________________
(४३५) कामदेव अभिधानराजेन्द्रः।
कामदेव तस्स एं देवस्स पिसायख्वस्स इमे एयारूवे वल्मायासे केशा बालाः । एतदेव व्यनक्ति-कविलतेएणं दिपमाणा] पिपसत्ते-सीसं से गोकिलंजसंगणसंवियं सामिभसेल्लसरि- दीप्या रोचमानाः [ ट्ठियाकभल्लसंठाणसंधियं ] उष्ट्रिकासा से केसा कविलतेएणं दीप्पमाणा महानाध्याक- मृण्मयो महाभाजनविशेषः,तस्याः [कभलं] कपालं तसंस्थाभल्लसंगणसंठियं णिमालं मुंगुं सपुच्छं व तस्स नूमगाओ
नं तद्वत्संस्थितम् [निडाल ति] अवाटम् । पाठान्तरे-[मदिच
उहियाकनवसरिसोवमे] महोष्ट्रिकाकपालसदृशमित्यव समुल्ले फुग्गफुग्गाश्रो विगयीभच्छदसणाओ सीसिघमिविणि
बेनोपमा उपमानवाक्यं यत्र तत्तथा। [मुंगुसपुच्छंच] तुजपग्गयाइं अच्छीणि विगयबीनच्छदंसहाई कमा जह सुप्प
रिसर्पविशेषो मुंगु,साच 'खाडहिल्लत्ति' संभाव्यते,तत्पुच्च्यत्, कत्तरे चेव विगयवीजच्छदंसणिज्जा उरन्जपुमसंनिभा से ना- तस्येति पिशाचरूपस्य [भूमगाश्री त्ति भ्रवौ, प्रस्तृतोपमार्थमे. सा, कासरा जमलचुरीसंगणसांच्या दा वितस्स नासा व व्यनक्ति-[ग्गफुम्गाश्रोत्ति परस्परासंबद्धरोमिके,विकीणरोपुमया, घोडगाच्छं व तस्स मंसूई कविसाई विगयबीभ-| मिके इत्यर्थः पुस्तकान्तरे तु-[जटिलर्जाटलाच नि]प्रतीतं, (निसदसणाई उट्ठा उट्ठस्स चेव लंबा फालसरिसा से दंता
गयबीभन्दसणााति) विकृतं भिन्सच दर्शन रूपं ययोस्त जिब्भा जह सुप्पकत्तरं चेव विगयबीभच्छंदसणिज्जा हल
तथा । (सीसघडिविणिग्गयाइं) शीर्षमेव घट। तदाकारत्वात्
शीर्षघटिः,तस्या विनिर्गते इव विनिर्गते शिरो घटीमतिक्रम्य व्यकुद्दालसंधिया से हणुया गल्लकमिद्धं च तस्स खटं फुटू कवि
वस्थितत्वात्, अक्किणी लोचने, विकृतबीभत्सदर्शने प्रतीतम्, कलं फरिसं महवं मुइंगाकारोवमे से खंधे पुरवरकवाडोव- गौ श्रवणी यथा सूर्पकर्तरमेव सूर्पखएडमेव नान्यथाकारी,टप्परा. मे से वच्छे.कोट्ठिया संगणसंठिया दो वि तस्स बाहा, नि
कारावित्यर्थः । विकृतेत्यादि तथैव, (उरम्भपुडसन्निभा) उरभ्रः सापाहाणसंठ.णसंगिया तस्स दो वि इत्या, निसालोढसं.
ऊरणस्तस्य पुटं नासापुटं तत्संनिभा तत्सरशी नासा नासिका।
पाठान्तरे-(हुरम्भपुरुसंगणसंठिया) तत्र हुरभो वाचविशेष गणसंठियाओ हत्येसु अंगुलीओ, सिप्पिंपुमगसठिया से
स्तस्याः पुटं पुष्करं तत्संस्थाने संस्थिता. अतिचिपिटत्वेन समणहा,एहावियए पसेवनब्ब नरसि संवति दो वि तस्स थण-| स्वादिति [ मुसिर त्ति ] महारन्ध्रा [जमलचुल्लीसंठाणसंविया] या पार्ट्स अयकोट्टनन्य वत्तं पाणा कलंदसरिसा से णाभी सि-| यमलयोःसमस्थितद्वयरूपयोः चुल्ल्यार्यत् संस्थानं तत्संस्थिते कगसठाणसंविते से पोते, किस्मपुमसंठाणसंठिया दो वि |
द्वे अपि तस्य नासापुटे नासिकाविवरे। वाचनान्तरे-महल्लकुव्व
संठिया दो वितेकवोला] तत्र कोणमांसत्वात् जनतास्थित्वाच्च तस्स वप्तणा, जमलकोहियासमाणसंठिया तस्स दो विऊरू,
कुच्चंति निम्नं काममित्यर्थः। तत्संस्थितौ दावपि [ से] तस्य अज्जुणगुच्छ व तस्स जाणूई कुडिलकुडिलाई विगयबीभ- कपोलो गरमी, तथा [घोमग ति] घोटकपुच्छवदश्वबालधिरछदसणाई जंघाओ करकमीओ लोमेहिं उबचियाओ, | वत्तस्य पिशाचरूपस्य श्मभूणि कृर्वकेशाः,तथा कपिझकपिनाअधरीसंठाणसंठिया दो वि तस्स पाया,प्रहरीलोढसंठाण
नि अतिकडाराणि विकृतानीत्यादि। तथैव पागन्तरेण-[घोम्यपु.
छ व तस्स कविलफरुसाओ उकुलोमाधोदाढियाओ] तत्र संठियाओ पाएसु अंगुलीओ, सिप्पिपुमसंटिया से पहा,
परुष कर्कशस्पर्शे ऊर्द्धरोमिके,न तिर्यगवनते इत्यर्थः। दंट्रिके उत्तलमहमडहजाणुए विगयभग्गनुग्गभमुए अवदासियवय- रौष्ठरोमाणि, आष्ठौ दशनच्छदौ उष्ट्रस्येव लम्बी प्रलम्बमानौ । पाणविवरनिहालियअग्गजीहे सरमकयमालियाए लंदरमाला- ठान्तरण-चिट्टासे घोमगस्स जहा दोविलंबमाणा]तथा फाला परिणटुसुकयचिन्धे उलकन्नपूरे सप्पकयवेगच्छे अप्फोमते लोहमयकुशास्तत्सदृशाः, दीर्घत्वात् । [से] तस्य, दन्ता दशनाः अजिगज्जते नीममुक्कट्टहासेण णाणाविहपंचवन्नेहिं लोमेहिं
जिह्वा, यथा सूर्यकर्तरमेव नान्यथाकारो विकृतेत्यादि तदेव । पा
गन्तरे-"हिंगुलुयधानकंदरविलं व तस्स वयणं" इति रश्यते । उचिये एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्प
तत्र हिल को वर्णद्रव्यं,तपोधातुर्यन तत्तथाविधं यत्कन्दरविगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेच | बं गुहालकणं रन्धं तदिव तस्य वदनम् । [हलकुदाल सि] हलकामदेवे समणोवासए तणेव उवागच्छद, उवागच्छइत्ता स्योपरितनो भागः तत्संस्थिते तदाकारे अतिवकेदाधे मे] तस्य मसले को कविता लिकिस सिन [हमुय ति] दंष्ट्राविशेषे [गदकमिल्लं च तस्स ति] गल्ल एव क
पोल एव,कडिलं मण्डकादिपचनजाजनं गल्लकडिलम् । चःसमुदेवस्स एवं वयासी
चये। तस्य पिशाचरूपस्य [खटं ति गर्तरन्ध्राकारं निम्नमध्यतत्र (श्मे पयारूवे वामावासे पम्पत्ते त्ति) वर्णकव्यासो व. भागमित्यर्थः। [फुट्ट ति] विदीर्णमनेनैव साधम्र्येण कमिडमिकविस्तरः [ सीसं ति ] शिरः [से ] तस्य [गोकिलंज सि] त्युपमानं कृतं, 'कविवंति' वर्णतः 'फरुसं ति' स्पर्शतः 'महल्ल गवां चरणार्थ यवंशदलमयमहद्भाजनं तमोकिमजं मल्ले ति' महत्, तथा मृदङ्गाकारण मर्दलाकृत्योपमा यस्य स सि' यदुच्यते, तस्याधोमुखीकृतस्य यत् संस्थानं तेन संस्थि-| मृदङ्गाकारोपमः [ से ] तस्य, स्कन्धोऽसदेशः [ पुरवरे ति] तं, तदाकारमित्यर्थः । पुस्तकान्तरे विशेषणान्तरमुपलभ्यते-|
पुरवरकपाटोपमं से तस्य,वक उरःस्थलं, विस्तीर्णत्वादिति। [विगयकप्पयनिभं ति] विकृतो योऽरञ्जरादीनां कल्प एव क- तथा कोष्टिका सोहादिधातुधमनार्थ मृत्तिकामयी कुशूमिका, स्पकच्छेदः, षण्ढं 'कप्परमि त्ति' तात्पर्यम, तन्निभं तत्सदशमि. तस्या यत् संस्थानं तेन संस्थितौ तस्य द्वापाप बाढू नुजी, ति। कचित्तु 'वियमकोप्परनिर्भ' ति दृश्यते, तश्योपदेशगम्यम्। स्यूसावित्यर्थः । तथा (निसापाहाणे ति) मुजादिदलनशिक्षा, [ सानिमसेसरिसं ] व्रीहिकणिशसूकसमाः [से] तस्य तवसंस्थितौ पृथुलस्वस्थूलत्वान्यां द्वावपि अग्रहस्ती जुजयार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org