________________
(४८८) अभिधानराजेन्द्रः |
काल कप्प
जस्सा नबसंपद, तं नत्थि चउत्यजंगम्मि | एतेसिं तु अलंभे, एगो यामावहारमकरेंतो ॥ विहरेज्ज गुणसमो, अणिदाणो आगमसहाओ । haiकिलि, कायदयावरो वि संविग्गो ॥ जयजोगीण अभे, पण गेल्हतरेण संवासो | पण गेएहतरय सत्थे - मादिभंगे चलत्थए जयणा । जत्य वसंती ते तु, द्वाति तहिं वीसुवसहीए ॥ सिंनिवेदिऊणं, अह तत्थ रण होज्ज असवसहीओ । वहेज्जवा उदंतं वसेज्ज तो एकवसहीए । परीजोगोगासे, तत्थ वितो पुणो वि य जएज्जा । आहारमा दिएहिं इमे विहिणा जहाकमसो || श्राहारे उवहम्मिय, गेलएणागाढकारणे वा वि । यामावहारविजढो, असतीजुत्तो ततो गहणं ॥ श्राहारजवहिमादी, उप्पादे अप्पा विसृद्धं तु |
सती सतलाजस्स उ, जो तो साहुपक्खीश्र ॥ सो तु कुलाई पुछि-ज्जती मुदा एत्ति वा वि सो तेसिं । तहवितो तू, जतती परणहाणि जो लहुगा ॥ सर्वपक्खिसहि, ताहे उप्पादएज्ज सुद्धं तु ।
सती पहाणीवा, जतित्तु अप्पे पमिम्गहगं ॥ तह वसती तन्माद - माणीयं गिराहती ताह चैव । यि विपभिग्गहगे - एहति पासत्यणाओ य । उवहिं पुराणगहितं, अपरीभ्रुत्तं तु गेएहती तेसिं । असती तएतरं पी, जदि य गिलाणो भवे तत्थ ॥ तत्य वि जएज्ज एवं सती सव्वं पि से करेज्जितरे । हवा ते वि गिलाणा, हवेज्ज ताहे करे सो वि ॥ एतत्थं इच्छिज्जति, गच्छो अपोषजं तु साहज्जं । कीरति माओ खलु, तम्हा गेलएहॅ कायव्वो ॥ दीहो व ममहओवा, कम्मो चइन हवेज्ज श्रातंको । महो अदिग्घरोगो, तव्विवरीओ जवे इतरो || कालच के वी खलु, कायव्वं होति अप्पमत्तेणं ।
मुव वासासु श्र, दियराओ चउक्कमेतं तु ॥ जिणवयणजासियमी, णिज्जरगेलएह्कारणे विउला । यातंकपरताए, कृतपमिकइया जहोणं ॥ जह नमरमहुयरगणा, णिवयंती कुसुमियम्मि वणसंमे । इय होति णिवश्यव्वं, गेलए कझ्वयजढणं ॥ सयमेव दिट्टिवादी, करेति पुच्छंति जागो वेज्जं । वेज्जा अगं पुण, पायव्वमिगं समासेणं ॥ संविविग्गो, दिवसत्ये लिंगि सावए सही । प्रसन्नसन्नि इतरे, परतित्थिय कुसलए इत्थं ॥ जदि दिणमलब्जमाणे, तस्य ववेयब्वगं जवे किंचि तत्य तु भणेज्ज को वी, सुक्खं तु वे दवे दोसो ।
Jain Education International
For Private
काल कप्प
संसचं पि मुखं तु - निद्धं वसु सोहगंमु सारत्थं । तगं होती इतरे, दोसा वा बहु इमे लिके । दब्बे पमणीए य, पमज्जणपाणतक्कणाहरणा । एते दोसा जम्हा, तम्हा तु दबं णवावेज्जा ॥
एहति जेणं कज्जं तं वावेज्जा तहिं तु जयणाए । आतंक विवच्चासे, चउरो बहुगा य गुरुगा य । जं सेवियं तु किंची, गेलएणे तं तु जातु पडणो वि ।
सेवने तु साधू, रसगिको सेलओ चेव ॥ तंबोलपणा ते - मातृ सेसा वि तू विरणस्मेज्जा । णिज्जूती तंतू, मा हो वी तहा कुज्जा ।। कालकापाहिगारे, तुमत्थुणा होति सो वि तस्सरिसो । कालविप्पदोवी, असिवादी मुणेयव्वो । सिवे प्रोमोदरिए, रायपुडे पवाददुट्टे वा । गाढे सिंगं, कालक्खेवोवगमणं च ।। सिवे जदि जतियं ता, सिंगविवगेण तक्खणं गच्छे । सव्वत्य वा विसिवे, कालक्रखेवो विवेगेणं ॥ श्रमे चैवं कुज्जा, पत्रादिदुद्वेष बुद्धिलोयाणं । तत्थ वियन्नलिंगे, गिडिसिंगे वा बि जासेज्जा ।। एवं चि प्रगाढं, हवा देहस्स जा तु बाबसी । व्विसयातील व, भत्तस्स णिसेहणे चैव ॥ एतेसामयतरं श्रणगाढं लंपणो णिसेवेज्जा । ताणतावराहे, संयमावराहाणं ॥ संतरा, तव व छेदो तहेव मूलं च । आयारे कप्पे जं, पमाण णिम्माणचरिमम्मि | एसो तु कालकप्पो,' | पं० जा० ।
इयाणि कालकल्पो । कलणं कालः, कालसमूहो नीयते भनेनार्थ इति नयः । केवइयं पुरा कालं साहुणा संजमं पालेयब्वं १ । उच्यते- जाव आउसेसं ताव अणुपालेयव्वं । सो पुण कत्थ पायव्वो । उच्यते- गीयत्थसंविग्गसगासे, जइ पुण वाघारण गीयत्यसंजया न होज्जा ताहे मग्गियन्वा । तत्थ गाहा - (पंचसप्ततया ) गाहा सिद्धा, एवं संवि वि दो दो गाहाश्रो, जत्थ गयो तत्थ चलभंगो, तेसिं श्रर्गीयत्यसंविगाणं श्रलं एगो वि रागदोस विप्यमुक्को थामावहारं न क तो बिहरेजा, परीसदेसु अपरितो श्रणगृहियबलची रिओ मा गमला । आगमो नाम सुन्तोत्थाणि । एपसु पपसु जयंतो गीयत्वसंविग्गो पुत्रभणिओ चउनको तस्स लगासे अत्थर, तस्सास विश्यतश्याएं कत्थ अत्थियन्वं ? । गीयत्थसंविग्गपायले, तस्सा सह वियए गीयत्य असं विग्गे पच्छा संविमागीयत् पच्छा चत्थे पडिसेहो, प्रायतियं भंगाण असर य एगो विथामावहारविजढो विहरिओ गाहाकालम्मि संकिलिट्टे । संfararohar नाम जम्मि काले गीयत्यसंविग्गा नत्थि, सो संकिलिकालो, तत्थ कायदयावरो जुत्तजोगी भावसंविगो, श्र खाने पासत्यादयो जत्थ गामे तत्थ अत्थर, अपाए वसहीए सकवाकुडे विलवजियाए ठेवणायरियं काऊण ओोहनिज्जुति
Personal Use Only
www.jainelibrary.org