________________
एगवीरइगुण
एक
"
1
विशतिसंख्याके रतिगुणेवीरगुणप्पाणा शती रतिगुणाः कामशास्त्रप्रसिद्धाः ॥ विपा० १ श्र० । एगसंसय एकसंश्रय त्रि० एकाधारे, “सर्वत्राप्यविरोधेन धर्मी द्वावेकसंश्रया " । एकस्मिन् इव्ये संश्रय श्राधारो ययोस्ती एकसंश्रयात्रिति । द्रव्य० ४ अध्या० । एगसमय एकसामयिक- वि० एकः समयो यशस्त्यखावेकसामयिकः । एकसमयोपेते, "एगसमश्रण वा विग्गण नववजेज्जा० भ० २४ श० १ ० । समय-एकसमय-५० एकस्मिन् समये समये रण वा एकेन समयेन उपपद्यन्त इति योगः भ० १४ २०१३०॥ एकसमयडि:- एकसमयस्थिति-त्रि एवं समयं यावत् स्थितिः परमात्यादिना एकप्रदेशापगाढा दिल्वेव एकगुणकालादित्येनावस्था येषां ते एक समयस्थिविकास्तेषु स्था० १ दा० भ० । एसडि एकषष्टि-स्त्री० एकाधिका पहिः एकाधिपटसंख्या. याम, तत्संख्यान्विते च । “बकलाई उउमासा पत्ता " स० । एगसरिय- अब कांगत्यर्थे, संप्रत्यर्थे च एकसरि भगति संप्रति एकसरिश्रं झगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् । एक्कस रिश्रं झगिति सांप्रतं घा । प्रा० ८ श्र० ३ प० । एगसरिया - एकसरिका- स्त्री० एकावल्याम्, एकावलीच विचि त्रमणिकता कसरिफेति ० १ ० । एगसाहय एकशाटक. श्रि० एकवस्त्रे, "अदुवा एकसाडे" अथवा शनैः शनैः शीते ऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत्। एकशाटकस्संवृत इति । श्रचा०१ श्रु०४ श्र० २३० । एगसामिय- एक शाटिक भ० एकपटे, " एगसाडियं उत्तरा - त्रि० संकरेश" (एमसादिति ) एकपटतरास करोतीति । कल्प० ।" एगसाडिएणं उत्तरासंगकरणं" भ० २०१३० । एगसाहिलो- देशी० एकस्थानवासिनि, दे० ना० ॥ एसि एकशम् अन्य पायर्याद कारकायें वीप्सायें शस् । एकशो डिः । । ४ । २८ । इति सूत्रेणापभ्रंशे एकशब्दस्यार्थ डिः ॥ एसिसीलकलंकि देखाता जो पुण खंडर अणुदिश्रहुतसुपच्छित्ते काई । प्रा० । अल्पमल्पमेकमेकं वेत्याद्यर्थे, "वत्तोणामं एक्कसि " एक्कासिमेकवारं यः प्रवृक्तः स वृत्त इति । व्य० १० उ० । एमवित्रिदेशी० शाल्मली पुग्दैनवफलिकायाम, दे० ना० ॥ एसिक एकसिक पुं० एकस्मिन् समये एकका एच सन्तः सिद्धाः । सिद्धभेदे, प्रज्ञा० १ पद । ल० । ध० । एकस्मिन् २ समये एककाः सन्तो ये सिद्धास्ते एकसिद्धा इति । नं० । एकेकसमये जीवसिदिगमनादेकसिद्धा इति पा० ॥ एगसेल एकशैल पुं० [पूर्वपस्थमन्दरपर्वतसमीपस्थे स्प नामख्याते वस्कारपर्वते, स्था० ४ ० । धातकीखएपश्चि मास्थमन्दपर्वतस्ये स्वनामस्याले वहस्कार स्था० २ aro | ( तयोर्वव्यता वक्बार शब्दे ) तथाच " श्हेव जंबूदीवे२ पुन्वविदे सीताए महानईए उत्तरिले कूले नीलवंतस्स दाहिणेण उत्तरिस् सीतामुहत्रणसंगस्स पञ्चच्छिमेणं एगसेस्सवक्खारपव्वतस्सेति | झा० १० अ० / एकू एकशेपुं०० महादेवल स्कारपर्वतस्ये स्वनामस्याने फूटे जं० ४ ० यात
वाच० ।
"3
-
Jain Education International
(at) अभिधानराजेन्ः |
39
एगरसप
कीखण्डपश्चिमार्द्धस्थमन्दरपर्वतस्थे स्वनामख्याते वक्षस्कारपर्वते, स्था० २ ठा० । ( तद्वक्तव्यता वक्खार शब्दे ) महाविदे हवर्षस्थे स्वनामख्याते वक्षस्कारपर्वते च । तद्वक्तव्यता यथा । कहां ते महाविदेहे वासे एगसेले फार्म वाप पत्ते गोमा पुक्खलावत्तचक्कवाडिविजयस्स पुरच्छ्रिमेणं पोक्खखावत्तचक्कवद्विविजयस्स पञ्चच्चिमेणं पीलवंतस्स दक्खिणं सीआए उत्तरेणं एत्थणं एगमेले पामं वक्खारपव्वए पत्ते । चित्तकूडगमेणं अव्वो जात्र देश संपति चचारि कुमा तजहा सिकायचकूटे ? एगसेस कूडे २ पुरवलायकूकूमे ४ कूटानं तं देव परियाण जाव एगसेले अ देवे महिए || जं०४० ॥ एगसेस-एकशेष-पुं० एकः शिष्यतेऽन्यो लुप्यते यत्र शिपआधारे घञ्- समासनेदे, तथाच ॥
सेकिंत एगसेसे एगसेसे जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो जहा बहवे साक्षी हा एगो साली जहा एगो साली वहा बहवे साझी सेतं एससी सेचं समासिए ।
सरूपाणामेकशेष एकविभक्तावित्यनेन सूत्रेण समानरूपाणामेक पदानामेकशेषः समासो जयति सति समासे एकः शिष्यतेऽन्ये तु लुप्यन्ते यश्च शेषोऽवतिश्रुते स आत्मार्थे लुतस्य लुप्तयोर्भुतानां चार्थे वर्तते । अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात्तस्मात् द्विवचनं भवति । यथा पुरुषश्च पुरुषश्चेति पुरुषौ । द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद्बहुवचनं यथा पुरु पारे पुरुषाः। एवं बहून मनामनायें वर्तमानावि हुवचनं यथा पुरुषश्च ४ पुरुषाः इति । जातिविवक्षायां तु सर्ववैकवचनमपि जावनीयमितः सूत्रमनुश्रियते ( जहा एगो पुरिसोन्ति ) यथैकः पुरुषः एकवचनान्तपुरुषशब्द इत्यर्थः । एके शेषे समासे सति कार्थवाचक इति शेषः । ( तहा बहवे पुरसत्ति ) तथा बढ़कः पुरुषा बहुवचनान्तः पुरुषशब्द इत्यर्थः । एकशेषे समासे सति यह्नर्थवाचक इति शेषः । यथा चैकशेषे समासे बहुवचनान्तवान ऽपीति न कश्चिद्विशेषः । एतदुक्तं जवति यथा पुरुषश्ध इति विधाय
पुरुषशब्दशेषता कियते तदा पकवचनान्तः पुरुषो र्यान्यति तथा बहुवचनन्तोऽपि यथा बनाये नान्तोऽपीति न कश्चिदेकवचनान्तत्वबहुवचनान्तत्वयोर्विशेषः केवलं जातिविवकायामेकवचनं बह्नर्थविवकायां तु बहुवचनमिति । एवं कार्षापणशास्यादिष्वपि भावनीयम् । अयं च समासो विशेष एवोच्यते केवल मेकशेषताऽत्र विधीयते इत्येतायता पृथगुपात इति अक्ष्यते तस्य तु सकार दिनो वदन्तीत्यमिति विजृम्भितेन ॥ अनु० । एकः प्रधानं शेषोऽन्तः । एकान्ते, पुं० । बहु० अतिशयिते, त्रि० । वाच० । एगस्सय- एकाश्रय-त्रि- एक आश्रय आधारोऽवलम्बनं वा यस्य अनन्यगतिके, २ वकाधारनीवैशेषिक गुणभेदे च । ते च गुणाः अनेकाश्रितगुणनिशाः ॥ " संयोगश्वविज्ञाय संख्याद्वित्यादिकास्तथा द्विपृथकृत्वा काश्रिता गुणाः । अतः शेषगुणाः सर्वे मता पयः ॥ भाषाः । एकस्मिन् आधारे, पुं० वाच० ।
9:
For Private & Personal Use Only
www.jainelibrary.org