________________
किइकम्म श्रान्निधानराजेन्द्रः ।
किश्कम्म पासोचनानिमित्तसूत्रार्थग्रहणार्थ वाचकस्यापि बन्दनकं दा. निर्दिष्टा (उपरिसि) इदानीं पुनस्तेषां धन्दनकर्म प्रयच्छतो या सव्यम, कामणके त स एव रत्नाधिकानां धन्दनकं दद्यात् ।सं. चतुर्मघुकाख्या भारोपणा प्रतिपाद्यते, सा गुपिसा गम्भीय, यतीनामपि बालोचनासूत्रार्थनिमित्तं कृतिकर्म कर्तव्यम, यः मान्यतो वाऽर्थ वयमवबुद्ध्यामहे शति भावः। पुनरापनपरिहारिकः स कार्यकार्य कुलकार्यादि करोति (अगु
(ए) रिराह-उत्सर्गतो न कल्पते पावस्थादीन कंति ) गुरुं मुक्त्वा न कमपि साधु वन्दते । सपलकणमिदम
वन्दितुं परमसन नचासौ केनाऽपि साधुना वन्यते ।
गच्छपरिरक्खण्टा, अणागतं श्राउवायकुसलेण । अथाजापालकष्टान्तमाह
एवं गुणाधिवतिणा, महसीलगवेसणा कज्जा ॥ पेसरिया पच्चंतं, गीतासति खित्तपहग अगीया।
अधमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकरणेन पहियक्खित्ता पुच्छं-ति वायगं कत्थऽरले ति ।।
गच्छपरिपालनं तदर्थमनागतमवमादिकारणे अनुत्पन एव मोसंक ने दटुं, संकजेती उवातगो कुरियो।
प्रायोपायकुशलेन, श्रायो नाम-पावस्थादेः पार्थाधिपत्यूपद्धिवतिकहण रुंभण, गुरुपागम बंदणं सेहा ।।
इसंयमपासनादिको साभः । उपायो माम-तथा कथमपि केनचिदाचार्येण गीताथाभावे अगीतार्थाः साधवः प्रत्यनप
करोति यथा तेषां बन्दनकमददान पव शरीरबाती गवषयस्पांकेत्रप्रत्युपेककाः प्रेषिताः,तत्र च भ्रष्टव्रत एको वाचको ग.
हि, न च तथा क्रियमाणो तेषामप्रीतिकमुपजायते, प्रत्युत जकुले कृतप्रमाणः परिवसति, ते च प्रत्युपेक्षित क्षेत्राः सा
स्वचेतसि ते चिन्तयन्ति-अहो पते स्वयं तपस्विनोऽपि एवं य. धवस्तं वाचकं लोकस्य सर्मपि पृच्छन्ति-कुत्रासौ तिष्ठति ।
स्मात्सुनिम्ति, तत पतयोरायोपाययोः कुशक्षेन गणाधिपतिना लोकेनोक्तम्-अरण्ये । ततस्तेऽपि तत्र गताः, तं चाजारकणप्र
भवितव्यम,एवं वदयमाणप्रकारेण सुखशालानां गवेषणा कार्या। वृत्तं भ्रष्टवतं दृष्ट्वा अद्रष्टव्योऽयमिति विमृश्गागीतार्थत्वेन श
तत्र येषु स्थानेषु कर्त्तव्या तानि दर्शयतिभैरववष्कन्ति ।तांच तथा वा वाचकस्य शङ्का?-किमेतेऽपस.
बाहिं आगमणपहे, नज्जाणे देनले सभाए वा । पन्तीति नूनमत्र भ्रष्टवतं ज्ञात्वा, ततः शङ्कोच्छेदी स वाचकः कुपितः सन् पल्लीपतेः कथयित्वा तेषामगीतार्थानां ( रुम्न
रत्थउबस्सयवाहिया, अंतो जयणा इमा होइ ।। रणं ) गुप्तौ प्रक्तपणं कृतवान्, ततस्तदन्धेषणार्थ गुरूणां तत्राग- यत्र ते प्रामनगरादौ तिष्ठन्ति तस्य बहिः स्थितो यदा तान् मनम, ते च तं पाचकं वन्दित्वा 'शिक्वका अगीतार्थी पते' इत्य- पश्यति, तदा निराबाधवाती गवेषयति । यदा वा जिताच. क्त्वा स्थशिष्यान् मोचितवन्तः, एवं श्रेणियाह्यानामपि बन्दन- र्यादौ तत्रागच्छन्ति, तदा तेषामागमनपथे स्थित्वा गवेषणं के कर्तव्यम्।
करोति । एवमुद्याने रष्टानां चैत्यवन्दनानिमित्तं गतर्देवकुले पा अथ 'सीस त्ति' पदं प्रकारान्तरेण व्याचष्टे
समवसरणे वा दृष्टानां रध्यायां वा भिक्कामटतामभिमुखागमने
मिलितानां वार्ता गवेषणाया । कदाचित्ते पावस्थादयोऽय. अहवा लिंगविहारा-न पडुच्च तं पणिवयत्तु सीसेणं ।
वीरन्-अस्माकं प्रतिश्रयं कदापि नागच्छत । ततस्तदनुवृत्या जणति रहे पंजल्लियो, उजम भंते ! तवगुणेहिं ।।।
तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्या सर्वमपि अथवा लिङ्गाद्वा संविग्नविहाराद्वा प्रत्युत तं स्वगुरुं रहसि शी- निराबाधनादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते कुर्षपेण प्रणिपत्य प्राञ्जलिको रचिताजलिपुटो भति-भदन्त! न्ति तत उपाश्रयस्यान्तरमभ्यन्तरतोऽपि प्रविश्य गवषयतां साप्रसादं विधायोद्यच्छत गुणेष्वनशनादौ तपःकर्मणि मूल-| धूनामियं वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति । गुणोत्तरगुणेषु च, प्रयत्नं कुर्विति भावः । एवमादिके कारणे थे
पुरुषविशेषं तावदादणिबाह्यानामपि कृतिकर्म कर्तव्यम्।
मुक्धुरा संपागम-अकिञ्च चरणकरणपरिहीणा। अथ न करोति तत इदं प्रायश्चित्तम्
सिंगावसेसमित्ते, जं कीर तारिसं योच्छं । उप्पचकारणम्मी, कितिकम्मं जो न कुज्ज सुविहं पि ।
धूः संयमधुरा सा मुक्ता परित्यक्ता येन स मुक्तधुरः, संप्र. पासत्यादीयाणं, उग्घाया तस्स चत्वारि ।।
कटानि प्रवचनो यथा तमिरपेक्षतया समस्तजनप्रत्यक्कापयउत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म द्विविधमप्यभ्युत्थान-1 कृत्यानि मूसोत्तरगुणप्रतिसेवनारूपाणि यम्य तत्संप्रकटाक. बन्दनकरूपं पार्श्वस्थादीनां न कुर्यात् तस्य चत्वार उद्धाता मा
स्यः । अत एव चरणन प्रतादिना करणेन पिएमविशुद्धधामा भवान्त , चतुर्लघुकमित्यर्थः ।
दिना परिहीनः । एतारशे विश्रावशेषमात्रे केवलकव्यलितशिष्यः प्राह
युक्ते यत् यादृशं वन्दनं क्रियते तारशमहं पदये। सुविहे किश्कम्मम्मी, वाउलिया मो णिरुचवझीया । । चायाऍ नमोकरो, हत्थुस्सेहो य सीसनमणं वा। मालिपमिसेहितम्मि, जबरि आरोवणा गुनिया ॥ । संपुच्छणं बण च्छो-भवंदणं बंदणं वा वि॥ एवं द्विविधे अत्युत्थाने बन्दनकरणकृतकमणि पूर्व प्रति- बहिरागमनपधादिषु रहस्य पावस्थादेवा नमस्कारः क्रियते, विध्य पश्चादनुझाते सति व्याकुलिता प्राकुलीभूना वयमत बन्दामहे जयन्तं बयमित्येवमुथार्यते इत्यर्थः । प्रणामं करोति । एव निरुका सशयकोडी कृता बुद्धियेषां ते निरुद्धबुद्धिकाः सं. अधासौ विशिष्तर उग्रतरस्वभावो या ततोषाचा नमस्काय ह. माता वयम् । कुत इत्याह-मादी प्रथमं प्रतिषिद्ध द्विविधमपि स्तोत्सेधमअलि कुर्यात, ततो विशिष्टतरे प्रत्युप्रस्वभाषेचा कतिकर्म पार्श्वस्थादीनां कर्तुम, पारोपणाच महतीतत्कुर्वतो। वावपि वा नमस्कारहस्तोत्सेधी त्या वतीयं शिरप्रणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org