________________
(४४५) कासिणी अभिधानराजेन्द्रः।
काय कामिणी-कामिनी-स्त्री० । कामिशब्दे दार्शतस्त्रीत्वविशिष्टार्थे, 'अक्खें' चन्दनके, वराटके वा कपर्दके, काष्ठे कुट्टिम, पुस्ते वा "जं चेन मउक्षण लोणाणमनुबळं तं चित्र कामिणीणं।"प्रा०
पत्रकृते, चित्रकर्मणि वा प्रतीते । किमित्याह-सतो जावः स१पाद ।
द्भावस्तथ्य इत्यर्थः। तमाश्रित्य, तथा-असतो भावोऽसद्भावः,
अतथ्यभाव इत्यर्थः। तमाश्रित्य, किम्?, स्थापनाकाय विजानीकामुत्तरवासिग-कामोत्तरावतंसक-न० । विमानभेदे, जी. ३]
हीति गाथार्थः ॥१७॥ प्रति०।
सामान्येन सद्भावासद्भावस्थापनोदाहरणमाहकाय-काच-नाकाच्यतेऽनेन । क बन्धने, करणे घ, न कुत्वम् । (मोम) सिक्थे, तस्य बन्धहेतुत्वात्तथात्वम् । वाच। निप्पगहत्थी हत्यि, त्ति एस सब्जाविआ जवे गवणा। पाषाणविकारे, औ० । काचः कारमृतिकाऽस्त्यस्याऽऽकरत्वेन
होइ असब्भावे पुण, हत्थि त्ति निरागई अक्खे ॥१८॥ अच् । कारमृत्तिकोद्भवे लवणभेदे, शिक्ये, मणिभेदे च वाचन
यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते [एससम्माकाय-पुं०।चि चयने इति धातोश्चयनं कायः, चीयतेऽनेनेति
विया भवे ग्वण त्तिएषा एव सद्भावस्थापना भवतीति। असवा कायः । विशे० । चीयते यथायोग्यमौदारिकादिवर्गणारूपं
द्भावे पुनर्हस्तीति निराकृतिहस्त्याकृतिशून्या । एषं चतुरङ्गादाचयं नीयत इति कायः। “चिति देहावासोपसमाधाने कश्चादेः"
विति । तदेवं स्थापनाकायोऽपि भावनीय ति गाथाऽर्थः॥१८॥ ॥५॥३/७६ ॥ इति घञ् प्रत्ययश्चकारस्य ककारः। कर्म०४ कर्म। पं० सं०। श्रा० म० । औ० । शरीरे, प्राचा०१ श्रु०५०
__ शरीरकायप्रतिपादनायाऽऽह४ उ० । “ एगठिो कायो सरीरं देहो" आ० चू० ५ अ। ओरालिअ वेनविअ, आहारग ते कम्मए चेव । सूत्रका उत्तग"दो काया परमत्ता।तं जहा-तसकाए चेव, थावर
एसो पंचविहो खलु, सरीरकाओ मुग्णेयव्वो ॥ १६ ॥ काए चेव।” स्था० । झा० । उत्त० । सूत्र० । आव० । आचा। नि० चू। भ०। जी। बाकर्म० । (व्याख्याऽस्य स्वस्वशब्दे) उदारैः पुद्गलैः निर्वृत्तमौदारिकम, विविधा क्रिया बिक्रिया, वि. कायनिकेपः
क्रियायां भवं वैक्रियं प्रयोजनादि,प्राहियत इति श्राहारकं, ते
जोमयं तैजसं, कर्मणा निर्वृसं कार्मणम् । औदारिकं वैक्रियमाहाकायस्स उ निक्खेवो, वारसनो उक्को अनस्सग्गे।
रकं तैजसं कार्मणं चैव, एष पञ्चविधः खलु, शीर्यन्त इति शरीएएसिं पुन्हं पी, पत्तेअपरूवणं वोच्छ ॥१४॥ राण्येव पुद्गलसंघातरूपत्वातू कायः शरीरकायो विज्ञातव्य
इति गाथार्थः ॥ १६॥ (कायस्स उति) कायस्य तु निक्षेपः (वारसश्रोत्ति) द्वादशप्रकारकः,( उपको य उस्सग्गे त्ति ) षटुश्चोत्सर्गविषयः,
गतिकायप्रतिपादनायाऽऽहषट्प्रकार इत्यर्थः । पश्चाई निगद सिद्धम् ।
चनम् वि गईसु देहो, नेरइआईण जो स गइकाओ। तत्र कायनिकेपप्रतिपादनायाऽऽह
एसो सरीरकाओ, विसेसणा होइ गइकाओ॥०॥ नाम उवण सरीरे, गई निकायऽत्यिकाय दविए । |
इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते-चतसमान असंगह पज्जव, भारे तह भावकाए अ॥१५॥
ध्वपि गतिषु नारकतिर्यङ्नरामरलक्षणासु, देहाभिन्नत्वे शरीरनामकायः१ स्थापनाकायः २ शरीरकायः ३ गतिकायः ४ समुच्चयो नारकादीनां यः स गतौ काय इति कृत्वा गतिनिकायकायः ५ अस्तिकायः ६ द्रव्यकायश्च ७, मातृकायः८ कायो नण्यते । अत्रान्तरे प्राह चोदकः-(एसो सरीरकाश्रोत्ति) संग्रहकायः पर्यायकायः १० भारकायः ११ तथा जावकाय- नन्वेष शरीरकाय नक्कः। तथाहि-औदारिकादिव्यतिरिक्ता ना. १२ श्चेति गाथासमासार्थः ॥ १५ ॥
रकतिरश्चादिदेहा इति । आचार्य पाह-(विसेसणा हो गतिका
श्रोत्ति)विशेषणाविशेषणसामर्थ्याद् भवति कायः गतिकायः। तत्र नामकायप्रतिपादनायाऽऽह
विशेषणं चात्र गतौ कायो गतिकायः। यथा द्विविधाःसंसारिणःकाो कस्स नामं, कीरइ देहो वि वुच्चई काओ। त्रसाः, स्थावराश्च । पुनस्त. एव स्त्रीपुरुषनपुंसकविशर्भिद्यन्ते कायमणिो वि वुच्चद, बच्चमवि निकायमाहंसु ॥ १६॥
इति । एवमत्रापीति गाथार्थः ।। २० ।। कायः कस्यचित्पदार्थस्य सचेतनस्याचेतनस्य वा नाम क्रिय
अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स गतितेस नामकाया, नामाश्रित्य कायो नामकायः। तथा-देहोऽपि श
कायो भएयते । तथाचाऽऽह - रीरसमुच्चयोऽपि उच्यते कायःतथा-काचमणिरपिकायोजण्य
जेणुवगहिओ बच्चइ, भवंतरं जचिरेण कालेण । ते प्राकृते तु 'काय' इति । तथा-बद्धमपि किश्चिल्लेखादि[निकायमाइंसुत्ति ] निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकाय
एसो खन्नु गइकाओ, सतेयगं कम्मगसरीरं ॥१॥ ति' गाथार्यः ॥ १६॥
येनोपगृहीत उपस्कृतो व्रजति गच्छति। किम् ?, जवादन्यो भवो अधुना स्थापनाकायप्रतिपादनायाऽऽह
भवान्तरम् । तत एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवाच्च्युतः अक्खे बरामए वा, कढे पुत्थे व चित्तकम्मे वा।
येनाश्रयणापान्तराने देवादिभवं गच्छति स गतिकायो भव्यते।
तत् कालमानतो दर्शयति-[जञ्चिरेण कालेणं ति] स च याधता सम्भावमसन्नावं, उवणाकायं विप्राणाहि ॥ १७॥
| कालेन समयादिना व्रजति तावन्तमेव कासमसौ गतिकायोज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org