________________
काय अभिधानराजेन्द्रः।
काय षयते। एष स्वसु गतिकायः । स्वरूपेणैव दर्शयत्राह- सतेयगं कारद्रव्यलकणायोगात्सर्वदेवास्तिकायवलक्षणनावोपेतत्वात कम्मगसरीर कार्मणस्य प्राधान्यात सह तैजसेन यन्त इति स.
आह च भाष्यकार:तैजसं कार्मणशरीरं गतिकायः,तंदाश्रयेणापान्तरालगतौ जीवगते- जा अत्यिकायजावो, इय एसो हुज्ज अस्थिकायाणं । रित जावनीयमिति गाथार्थः ॥२१॥
पच्छाकमो व तो ते, हवेज दबत्यिकाय त्ति ॥२४॥ निकायकायः प्रतिपाद्यते
यद्यस्तिकायभावः अस्तिकायत्वलक्वणः (इय एसो हुज अस्थिनियमडिगोवकाओ, जीवनिकामोनिकायकायो भ।। कायाण)'श्य त्ति'एवं यथा जीवपुजनकम्ये विशिष्टः पर्याय इति, (निययमहिगो व काओ जीवनिकाोति] नियतो नित्यः कायो एण्य आगामी भवेत् । केषाम?, अस्तिकायानां, धर्मास्तिकायानिकायः,नित्यताचास्य त्रिप्वपि कालेषु नावाताअधिको या कायो दीनामिति व्याख्याना विशेषप्रतिपत्तिः।तथा-पश्चात्कृतोवायदि निकायः, यथाऽधिको दाहोनिदाह इति प्राधिक्यं चास्य धर्माध- जवेत् । (तोते हवेज दवस्थिकाय त्ति) ततस्ते नवेरन् सक्यामस्तिकायापेक्यावनेदापेक्षया वा। तथा हि-एकादयो यावदसं- स्तिकाया इति गाथार्थः॥ २४॥ ख्येयाः पृथिवीकायिकाः, तावत्काय एव स्वजातीयान्यप्रतपापेक्व
तीप्रमाणागयजावं, जमस्थिकायाण नत्यि अत्थितं । या निकाय ति। एवमन्येष्वपिविभाषेति एवं जीवनिकायः सा
तेणिर केवल तेसुं, नत्थी दवस्थिकायत्तं ॥२५॥ माम्येन निकायकायो जगयते। अथवा जीवनिकायः पृथिव्यादिभे
अतीतमतिक्रान्तम,अनागतनाव भावि, यद्यस्मात्कारणात्,अदभिन्नः पद्दिधोऽपि निकायो नएयते । तस्समुदाय एव च नि
स्तिकायानां धर्मादीनां, नास्ति न विद्यते अस्तित्वं विद्यमानत्वं, कायकाय इति ।
कायत्वापेकया सदैव कायत्वयोगादितिहृदयमा(तेणिरत्ति) तेन अधुनास्तिकायः प्रतिपावते, तदं गाथाशकत्रम
( रत्ति) किन केवलं शुद्धं, तेषु धर्मास्तिकायादिषु, नास्तिन अस्थि ति बहुपएसा, तेणं पंचऽथिकाया न ॥२२॥
विद्यते(दब्बत्थिकायत्तं)च्यास्तिकायत्वं, सदैव तद्भावयोगादि(अस्थि तीत्यादि) अस्तीत्ययं त्रिकालवचनो निपातः अभूवन् | ति गाथार्थः ॥ २५ ॥ जबम्ति भविष्यन्ति चेतिभावना। बहुप्रदेशाच, यतस्तेन पञ्चैवा
माह-यद्येवम्, द्रव्यदेवाादाहरणोक्तमपि व्यं न प्राप्नोति, स्तिकायाः।तुशब्दस्यावधारणार्थत्वान्नम्यूना नाऽप्यधिका इतिअ.
सदैव तद्भावयोगात् । तथाहि-स एव तस्य भावो नेन च धर्माधर्माकाशानामेकद्रव्यत्वादेकास्तिकायत्वानुपपत्तिः।
योऽस्मिन् वर्तते इति । अत्र गुरुराहअकासमयस्य चैकत्वादस्तिकायत्वापत्तिरित्यतत्परिहृतमवगस्तव्यम्।तेवामी पञ्च । तद्यथा-धर्मास्तिकायः, अधर्मास्तिकायः,
कामं जविअसुराइस, भावो सो चेव जत्थ बटुंति । भाकाशास्तिकापः,जीवास्तिकायः, पुफलास्तिकायश्चेति। अस्ति- एसो न ताव जायइ, तेणिर ते दबदेव त्ति ॥२६॥ कायच काय तिदयमयं गाथार्थः ॥ २२॥
काममित्यनुमतम्, यथा (भवियसुराइसु )भव्याश्च ते सुरादसाम्प्रतं द्रव्यकायावसरस्तत्प्रतिपादनायाऽऽह- यश्चेति विग्रहः । श्रादिशग्दाद् द्रव्यनारकादिग्रहः। तेषु, तद्विषये जंतु पुरक्खमभावं, दविग्रं पच्छाकम व नावाओ।
विचारे, भावः स एव यत्र वर्तते, तदानीं मनुष्यादिभावे शत,
किंतु पायो जावी, न तावजायते, तदा (तेणिरतेदवदेव सि) तं हो। दन्बदविधे, जह जविप्रो दवदेवाइ ॥२३॥
नते किल द्रव्यदेवा.इति। योग्यत्वात,योग्यस्य च व्यत्वाद्वान याव्यमिति योगः। तुशब्दो विशेषणार्थः । किं विशिनष्टि?,जी
चैतकर्मास्तिकायादीनामस्ति,एण्यकालेऽपि तद्भावयुक्तस्यादेवे. वपुलद्रव्यं, न धर्मास्तिकायादि । ततश्चैतदुक्तं भवति-यद् ति गाथार्थः। २६॥ कव्यं यद् वस्तु, पुरस्कृतभावमिति, पुरो यतः कृतो भाषो येनेति
यथोक्तव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्यासमासः नाघिनो जावस्य योग्यमनिमुखमित्यर्थः।(पच्चाकमंव
धायाऽऽह चोदकःभाषामोति) वाशब्दस्य व्यवहितः संबन्धः। ततश्चैवं प्रयोगः-पमातहतजावम् ।बाशब्दो विकल्पवचनः पश्चात्कृतःप्राप्योजिक
दुहओऽणंतररहिया, जा एवं तो भवा अणंतगुणा । तोनावः पर्यायविशेषलवणो येन स तथोच्यते। एतदुक्तं नवति
एगस्स एगकाले, नवा न जुजंती अणेगा ॥२७॥ यस्मिन् नावे वर्तते व्यं ततो यः पूर्वमासौद्भावस्तस्मादपेतं (हयो त्ति ) वर्तमानभवे स्थितस्य उभयत एण्यकाले, पश्चाकतनावमुच्यते। (तं होइदम्वदवियं) तदित्यंभूतं द्विप्रकार- अतीतकाले च (अणंतररहित ति) अनन्तरौ एण्यातीती, अनमपि नाबिनो, नूतस्य च नावस्य योग्यं (दव्वं ति) वस्तु वस्तुबतो स्तरीच तौ रहितौ च वर्तमानन्नवनावेनेति प्रकरणाम्यते । होको व्यशब्दः। किंभवति?, त्र्यम् । भवतिशब्दस्य व्यवहितः अनन्तररहितौ तावपि ( जइ ति) यदि तस्योच्यते, ( एवं तो प्रयोगः । इत्थं द्रव्यलकणमनिधायाधुनोदाहरणमाह-(जह भवि- जवा अर्णतगुण त्ति) एवं च सति ततो भया अनन्तगुणाः.तद्भवओ दन्यदेवाई) यथेत्युदाहरणोपम्यासार्थः। नब्यो योम्यः । ब्य- यव्यतिरिक्ता वर्तमानभवभावेन रहिता एष्यातिक्रान्ताश्च ते. दयादिरिति । श्यमत्र भावना-यो हि पुरुषादिम॒त्वा देवत्वं प्रा- घुच्येरन् । ततश्च तदपेकयाऽपि द्रव्यत्वकल्पना स्यात। अथोच्यतेप्स्यति बद्धायुष्का, अभिमुखनामगोत्रो वा स योग्यत्वाइन्यदे- भवत्वेवमेवं का नो हानिरिति । उच्यते-एकस्य पुरुषादेः, एकबोऽभिधीयते।एवमनुभूतदेवभावोऽपि। श्रादिशब्दाव्यनारका- काले पुरुषादिकाने, जवा (न जुजति) न युज्यन्ते न घटन्ने, अदिपरिग्रहः, परमाणुग्रहश्च । तथा ह्यसाबपि घणुकादिकाययो- नेके बहव इति गाथार्थः ॥२७॥ ग्यो भवत्येव, ततश्चेत्थं नूतं व्यं द्रव्यकायो भएयत इति
इत्थं चोदकेनोक्ते गुरुराहगाथार्थः ।। २३॥ भाद-किमिति तुशब्दविशेषणाजीवपुलद्रव्यमङ्गीकृत्य धर्मास्ति
| दुहोऽणंतरजविनं, जह चिट आननं तुजं बढ़। कायादीनामिहन्यवच्छेदः कृत शत उच्यते-तेषां च यथोक्तप्र-। हुन्जिरेसु वि जइ तं, दबजवाहुज तो ते वि ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org