________________
(४६२ )
अनिधानराजेन्द्रः |
काल यावदि
शब्दवस्थितो मेरीदरामसंयोगेन व्यज्यते, दारुपरशुसयोगेन वा । तस्मात् संयोगव्यङ्ग्यत्वात् नित्यः शब्द इत्ययमहेतुः कालात्ययापदेशात्, व्यञ्जकस्य संयोगस्य कालं न व्यpuस्य रूपस्य व्यक्तिरत्येति, सति प्रदीपघटसंयोग रूपस्य ग्रहणं भवति न निवृत्ते संयोगे रूपं गृह्यते, निवृत्ते दारुपसंयोगे दूरस्थेन शब्द पते विभागका से शब्दव्यः संयोगकाल मत्येतति न संयोगनिर्मिता भवति, कस्मात् कारणादू? जावाद्धि कार्याजाव इति । एवमुदाहरणसाधनस्यानावादसाधनमयं हेतुत्वामास इति | बाच० । कालात्ययापदिष्टोऽपि । तथा ह्यस्य रूपं कालात्ययापदिष्टः कालातीत इति हेतोः प्रयोगकालः प्रत्य पानमनुपतपपरिश्रमस्तस्य प्रयुज्यमानः प्रत्यक्षारामबाधिते विषय वर्त्तमानः कालात्ययापदिष्टो भवतीति । श्रयं च किञ्चित्करदूषणेनैव दूषितोऽवसेयः । रत्ना० ६ परि० । कालात्ययापदिशेऽपि देवानासोऽवराज्युपगतः। यथा-पकाम्येतान्याघ्रफलान्ये कशाखा प्रभयत्यापयुवाकयत् अस्य हि कपत्रययोगिनोऽपि प्रत्ययाचितकर्मानन्तरप्रयोगात् अदिदेतो. कासा एकमनसर प्रयोगः प्रत्यादिविकस्य दुष्कर्मानन्तरं प्रयोगाकेतुकालव्यतिक्रमेस प्रयोगः । तस्माच्च कालात्ययापदिष्टशब्दाभिधेयता, देत्वाभासता च । सम्म० २ काएम ।
गमकत्वेन
कामच्छेष कालच्छेद- पुं० कालविभागे ध०३ अधि कालरय-कालनरक-पुं० । नरकभेदे, यत्र यावती स्थितिरिति । सू० १ ० ॥ श्र० १. उ० ।
कालपाए- कालज्ञान - न० । कालस्य शुभाशुभरूपस्य ज्ञाने, "का" स्था०१० ठा० "कालासमासो, पुण्यापरिषदिदिसो दिएको सथियोहट्टाए " ॥१॥ ज्यो० २१ पाहु० । वाच० ।
का
99
66
कालपाणि (प) कालज्ञानिन् शि० काल बगाणी जागा वेज्जयं वेजो | अनु० । कालणिसि (ए) कालनिवेशिन पुं० [अनस्तमिते रात्रिप्रथमायां पौरुष्यां निवेशं कृत्वा तिष्ठति, वृ० १ ० | कालनिवेसी जे अमियाचे उपक्रमति । निः प्यू० १६४० । कालकाला योग्यकासं ज्योतिषक्तकालाय यं च जानाति । शाक। कालज्ञानयुक्ते ज्योतिषिके, वाच० । उचितानुचिताऽवसरशे, प्राचा० १ श्रु० ८ ० ३ उ० । कालज्ञान् वैद्यन्तिके प्रविशतो यः कालः प्रस्तावस्तद्वेदिनः ! बृ० १ उ० ।
[स्त्री० । कालं प्रस्तावमुपलक्षणत्वाद्देशं कालाया- कालताच जानातीति कालज्ञस्तद्भावः कालज्ञता । देशकालपरिज्ञाने, तस्मिन् दिति गुर्यादिन्दसा गुर्यादिभ्य आहारादिप्रदानं करोति ततो विनयहेतुत्वादपि देशकालपरिज्ञानं विनय इति औपचारिकः षष्ठोऽयं विनयः । व्य० १ उ० । कासविंग कालकिन अतीतानागतवर्तमानकालक । कालये, प्रश्न० २ संब० द्वार ।
कालदव्त्र - कालव्य न० 1 काल एव तत्र तद्रूपद्रवणात् द्रकाम् । यमेरे, कर्म० कालद्रव्यस्य
यतः काल एव तान्यं काव्य, रात्र
Jain Education International
कालपरियायमरा
कालस्य वस्तुतः समयरूपस्य निर्विज्ञागत्वान्न देशप्रदेश संजयः श्रत एव नास्ति कालत्वा जावो वेदितव्यः। नम्वतीतानागतवर्तमा मजेदेन का प्रस्थापितमिति सत्यम ब सीतानागतयोर्थिनानुपन्येाऽविद्यमानत्वा समयः सपः यद्येवं तदै पूर्वसमयनिरोधने व रसमयसद्भाव यातानां समुद्रय समित्याद्यसंभवादावलिकादयः शास्त्रान्तरप्रतिपादिताः कामविशेषाः कथं संगच्छन्त्यमा ततो न संग एच के व्यवहारार्थमेव कल्पिता इति । कर्म० ४ कर्म० ।
कालदेव - कालदेव पुं० । द्वीपसमुद्र विशेषाधिपतौ, द्वी० । कालदोस - कालदोष- पुं० । दुःषमानुभावे, पञ्चा० १७ विय० । अवसर्पिणीकरणस्य दीनहीनतरादिस्वभावस्य समयस्याऽपराधेार०१० प्रदोषविशेषे च यत्र हि अनादि काव्यत्ययो यथा राम्रो धनं प्राविशदिति राम्रो प्रविशतीत्याह । अनु० । श्रा० म० । विशे० । बृ० । कालकाणात कालाध्यातिक्रान्त- १० । महरा धियमाणे कालातिक्रान्ते, अर्द्धयोजनातिरेकादानीते च । तत्र साधूनामपरिगम साधूनामुपयुक्तत्वात् काति क्रान्तत्वसम्भवः । सत्यम् । सम्भवत्येव ग्रामादिदेतोः त्यक्तुं वा स्थण्डिलं न स्यात् सागारिका वा स्युचौरादिभयं वा तथा स्वादिति विवेकार्ड प्रायश्वितम जीव
कालधम्म - कालधर्म - ० कालो मरणं स एव धर्मो जीपयांचा कालधर्मः ० १ ० कालो मरणं लक्षण धर्म परययः कालधर्मः । विशे० । मरणे, स्था०३ वा०३ उ० | "तेण काणं मय्याचा मणुस्सा कालधम्मुणा संजुत्ता जवंति " स्था० ४ ठा० ३ ३० । “कालधम्मुणा संजुत्तं ति" मृतमित्यर्थः । विपा० १० २ श्र० ।
66
कालपञ्चकखाण-कालमत्याख्यान - न० | नमस्कारपौरुषीयायावादी कालपचक्खाणं णमोकारपरिसरम विमादिमासास दो दिवसा विधि दिवसा मासो वा जाव म्मासो ति" । आ० चू० ६ ० । कालपमिलेणा कालगतिलेखना - ( प्रत्युपेक्षा) बी० । sian व्याघातिकप्रभृतिका चतुष्पप्रतिलेखना प्ररूप कालग्रहणरूपा काल प्रतिलेखना । कालग्रहणे, उत्त० ।
तत्फलम् -
कालपणानं जीवे किं । काप डिलेहयाए णं नाणावणिज्जं कम्मं खवेइ ॥ २५ ॥ हे भदन्य! कालमतिलेखा कामस्य प्राोधिकप्राभातिका दिकस्य प्रतिदेखना प्रत्युपेतना विकान्तोक विधिना सत्यकपणा ग्रहणप्रतिजागरण सावधानत्वं कालप्रति लेखना, तया जीवः र्किं जनयति ?। गुरुराह हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म कृपयति । उत्त० २ए श्र० । कालपरिया कालपर्याय ५० योरवसरे, घाचा १०
८ श्र०५ उ० |
कालपरियायमरण कालपर्यायमरण १०
लेखनाकाल
पर्यायेण तरिकादिमरणे, आचा० १०८०४०
For Private & Personal Use Only
www.jainelibrary.org