________________
( ३० ) अभिधानराजेन्द्रः |
एगविहारपडिमा
एसेव यदितो, पुररोहे जत्य वारियरमा । मी तत्थति, दूरासने य नाणत्ता ॥ एष एव जवपन्यस्तो दृष्टान्तःपुररोधे सति यो पुर राधे राज्ञा या वारितं यथा मा कोऽपि पुरान्निर्यासीदिति तंत्रनिवारित्र निति दूरादासाद्य प्रतिनिवृत्तं यथा नानात्वमपराधविषयं तथेहापि योजनीयम् । तद्यथा एरवन्नेन नगर रोपे तेरा पटन घोषितं यथा योगराजस्य समया निर्याय इति ततः कोऽपि निर्गत्य श्रसन्नात्प्रतिनिवृत्तो उपरो दूरातत्र तथेतयोरासन्नात्प्रतिनिवृत्त स्याल्पतरो राज्ञा दएको द्गत्प्रतिनिवृत्तस्य बहुतरः एवं यो दूरात्संयत्याः प्रतिनिवृत्तस्तस्प गरीयान् भावदोष इति सात्प्रतिनिवृत्तस्य स्वल्पीयान्भावदोष इति चतुर्लघु । संप्रति" पुणो आलोएजा" ६त्यादि सूत्रं व्याख्यानयति ।
सेसम्म चरित्तस्सा-लोयणया पुणो परिक्रमणं । परिहारं वा आवजोत पायो ।
यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनाऽऽसीत् तथापि न चारि सर्व तु शेषोऽवतिष्ठते व्यवहारनयमन देशसर्वतः शेषे चारित्रस्य सति पुनरा चना पुनः प्रतिक्रमणं न पुनः शब्दो द्वितीयवारापेकः । तथा च ari वक्तारः कृतमिदमेवैकवार मैदानी पुनः क्रियते इति । अत्र प्रथममेवाच प्रथममेव च मणं ततः कथं पुनः शब्दो पपत्तिः । उच्यते यत्रैव स्थाने सोऽकृत्यं कृतवान् तत्रैव स इत्थमचिन्तयत् तचपामि प्रतिकमामि च तावद मे स्याकृत्यस्य भूयः झालोयविष्यामि प्रतिक्रमवियामि च । चिन्ता तथैव चकात् ततो घटते पुनः दो पादानमिति । यदि वा यदेव तदानीं हा दुष्ठु कारितमित्यादि चिन्तनेवाली संदेय च प्रतिक्रमण भवति तदपेक्षया पुनः शब्दोपपतिः पचि दे परिहार वा प्रायश्चित्तमापन स्तत्कमापनतममाप्नोति प्रतिपद्यते। संप्रति यदुक्तं "नियट्टखिं संत शुग्धाया" इति तद्व्याख्यानयति ॥
एवं सुभपरिणामं, पुलो वि गच्छंति तं पडिनियत्तं । जे हीजड़ खिंसइ वा, पावर गुरुए चउम्यासे ॥ एवं पुनरालोचनाप्रतिपत्यादिप्रकारे शुभपरिणामं शोभनाध्यवसायं पुनरपि गच्छे प्रतिनिवृत्तं सन्तं यो हीलयात खि सयति वा तत्र यदि श्रसूया निन्दनं तत् यथा समाप्ति नीताअनेन प्रतिमा सांप्रतमागतो वर्त्तते ततः क्रियतामस्य पूजेति । यत्पुनः प्रकटनं निन्दनं सा खिसा यथा धिक् तव भ्रष्टप्रतिशस्येत्यादि स प्राप्नोति प्रायश्चित्तं गुरुकान् श्रनुद्धातान् चतुसे मासान् व्य० प्र० १ ० ॥
Jain Education International
एगवसरगुण
पद्यन्ते अन्यं च प्रतिपादयन्ति । एवमाचार विनयमात्मानं परं च विनयति व्य० द्वि० १० उ० ।
एगनगमा - एकनगमा - स्त्री० एको वगमः परिकेपो यस्याः सा । एकवृत्तिपरिकेपायां वसतो, एगवगमाए अंतोषहिया संबकसंबा " तद्यथा साधुर्वसतः एगवगडाए इति । एकवृत्ति परिक्षेपाया अन्तर्बहिश्चेति । व्य० ७ उ० ।
एवम् एकवर्ण त्रि० को चल रूपं यस्याः अन्यरूपामिश्रि तवर्णयुक्ते, एको वर्णः जातिनेदो यत्र । ब्राह्मणादिवर्णवि भागशून्ये कलियुगावशेषस्यलोके पर्यते अनेन वर्गः एकयर्थः स्वरूपं यस्य । एकस्वरूपे, शुक्लादी रूपे, एकस्मिन् शब्दे च । श्रेष्ठवर्णे श्रेष्ठजातौ च ॥ वाचन वीजगणितोक्ते सजातीये तुल्यवर्णे यज्ञे च ० एका कृष्णादिम्यतमो वर्णोऽस्पेत्येकवर्णः । उत्त० १ अ० । कावाद्येकवर्णे, भ० ५ ० ७ ० १ एगममीकरण एकीकरण-म० एकपणीं तुल्यरूपी समीक्रियते अनेन करणे बीजगणितो
गंतबीजभेदे, वाचस्पती अणकारी दर्शितः प्रथममेकर्ससमीकरणं वीजं द्वितीयमनेकपण सभी करणं बीजे यंत्रकर्णवामकरणमयमा हरणम् । यत्र जावितस्य तद्भावितमिति वीजचतुष्टयं वदन्त्याचा भास्कराचार्याः । अस्योदाहरणम् । एकस्य रूपत्रिंशती रुभ्वा अभ्वा दशान्यस्य तु तुल्यमूल्याः । ऋणं तथा रूपशसञ्च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम् । एतच्चाव्यक्तशब्दे व्या ख्यातम् । अत्र तुल्यमूल्यस्याश्वरूपस्यैका विधस्यैव पृष्टसंख्यातस्य समीकरणात एकवर्णसमीकरणमित्यनुगतार्था संज्ञा वाच० एगवण एकवचन-म० एकोऽर्थ उच्यते
-
स्यार्थस्य वचनमेकवचनम् । वचनभेदे, उदाहरणं देवः स्था०२ । एकवचनं वृक्ष इति । श्राचा० २ श्रु० । बहुत्वेऽपि कुत्रचिजातावेकवचनम् "इह जयमत्तासे हंता" अत्र बहुवचनप्रत्रमेsपि जात्यपेयैकवचनेन निर्देश इति । श्राचा० १ ० १ ० ॥ लोगस्स परियागं जाण पास, ( परियागं ) जातावेकवचनमिति पर्य्यायान् विचित्र परिणामान् इति स्था० १० ० । एगविक एक पुं० एकस्य शतरि " यगे य
एकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित् न मे कश्चिद् दुःखपरिमाणकारी सहायोऽस्तीत्येवमेकचित् यदि वैकान्तेव विदितसंसारस्वभावतया मौनीन्द्रमेच शासनं तयं नान्यदित्ये सत्येन्तत्किमो मो या तं बेसीति ।
सूत्र० १ श्र० ८ श्र०
एगलविहार सामायारी - एका किविहारसमाचार - स्त्री० आचारनियमे एकाविहारप्रतिमां स्वयं प्रतिपद्यते परं ग्राहयतीति एकाकिविहारसामाचारीति । प्रव० ६४ द्वा० ॥
एगविह एकविध - त्रि० एका विधा प्रकारोऽस्य । एकप्रकारे, भ० ३४ श० १ उ० । “एकविदं केवलं नाएं" एकविधं नेदविप्रमुक्तमिति । विशे० ॥ एगविहारिन् एक बिहारिन पुं० एकः सन् विहरतीत्येवं शीखः वृ० १४० । एकाकिविदारिणि जिनकल्पिकादी वृ००० ( एतद्वक्तव्यता एगलुविहार शब्दे ) एगविहिविहाण - एक विधिविधान- त्रि० एकप्रकारेण व्यवस्थिते
सांप्रतमेकाकिविहारसामाचारीमाद |
गाविहारादी, परिमापडिवज्जती य सयणं वा । परिवज्जावे एवं अप्पा परं विति । पंवार दिसां ता एकैकविद्वारादय आदित्यविभाग विशेषानुष्ठानपरिग्रहः एवंभूताः प्रतिमा स्वयं प्रात एगरीसरइगुण एकविंशतितिगुण- कामास एक
'लवणादीया समुद्दा संगणओ एगदिहिविहाणा ” एकेन विधिना प्रकारेण विधानं व्यवस्थानं येषां ते तथा सर्वेषां वृत्तस्वात् भ० ११ श० उ० ॥
For Private & Personal Use Only
www.jainelibrary.org