________________
कामक्खंध
,
नाः सम्स्यस्येति चतिमान् उदयेऽपि पूज्यतया गोत्रं कुलमस्येत्युश्चैर्गोत्रः । चः समुच्चये । वर्णः श्यामादिः स्निग्धस्वादिगुणैः प्रशस्यो ऽस्येति वर्णवान् । श्रल्पातङ्कः श्रान्तकावर विनोरोग इत्यर्थः महायेति महाम, पतिजातो सर्वजनाभिगमनीय नवति दुर्विनीतस्तु शेषगुणान्वितोऽपि न तथेति । अत एव च (जसो ) यशस्वी तथा च सति (बले त्ति ) बक्षी कार्यकरणं प्रति सामर्थ्यवान्, उभयसूत्रत्वान्मत्वर्थीयलोपः । एकैकोऽपि हि मित्रवत्वादिगुणस्त कार्याभिनिर्वर्तनकमः, किं पुनरमी समुदिताः शरीरसामर्थ्यवान् वेह बनीति । उत्त० ४ श्र० । कामगम-कामगम- त्रि । कामं स्वेच्छया गमो येषां ते कमगमाः । स्वेच्छाचारिषु जी० ३ प्रति० प्रा० । षष्ठदेवलोकेन्द्रस्य यानविमाने, जं० ५ ० । ० । कामगिE - कामगृह - त्रि० ७ त० कामेषु इच्छा मदनरूपेषु श्र भ्युपपन्ने, आचा० १ श्रु० ३ ० १ ० । कामगुण-कामगुण-पुं० । काम्यन्ते अनिलभ्यन्ते इति कामा, । तेच ते गुणाश्च पुलधर्माः शब्दादयः । स० ॥ सम० । पञ्चेन्द्रियसुखदेषु स्यमिष्यचन्दननाटकादे वीणाकलित काकलीगीतादिपदार्थेषु उत्त० १४ श्र० । श्राव० । श्राचा० । “पंच कामगुणा पाता । तं जहा-सहा रूवा रसा
33
गंधा फासा | स०५ सम० श्राचा० प्र० । स्था० ।
( ४३४ )
अभिधानराजेन्द्रः ।
पंचे कामगुणे (पंचे अरे महादोसे ) । परिवज्जंतो गुत्तो, रक्खामि महव्त्रए पंच ||२७||
पंचेनि मनोरूपरसगन्धस्पर्शनेदात्पञ्चसं क्या एव यशोम्सरानिधानसमुच्चयार्थः के यह काम्बले रामाः प्राणिभिरमा इति कामाः मभिलपदार्थात एवात्मसंयमने कहेतुत्वाद् गुणाः स्वतन्त वात्मगुणोपयात कारणत्वाद्वा गुणाः कामगुणाः । अथवा-कामस्य मदनस्याभिलाषमात्रस्य वा संपादका गुणाः धर्मार्थपुरुसानां कामगुणाः, ते चाऽनर्थहेतवः । यदुक्तम
" कलरजितमधुरगान्धर्वयोषिभूषणत्वाद्यैः । ओष हरिण इव विनाशमुपयाति ॥ १ ॥ गतिविधताका रहस्य जीवतिः । रूपावेशितचक्षुः शलभ श्व विपद्यते विवशः ॥ २ ॥ स्नानार्तिक-वर्तकपार्थिवासपटयासैः । गन्धमितमनको मधुकर इव नाशमुपयाति ३ मिष्टान्नपानमांसौ-दनादिमधुररसविषयगृद्धात्मा । मलयन्त्रपाशबको मीन श्य विनाशमुपयाति ॥ ४३ शयनासनसंबाधन-सुरतस्नानानुलेपनाऽऽशक्तः । स्पर्शव्याकुलितमति-र्गजेन्द्र श्व कयते मृदः ॥ इत्यतः स्नानादिकामगुणान् परिवर्जयन्निति योगः । पा० । आप मकरकेतुका ०४ द्वारकामस्य कामहतो वा गुणः । अनुरागे, विषये, आभोगे च । वाच० । कामग्गह- कामग्रह - पुं० | सुरता से वनोद्रेकादू विभ्रमे, पं००१ द्वार । कामजल - कामजल - न० । स्नानपीठे, श्राचा० २ श्रु० ५ श्र० १ उ० ।" सिणाणपीढं त् कामज नि० चू०
॥ ५
१३ उ० ।
Jain Education International
,
""
कामदेव काम-कामन० विमानभेदे जी० ३ प्रति० ।
कामज्झया-कामध्वजा स्त्री० । स्वनामख्यातायां गणिकायाम्, विपा० १ ० २ ० (पाणिग्रामवास्तव्यायां स्वामुि तकदारक अशक्तः; तथोक्तम् ' उज्झियय ' शब्दे द्वितीयभागे ७४६ पृष्ठे )
कामट्टि [ ए ] - कामार्थिन् - त्रि० । शब्दरूपार्थिनि, ज्ञा० १० कामनिय कामर्द्धिक-न० । वैश्यपाटिकगणस्य तृतीये कुले,
कल्प क्षण |
कामतिव्यराग- कामतीराग-० कामाश
भिलाषः । स्वदारसन्तोषस्य तृतीयेतिचारे, ध० २ अधि० । कामतिन्याभिलास कामतीसा० कामाः शब्दादय स्तेषु सीमा कामनोऽध्यवसायत्यस्पदरसन्तोषस्य तृतीयेऽतिचारे, श्रा० । यतो वाजीकरणादिनाउनवरतसुरतसुखार्थममुपयति पा०वि० कामदुह कामदुध वि० कामं दोग्धि डुक घादेशः । श्र । दुह-क-घादेशः भीष्टसम्पादके, सुरभौ, गवि, स्त्री० । वाच० । अप्पा कामदुधा घेणू, अप्पा मे गंदणं वणं " । आत्मैव कामदुघा धेनुर्वर्त ते कामं दोग्धि पूरयतीति कामदुधा । जीवः शुभक्रियां करोति, सा शुभक्रिया, सुखदेत्यर्थः । उत्त० २० प्र० ।
-
66
कामदेव कामदेव पुं० काम एव देषः कन्दपै वाचका चित् बृहत्कुमारिका चाञ्छित वरलानाय कामदेव पूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता । स्था० ४ ठा० ३४० ॥ नि० चू० । स्वनामख्याते चम्पानगरीवास्तव्ये उपासक भेदे,
स्पा० १० डा० । ती० 1 संधा० ।
-
जणं ते! समणे० जाव सपंत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स श्रज्झयणस्स मट्टे पाते । दोयस्ते प्रकयणस्स के अपने एवं खलु जंबू ! तेणं कालें तेणं समएणं चंपा णामं यररी होत्या पुस्मभद्दे बेइजिपस राया, कामदेवे गाहा, भद्दा भारिया, छ हिराकोमीओ णिहाणपत्ताओ, बबुडि पत्थिर व्यया दस गोमाइस्सीए व समोसरणं जहा आदो तह निगओ हेब सावय धम्मं परिवज्जइ, सा चैव वत्तव्वया जाव जेट्ठपुत्तं कुटुंबे यता मित्तनाइ पुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उत्रागच्छत्ता जहा आणंदे० जात्र समणस जगच्च महावीरस्य अंतिए पम्पमा बसे विहरइ,तए णं तस्स कामदेवस्स पुव्वरत्तावरत्तकालसमयं सि एगे देवे माई मिच्छदिट्टी अंतियं पाउन्नूर, तरणं से देवे एवं महं पिसायरूवं विव्वइ ।
द्वितीये किमपि द्विरूपते (पुण्यर सायरस कालमसि पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रावपररात्रः, स एव कालः स. मयः कालविशेषः ॥
For Private & Personal Use Only
www.jainelibrary.org