________________
(४८७) कास अभिधानराजेन्द्रः।
कालकप्प संबन्धेन दूतद्वयं कोणिकराजप्रेषितं निषेधितम् । तृतीयदूत- श्रु०५०१०। कालावतंसकभवन स्वनामख्याते सिंहास्त्वसत्कारितोऽपद्वारेण निष्कासितः। ततो यात्रा संग्रामया- सने,का०२७०१०। यत्र चमराममहिषी काली देवी सपपन्ना। त्रा प्रहातुमुद्यता वयभिात काणकराजः कालादीन् प्रति भाण- लौहे,ना धातुषु, तस्य कृष्णत्वात् तथात्वम्। कक्कोडे, नाकामीतवान् । तेऽपि च दशापि तद्वचो विनयेन प्रतिगृण्वन्ति गृह- यके गन्धद्रव्यभेदे, न० । तयोर्गन्धव्येषु कृष्णत्वात्तथात्वम् । न्ति ।[एवं वयासि ति] एवमवादीत् तान् प्रति-गचत यूयं | कोकिले, पुं० स्त्री०॥ तस्य पक्षुि कृष्णत्वोत्तथात्वम । कोष् । स्वराज्येषु निजनिजसामच्या सन्नह्य समागन्तव्यं मम समीपे, राने, रक्तचित्रके, कसम ( कालकसन्दा ) वृक्षे च । पुं० । तदनु कणिकोऽभिषेकाहे हस्तिरत्नं निजमनुष्यैरुपस्थापयति शनिग्रहे, कृष्णत्वात्तस्य तथात्वम् । वारविशेषे, दिग्भेदेन ज्योप्रगुणीकारयति । “प्रतिकल्पयतेति पाठे" सन्नाहवन्तं कुरुत | तिषोक्ते यात्रादौ निषिद्ध योगनेदे, "कौवेरीतो वैपरित्येन कालो, श्त्याज्ञां प्रयच्छति। [तओ दूयत्ति त्रयो दूताः कोणिकेन प्रेषिताः।। वारेऽकांये संमुखे तस्य पाशः।रात्रावेतौ वैपरीत्येन गम्यौ, [मगपहिति] हस्तपाशितैः फलकादिभिः [तोहि ति इषुभिः
यात्रायुद्धे संमुखौ वर्जनीयो" ॥१॥ कानाये शिम्बीभेदे, वाचा [सजीपहिति] सप्रत्यञ्चैधनुर्जिनत्यद्भिः कवन्धैः शरैश्च हस्तच्यु- अष्टपञ्चाशत्तमे महाग्रहे, "दो काला" स्था०२ ग०। तैीमं रौणिकनप्तृणां पौत्राणां कालमहाकालायङ्गजानां कमेण व पर्यायानिधायिकम्। "दोरहं च पंच" इत्यादिगाथा।
कालो -कालतस्-श्रव्य० । कालं प्रतीत्यर्थे, पा० । धूर्ते, अस्यार्थः-दशसु मध्ये द्वयोः काबसुकावसत्कयोः पुत्रयोतपर्या
दे० ना०२ वर्ग। यः पञ्चवर्षाणि त्रयाणां चत्वारि त्रयाणां त्रीणि द्वयोढ़े द्वे वर्षे कालंजर-कालजर-पुं० । कालं जरयति ज-णिन् अच् वा। बतपर्यायः। तत्राद्यस्य यः पुत्रः पद्मनामा स कामान् परित्यज्य मुम् । पर्वतदे, "पणं पुण वीयरणी कालंजरवत्तिणीए गंगाए भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारीभूत्वाऽ. महानदीए विफस्स य अंतरा" आ० म०वि० । देशभेदे, ध० त्युमं बहु चतुर्थषष्ठाष्टमादिकं तपःकर्म कृत्वा अतीव शरीरेण कृ- | र०ा सच कालजरगिरिरूपजनपदावधिभूतः, ततो जबादौरोशीचूतः चिन्तां कृतवान्-यावदस्ति मे बलवीर्यादिशक्तिस्ताव पधत्वात् प्राग्वर्तित्वाच्च वुश् । कालजरके तनवे, त्रि०कानं गवन्तमनुकाप्य जगवदनुशया मम पादपोपगमनं कर्तुं श्रेय इति मृत्यु जरयति, जृ वा खच् । कालस्य मृत्योर्जरके, त्रि०ा वाचन तथैवासी समनुतिष्ठति। ततोऽसौ पञ्चवर्षव्रतपालनपरः मासि
कालकंखि (ण) कामकाकिण-त्रि० । अवसरझे, उत्त०६ क्या संसखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो हिसागरोपम. स्थितिका, तत न्युत्वा महाविदेहे उत्पद्य सेत्स्यति । इति कल्पा
अ० । “समिते सहिते सदाजते कालखी परिन्नए " वतंसकोत्पन्नस्य प्रथममध्ययनं समाप्तम् । नि०१ वर्ग। जम्बूद्वी
काल इति मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुनागप्रदेपे ग्रामसकल्पानगरीवास्तव्ये स्वनामख्याते गृहपती, शा०२ श्रु०
शबन्धात्मकबन्धोदयसत्कर्मतया व्यवस्थापितम, तथा बद्ध१ अायस्य पुत्री काली देवी चमरस्याप्रमहिषी जाता (इति
स्पृष्टनिधत्तनिकाचितावस्थां गतं कर्म, तच्च न हसीयसा 'अग्गमहिसी' शब्दे प्रथमभागे १६६ पृष्ठे उक्तम्) महानिधिभेदे,
कालेन क्यमुपयातीत्यतः कालकाङ्कीत्युक्तम् । आचा०१ श्रु० "काले कालप्माणं, सज्वपुराणं च तिसु वि बसेसु ।
३०१उ०। सिप्पसय कम्माणि य, तिनि पज्जाए हितकराणि ॥१॥"
कालकप्प-कासकल्प-पुं० । मासकल्पादी, पं०भा०। अष्टपषष्ठो निधिः (काले कालमाणामित्यादि) कालनामनि निधौ कालज्ञानं सकलज्योति शास्त्रानुबन्धि ज्ञानम, तथा जगति प्रयो
एत्तो न कानकप्पं, वोच्चामि जहक्कमेणं तु । वंशाः,वंशः,प्रवाहः, श्रावलिका इत्येकार्थाः। तद्यथा-तीर्थकरवं
मासं पज्जोसवणा, बुलावास-परियाय-कप्पो य॥ शचक्रवर्तिवंशो वलदेववासुदेववंशश्च । तेषु त्रिष्याप वंशेषु यद्भा
उस्सम्मपडिक्कमणे, कितिकम्मे चेव पडिलेहा। व्यं यच पुराणमतीतम् । उपलकणमेतत-वर्तमानं शुभाशुनं तत् सकायकाणजिक्खे, जत्तवियारे तहेव सज्झाए । सर्वमत्रास्ति इतो महानिधितो ज्ञायत इत्यर्थः। शिल्पशतं वि. णिक्खमणे य पवेसे................... पं जा । ज्ञानशतम, घटसोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकविंशतिनेदत्वात् कर्माणि च कृषिवाणिज्यादीनि जघन्यम
मासकल्पादीनाम्ध्यमात्कृष्टभेदजिन्नानि त्रीएयतानि प्राजाया हितकराणि निर्वाडा
.............", अदुणा वोच्छामि कालकप्पं तु | भ्युदयहेतुत्वात, पतत् सर्वमेवाभिधीयते। जं०३वक्तास्थान जावानतंतुझीणं, अणपालेता व साम ।। भङ्कानुसारेण षट्पञ्चाशत्तमे महाग्रहे, सू०प्र०२० पाहु०।क- गीतसहाओ विहरे, संविग्गोहिं च जतणजुत्तो न। रावादिषु नारकाणां पाचके यातनाकारके वर्णतश्च काले सप्तमे परमाधार्मिके, भ०३श०६ उ०मा०चू०प्रश्न
असती वि मग्गमाणे, खेत्ते काले इमं माणं । अपि च
पंच व छ सत्तप्सत्ते, अतिरेगं वा वि जोयणाणं तु ।
गीतत्यपादमूलं, परिमग्गे जो अपरितंतो।। मीरासु मुंउएमय, कंसु य पपणएमु य पयंति।
एकं वदो व तिषिह व, उक्कोसं वारसेव वासाई। कुंजीसु य वह्वीसु य, पयति कामाचणेरइए।७६॥ (मीरासु इत्यादि) तथा कालाख्या नरकपालासुरा मीरासुदी
गीतत्यपादमूलं, परिमग्गजा अपरितंतो॥ र्घचवीषु, तथा शुण्ठकेषु, तथा करामुकेषु प्रचएमकेषु तीव्रतापेषु
संविग्गो गीयत्थो, जंगचउके तु पढमउवसंपा। नारकान् पचन्ति,तथा कुभीषष्ट्रिकाकृतिषु, तथा वल्लीप्यायसक
असती ततिय वितीए, चउत्यगणो ऊ उवसंपे। वल्लिषु नारकान व्यवस्थाप्य जीवान्मत्स्थानिय पचन्ति। सूत्र०१ । उकपमो खलु सङगो, चउरो सहुगा चउत्थजंगम्पि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org