________________
कालकप्प
ताय अन्नत्थ वच्चा अन्नत्थ य गओ ताहे कपियारीओ भपति आह जंच पमाणं गिराया ति, पंतीए य पोग्गलपत्तफलाइ परिहरइ । वेजाहारो विभितीजिये मलसी करेण महरा निसणंच भावरे, अह सरपोताहे उद्देश्य करे भार
ण उसिणोगं पायव्यं । गाढा - ( एतेसामातरं ) पपसिं कार गाणं विणा अणागाढे निरावणो जो पडिसेवा तहाणारोव
(४८०) अभिधान राजेन्द्रः ।
( संपावरा गाहा। यस कालको सम्मतो पं० कालकरण - कालकरण - न० । कालजेये, सूत्र० १ ० १ ० १ उ० । ( तत्सम्भवस्तृतीयभागे ३६५ पृष्ठे 'करण' शब्द उक्तः) । कालकाल - कालकाल - पुं० । एकः कालशब्दः प्राङ्गिरूपित एव द्वितीयस्तु सामायिकः । कालो मरणमुच्यते। मरणकि खाकलने, दश १ ० ० म० द्वि । संप्रति कालकालः प्रतिपाद्यः कालो मरणं तस्य कालः कालकालः । तथाचाह " कालो ति मयं मरणं, जहेड मरणं गतो सि कालगते । सम्दा स कालकालो. जो जस्स मो मरणकालो ॥१॥
73
मुमेवार्थे प्रतिपादयन्नाह -
काले कओ कालो अहं सम्झायमकालम्पि | तो तेण हतो कालो, काले कालं करेमाणे ॥ कालेन शुना कृतः कालः कृतं मरणमस्माकं स्वाध्यायदेशकाले स्वाध्यायकरण प्रस्तावे ततस्तेन शुना हतो भग्नः कालः स्वाभ्याकरण कालः । अकाले प्रस्तावे मरणं कुर्वतेति । तदनेन काअशन्दस्य मरणाचित्वमुपदर्शितम् आ० म०द्वि० अ० चू कालकूमरुपजुगार कालकूटकर लोगार पुं० मा
कालकूटकले, "लध्यासादिति कालकूटकचलोद्गारागिरा पाप्मनाम् " । प्रति० ।
कालकेय - कालकेय - पुं० । काल्या श्रपत्ये, श्रा० चू० १ अ० । कालगज्ज-कालकार्य्य-पुं०। श्यामाचायें, विशे० प्रा०म० प्रति०॥ कालकाचार्य पुं० [स्वनामध्या आया, विशेषत मारूपान्तिधारायासनाम्नि नगरे वैरसिंह राशः सुरसुन्द र्या नाम देयः कुः कालको नाम कुमारों जो एकदा बालऽश्वस्कन्धारूढ उद्यानं गतस्तत्र देशनां ददतो गुणाकरमुनेरन्तिके उपविष्टः । तेन च मुनिना योग्यं श्रोतारं ज्ञात्वा भगारधर्ममनगारधर्मे च सम्यख्याख्याय प्रतिबोधितः संविग्नः सन् मातापित्रोराज्ञां गृहीत्वा तत्पादमूले प्राव्रजत् । तत्सहैव तद्भगिनी सरस्वती नाम्नी अपि प्रवजिता । ततः सर्वशास्त्रेष्वचिरेण का सेन पारगतममुं ज्ञात्वा स्वपदे स्थापयित्वा धीगुणाकरसूरिः स्वरगमत् । अन्यदा कालकाचार्य उज्जयिनी नगरीं गतस्तत्र सह विहारण समागतां मां सरस्वती मातस्य
भगिनीं तत्रत्यो गर्दभिल्लो नाम राजा बलादहरत् । ततस्तं बहुनिरुपायैः प्रतिबोध्यापि तां मोचयितुमशक्नुवन् कालकाचार्य स्तनिग्रहे कृतप्रतिशः सिन्धुनद्याः परतीरे शकान् सहायी कृत्य गर्दभिलं निगृह्य सरस्वतीं मुमोच मूलच्छेदेन शोधयित्वा पुनः आमरायेऽस्थापयत् । इत्येति पृष्ठे अधिगरण'ने गर्दभिशब्दे च नि० पान दर्शितम् अदा भृगुफनगरराजो बलमित्र काकाचा
C
Jain Education International
•
कालच्चयावदि
र्यस्य भागिनेय एतस्य दर्शनोत्कण्ठितः स्वमन्त्रिणः प्रेष्य श्राहथ विहारक्रमेण तत्र समागनमेनं महोत्सवेन नगरे प्रवेशयतूनियें मुनस्यासाचार्यस्त महिमानं राहेऽश्रावयत राजा चावायें भक्ति जा तः। ततस्तदसहिष्णुना पुरोहितेनानुकूलोपसर्गैरुपसृष्टः प्रतिष्ठानपुरे शातवाहन नृपतेः प्रार्थनावितवान् त प्राप्त णापर्वणि राजा प्रार्थयामास भगवन् ! जाऊपद शुक्लपञ्चम्यामिन्द्रध्वजमहोत्सवो जयतीति षष्ठयां साम्यत्सरिकं कर्तव्यमिति । तदकाचार्येोकपराहम् चतुथ्यो
"
गुरुदेवं भवितुमप्रभू तितुमेवैतत्पर्य तोति तुरिनिगमीय जा मिजः दत्तो नाम राजा बहुयशकृद् यज्ञानां नरकः फलमित्यनेन स्पष्टमुक्तः क्रुरु एतद्वचनन ततः सप्तमेऽहनि रौषध्यानेन मृत्वा नरकं गतः । सागरचन्द्रस्य स्वशिष्यस्य गर्वावमोकोऽन्यत्र दर्शितः । अयं च कालकाचार्य: बारमा २२३ वर्षे वि० सं० प्राक् १३० वर्षे श्रासीत् । प्रजावकचरिश्रानुसारेण देवाचार्यात् चतुर्थी पर्युपापप्रच तिमित्युक्तम। अन्ये पुनरन्यमेव कालकाचार्य र्वणश्चतुर्थ्यो प्रथमकारकं वदति, स च वीरमोक्षात् ए० वर्षे जातः तृतीयोऽध्येका कालकाचार्यों वीरमोका ९५३ वर्षेऽजयत्। प्रज्ञापनासूत्रं च प्रथमेनैव रचितमिति प्रतीयते । जै०६०। कालगय- कालगत क्रि० । दिवंगते, कल्प०८ कृण । (कालगतस्य साधोः पारिष्ठानिकी 'परिहाणिया' शब्दे वक्ष्यते । श्राचार्य मृतेऽन्यस्योपसंत् 'नवसंपया' शब्दे द्वितीयजागे ६८६ पृष्ठे उक्ता । आचारकल्पधरे व्युच्छिन्ने अन्यत्रोपसंपदित्यपि उपसंपया शब्दे द्वितीयभागे ६८४ पृष्ठे वक्ता । काल गतासु संयंतीसु प्रवतिनीषु साध्वीनामन्यत्र गमनं विहार' शब्दे वक्ष्यते ) कालग्ग - कालाग्र - न० | कलनं कालः तस्याग्रम् । सर्वाद्धायाम, "कई समयो ायलिया लयो मुद्दतो पो दिवसो प्रहर पक्खे मालो नउ श्रयण संवच्छरो जगपलिश्रवमं सागरोषमं श्रसपिणी उस्सप्पिर्ण) पुग्गल परियट्टो तीतरूमणागतद्धा सव्वद्वापयं सन्देस अगं भवति बृहत्वात् कालम" । नि००१ ४० कालगद्दिय कालगृह तत्रि० कालेन मृत्युनाका लगृहीतः । पौनःपुन्येन मरणजाजि, श्राचा० १ ० ४ श्र० २ ० ॥ कालचनक-काल चतुष्क- न० । चतुर्षु कालेषु, नि०चू० ११३० ॥ कालचक्क - कालचक्र - न० । विंशतिसागरोपमकोटाकोटी प्रमाणे उत्सर्पिणी लक्षणे काले, नं० । ( 'काल' शब्दे तृतीयभागे ४७५ पृष्ठे उत्सर्पिण्यादिमानमुक्तम्) । “जादे एवमवि न सक्क ताहे कालचक्क विजवई ” श्र० म० द्वि० । कालचा कालचक पलमन्ये स्था०५ डा०३४०॥ कालचूसा कालच्मा श्री अधिमासादी अधिके काले, नि० ० सू० १४० (चू' शब्देऽस्ववियुक्तिः) कालच्चयावदिट्ठ - कालात्ययापदिष्ट- पुं० । कालात्ययेनापदिष्टः । ३०तुदोष लक्षणं गोतमसूचे दर्शितम्। यथा-"कालात्ययापदिष्टः कालातीतः " कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानः स कालात्ययापदिष्टः कालातीत इत्यु
तेन नित्यः शब्दः संयोगापयत्। प्राच 12केरयस्थितं रूपं प्रयोगेन व्यज्यते तथा
For Private & Personal Use Only
www.jainelibrary.org