । कुदिडिसंघवष्टियांस्तव पुं० मिमिरे संवासात् परस्परालापदिजनितपरिचय एष सम्यक्त्वस्यातिवार जेदः, एकत्र वासे हि तत्प्रक्रियाश्रवणात् तत् क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिजेदः संभाव्यते, किमुत मन्दबुद्धेर्नधधर्मस्येति, तत्संस्तवोऽपि दूषणम्। ध० २ अधि० । कुदेसणा - कुदेशना - स्त्री० | सर्वज्ञाऽननुसारिप्ररूपणायाम, “किंतो पावरं प्रतिमा कुदेसणाय, कटुयरागम्मि पाडेति " ॥ दश० टी० ४ श्र० । कुदो- कुतस् - अ -अव्य० । “श्रतो डो विसर्गस्य" ८ । १ । ३७ । इति संस्कृतणस्य अतः परस्य विसर्गस्य खाने को स्यादेशः। कस्मादर्थे, प्रा० १ पाद ।
"
कुद - कुद्र- पुंकुं जुनिं भवति द्रावयति । श्रन्तर्भूतष्यर्थे श्रच् । कोषवे धान्यनृते, वाच० । जं० । विशे० ।
Jain Education International
कुप्पिय
द्वित्वम्” । ८ । ४ । २३० । इत्यन्तस्य द्वित्वम् । कुप्पर, कुप्यति । प्रा० ४ पाद ।
कुप्य न० कुप पनि यस्यव्यतिरिके कांस्यताम्रसीतारामचारविकारोदकाम कमखिकामसूरकरथशकटदलादिग्रहोपस्करे, ध० र० । “नाणाविहोग रणं, गविहं कुप्पलक्खणं होई” ! नानाविधोपकरणं ताम्रकलशकमिल्लादि जातितः, अनेकविधं व्यक्तितः, कुप्यलक्षणं नवति। दश० ६०० "लोहाइ उवक्खरो कुष्णं" लोहादिरुपस्करः कुप्यमुच्यते । तत्र लोहोपस्करो लोहमयकमली कुद्दालिकाकुनारादिकः, श्रादिशब्दान्मार्ति कोपस्करों घटादिकः कांस्योपस्करः स्थालकच्चोलकादिकः सर्वोऽपि परिगृह्यते । वृ० १ उ० । कूर्प - पुं० कुरं पाति श० क० दीर्घः भुवमंध्ये वा० ॥ कुप्पपमाणाइकम - कुप्यप्रमाणातिक्रम- पुं० । कुप्यं शयनाशनकुन्तखड्गभाजनकश्चोलकादिगृहोपस्कररूपं तत्प्रमाणस्य जावेन पर्यायान्तररूपेणातिक्रमः स्थूलकप्राणातिपातविरमणस्य पञ्चमे - उतिचारे, यथा किल केनापि कञ्चोलकदशकलक्षणं जप्यमार्ग तं कथञ्चि तदधिसम्भवे सति तङ्गमा भ
बहुभिरपयान्तरेण दरीच कारयतः स्वसंख्यापूरणात् स्वाभाविकसंख्याबाधनाश्चातिचार इति । ध० र० । कुप्पमाण-कुममात्र प्रतिदीयें, अतिस्खे या प्र० ३ आश्र० द्वार क० प्र० । प्रमाणहीने, भ० ७ श० ६ उ० । कुप्पर-कु (कू) पैर-पुं० कुर किए कुः पिपा परकम् जानुनि, कफोणौ च । दीर्घमध्यपाठान्तरे नि० दीर्घः । वाच० | "से रहवरस्स कुप्परासल्ला " कूर्परौ कूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धौ रथावयवौ । जं० ३ वक्ष० ।
कुप्पवयण कुप्रवचन- त्रि० । कुत्सितं प्रवचनं येषां ते कुप्रचचनाः । चरकचीरिकादो, अनु० ।
33
कुप्पसंखा कुप्यसंख्या श्री कुप्यपरिमाणे तदतिक्रमेच स्थूलकपरिग्रहविरतेः पञ्चमोऽतिचारः । " कुप्प संखं च अपधणं बहुमोल्लं करेश पंचमए दोसा' | कुप्यस्य रूप्यसुवर्णव्यतिरिक्तस्य कांस्यलोहताम्रत्र पुसीसकवंशविकारकटमञ्चिकामञ्चकमन्थानतूलिका रथशकटहल मृद्भाण्डप्रभृतिकस्य गृहोपकरणकलापस्य संख्यां परिगणमतामस्यधनां बहुधनां करोति को स्थासादीनां कधिक प्रतिनियमस्य जाते सत्यल्पमूल्यस्यालाद्यपरेणोत्कलितेन स्थानादिना मीलयित्वा बहुमूल्यं करोति, यथा नियमो न भज्यते इति प
यान्तरकरणेन संख्यापूरणात्स्यानादिकसंख्यायानाथ प ञ्चमोऽतिचारः । प्रव० ६ द्वार । कुष्पावलिय-कुमाचनिक-म० कुत्सितं येषां ते बचना: तेषामिदं प्रापयनिकम। चरकचौरिकादिसम्बन्धिनि श्रावश्यक दौ [, अनु० । ( 'आवस्य' शब्दे द्वि० भा० ४५४ पृष्ठे आयनिकदेषु स्पथम जमाशिप्रभृतिषु नियेपु सू० १ श्रु० २ ० २ ० 1 कृप्यापयिधम्म-कुणावचनिकचर्म्म ५० घरपरिवाजका
1
कुदाल - कुद्दाल - पुं० | कुं भूमिं दलति । दल अण्-उप-स० पृष० । कोविदार भूमिदारणात्रे वाच प्राचार
कोद्दान्न–पुं० । अवसर्पिण्या: प्रथमारके जाते वृक्षजातिभेदे, जं० १ बक्ष० ।
कुछ-कुछ - त्रि० । कुपिते, प्रश्न० २ संब० द्वार | झा० । कुरुगामिनी कुद्धगामिनी-स्त्री कुदायां सत्यां गमनशीलायाम, सूत्र० १ ० ३ अ० १ उ० ।
कुधम्म-कुधर्म - पुं० | मलगणादिधर्मे, “मलगणधम्मो सारस्स
3
गणधम्मो क्याइया सवे कुधम्मा।" नि० चू० ११ ८० । शाक्यादिप्रवचनेषु च हा० २७ अष्ट० । कुपमा कुर्यादि ०६०कत्वादिभावेषु शाक्यप्रवचनादिषु ....... अन्यथा देशना उप्पलम् । कुधर्मादिनिमित्तत्वा- दोषायैव प्रसज्यते ॥ ८ ॥ हा०२७ अष्ट कुधि - कुधि त्रि० । कुत्सितबुद्ध, प्रति । कुपक्ख-कुपक्ष-पुं० । कुत्सितान्वये, आचा० २० ४ श्र० १० । कुप्प - कुप- बा० । रोषे दिवा-सक० प० सेट् । “ शकादीनां ० ० ४ ० ।
दितीर्थ ०१ २० कुपिय-कुपित - न० 1 नावे कः । क्रुद्धे, “कुप्पितं नाम कुज्झितं”।
For Private & Personal Use Only
www.jainelibrary.org