________________
किश्कम्म अभिधानराजेन्द्रः।
किइकम्म करोति । एवमुत्तरोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचा- आदिशब्दात्स्वार्थपरिभ्रंशश्चारिकाहरिकायच्याश्यानप्राप्तिर्षरानुवृत्तिश्च द्रष्टव्या। (संपुच्चणं ति। पुरतः स्थित्वा जक्तिमिव द. | धनादयश्च दोषा भवन्ति । शेयता शरीरबातायाः संप्रच्चनं कर्तव्यम-'कुशलं भवतां वर्तते'
कानि पुनस्तेषां वन्दने कारणानीत्याहइति। (भत्थणं ति) शरीरवार्ता प्रश्नयित्वा कणमात्रं पर्युपासनम्। अथवा पुरुषविशेषं ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा बोभवन्द
परिवार परिस पुरिसं. खित्तं कालं च आगमं नाउं । नं संपूर्ण वा वन्दनं दातव्यम्।
कारणजाते जाते, जहारिहं जस्स कायव्वं । अथ किमर्थमन वाचैव नमस्कारः क्रियन्ते कारणाभावे वा परिवार पर्षदं पुरुष केत्र कालं च भागमं ज्ञात्वा यथा कारकिमिति भूलत एव कृतिकर्म न क्रियते इत्याशङ्कयाह
णानि कुलगणादिप्रयोजनानि तेषां जातं प्रकारः कारणजातं जइ नाम सूइओ मिति, विवजितो वा विपरहरति कजो।।
तत्र जाते उत्पन्ने सति यथाई यस्य पुरुषस्य यद् वाचिकं
कायिकं वा वन्दनमनुकूलं तस्य तत्कर्तव्यम्। श्य चि हु सुहसीलजणो, परिहज्जो अणुमती मा सा ॥
___अथ परिवारादीनि पदानि व्याचष्टेयदि नाम कश्चित्पावस्थादिर्वा नमस्कारमाप्रकरणेन अहो ! सूचितास्तरस्कृतोऽहममुना मजयन्तरेणेति । सर्वथा कृतिकर्मा
परिवारो से विहितो, परिसगतो साहती व वेरग्गं । करणेन विवर्जितः परित्यक्तोऽदममीनिरित पराभवं मन्यमानः माणी दारुणभावे, णिसंस पुरिसाधमो पुरिसो॥ सुखशीलविहारितां परिहराति । (श्य ति) पवंविधमपि का- लोगपगतो निवे वा, अहव स रायादिदिक्खित्तो अज्जो । रणमवलम्य परिहार्यः तिकमणि सुखशीसजनः, न केवलं पू.
खित्तं विहिमादि अना-वियं च कालो वरुणाकालो। धोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपिच-तस्य कृतिकमंणि विधीयमानेन तदीयायाः संवेद्यक्रियाया अप्यनुमतिः कृ.
'से' तस्य पार्श्वस्थादेर्यः परिवारः स सुविहितानुष्ठानयुता भवति, अतः सा मा भूदिति बुख्याऽपि न वन्दनीयोऽसौ।
तो वर्तते । पर्षदि गतो वा सनायामुपविष्टो वैराग्यमिति का
रणे कार्योपचारात् संसारवैराग्यजनक धर्म स कथयति, येन किञ्च
प्रभूनाःप्राणिनः संसारविरक्तचेतसःसंजायन्ते। तथा कश्चित्पासोए वेदे समए, दिवो दंडो अकज्जकारणं ।
वस्था दिः स्वभावादेव मानी साहंकारः, तथा दारुणजावो रोबस्सेंति दारुणा वि हु, दंमेण जहावराहेण ॥
काध्यवसायः नृशंसो नाम कूरकर्मा प्रवन्धमानो वधपधादिकं
कारयतीत्यर्थः । अत एव पुरुषाणां मध्ये अधमः पुरुषाधमः लोके लोकाचारे, वेदे समस्तदर्शनिनां सिद्धान्ते, समये रा
एतारशः पुरुष इह गृह्यते । यद्वा-लोके प्रकृतो बहुलोकसंमतो, जनीतिशास्त्रे, भकार्यकारिणां चौरिकाद्यपराधिनां दरामोऽसंभा.
नूपप्रकृतो वा धर्मकथादिलब्धिसंपन्नतया राजबहुमतः (अहप्यता शनाकाभिग्रहणादिलकणः प्रयुज्यमानो रः । कुतः पुन- बत्ति) अथवा राजादिदीक्तिोऽसौ शैलकाचार्यादिवत् । ए. रसौ प्रयुज्यत त्याह-दारुणा रौद्रास्ते अपि यथापराधनापरा.
वंविधपुरुष इह प्रतिपत्तव्यः । वेत्रं नाम-विहादिकमभावितं वा। भानुरूपेण दरमेन दीयमानेन वश्यन्ते वशीक्रियन्ते, प्रत इहा- |
विहं कान्तारम, आदिशब्दात्प्रत्यनीकाधुपवयुक्तम्, तत्र वर्सविमूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दरामः प्रयु-।
मानानां साधूनामसाधूपग्रहं करोति । मनावितं नाम-संविग्नः ज्यते, पतक कारणानावमङ्गीकृत्योक्तम्, कारणे तु धाग्नम- साधुविषयः श्रद्धाविक पार्श्वस्थादिनावितमित्यर्थः। तत्र तेषास्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्त्तव्यम् ।
मनुवृत्ति विदधानः धातव्यम् । कालश्च अनाकालो वा दुष्कायत पाह
ल उच्यते, तत्र साधूनां वतापनं करोति । एवं परिचारादीनि पायाऍ कम्मणा वा, तह चेट्ठति जहण होति से मंतुं ।
कारणाणि विज्ञाय कृतिकर्म विधेयम् । पस्तति जने अवार्य, तदभावे दरतो बजे ॥
आगमग्रहणेन च द्वारगाथायां दर्शनझानादिको नावः सूचितः,
अतस्तमङ्गीकृत्य विधिमाहयतः पावस्थादेः सकाशात कृतिकर्मण्यविधीयमाने अपायं संयमात्मविराधनादिकं पश्यति। संप्रति वाचा मधुरसंभाषणा.
दंसणनाणचरितं, तबविणयं जत्य जत्तिय जाणे। दिना, कर्मणा शिरप्रणामादिक्रियया, तथा चेष्टते यथा तस्य
जिणपन्नत्तं जत्ती-पूयए तं ताहिं भावं । मन्युः, स्वल्पमप्यप्रीतिक,न भवति, अथावन्दनेऽपि संयमोपधा- दर्शनं च निःशङ्कितादिगुणोपेतं मम्यक्त्वम्,ज्ञानं चाऽचारादितादिरपायो न भवति, ततम्तस्यापायस्याभावे दूरतस्तं सुखशी. श्रुतं,चारित्रं च मूसोत्तरगुणानुपालनात्मकम-दर्शनझानचारित्रम। लजनं वर्जयेत् । एष विषयविनागः कृतिकर्मकरणाकारणयो-- द्वन्द्वकवद्भावः । एवं तपश्चानशनादिविविधं तावत्यैव भक्त्या रिति भावः।
कृतिकर्मादिनकणया पूजयेत् । वृ०३ उ०। प्रावा किं पुनस्तेषां वन्दने कारणानीत्याह
, (१०) पार्श्वस्थादिवन्दनं निष्फलमित्याहएताइ अकुव्वतो, जहारिहं अरिहदेसिए मग्गे । पासत्याइ बंदमा-णस्स नेव कित्ती न निज्जरा हो। ण भवति पवयणभत्ती, अभत्तिमतादिया दोसा। । कायकिलेसं एमे-व कुण तह कम्मबंधं च ॥ ३१ ॥ पतानि वाइनमस्तारादीनि पार्श्वस्थादीनां यथार्ह यथायोग्य। पावस्थादीनुक्तलक्षणान्वन्दमानस्य नमस्कुर्वतः नैव कीतिर्म म,मईदर्शिते मार्ग स्थितः सन् कषायोत्कटतया योन करोति, निर्जरा जवति । तत्र कीर्तन कीर्तिरहाऽयं पुप्यभागित्येचं सक्षतेन प्रवचने न भक्तिः कृता भवति किंतु प्रभक्तिमभ्वादयो दो- पा, सान भवति, अपि स्वकीर्तिनयति-नूनमयमप्यवस्वरूपो पप्रवन्ति, ताऽकाभन भगवतांम शक्तिमत्वं प्रवति ।। येनेषां वन्दनं करोति । तथा निजरणं निर्जरा कर्मक्षयलक्षणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org